Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
2. Gilāna Vagga
Sutta 11
Pāṇā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, ye keci pāṇā cattāro iriyāpathe kappenti||
kālena gamanaṁ||
kālena ṭhānaṁ||
kālena nisjjaṁ||
kālena seyyaṁ,||
sabbe te paṭhaviṁ nissāya||
paṭhaviyaṁ||
patiṭṭhāya||
evam ete cattāro iriyāpathe kappenti.|| ||
Evam eva kho bhikkhave,||
bhikkhu sīlaṁ nissāya||
sīle patiṭṭhāya||
satta bojjh'aṅge bhāveti||
satta bojjh'aṅge bahulī-karoti.|| ||
Kathañ ca bhikkhave,||
bhikkhu sīlaṁ nissāya||
sīle patiṭṭhāya||
satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karoti?|| ||
Idha bhikkhave, Bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ kho bhikkhave,||
bhikkhu sīlaṁ nissāya||
sīle patiṭṭhāya||
satta bojjh'aṅge bhāveti||
satta bojjh'aṅge bahulī-karotī" ti.|| ||