Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
1. Pabbata Vagga

Sutta 10

Dutiya Upannā or Uppāda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[77]

[1][pts][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Satt'ime bhikkhave, bojjh'aṅgā bhāvitā||
bahulī-katā||
anuppannā uppajjanti||
nāññatra Sugata-Vinayā.|| ||

Katame satta?|| ||

Sati-sambojjh'aṅgo,||
dhamma-vicaya-sambojjh'aṅgo,||
viriya-sambojjh'aṅgo,||
pīti-sambojjh'aṅgo,||
passaddhi-sambojjh'aṅgo,||
samādhi-sambojjhaḍgo,||
upekhā-sambojjh'aṅgo.|| ||

Ime kho bhikkhave, satta bojjh'aṅgā bhāvitā||
bahulī-katā||
anuppannā uppajjanti||
nāññatra Tathāgatassa pātu-bhāvā||
arahato||
Sammā-Sambuddhassā" ti.|| ||

 


Contact:
E-mail
Copyright Statement