Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
2. Gilāna Vagga

Sutta 11

Pāṇā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[78]

[1][pts][bodh][than] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, ye keci pāṇā cattāro iriyāpathe kappenti||
kālena gamanaṁ||
kālena ṭhānaṁ||
kālena nisjjaṁ||
kālena seyyaṁ,||
sabbe te paṭhaviṁ nissāya||
paṭhaviyaṁ||
patiṭṭhāya||
evam ete cattāro iriyāpathe kappenti.|| ||

Evam eva kho bhikkhave,||
bhikkhu sīlaṁ nissāya||
sīle patiṭṭhāya||
satta bojjh'aṅge bhāveti||
satta bojjh'aṅge bahulī-karoti.|| ||

Kathañ ca bhikkhave,||
bhikkhu sīlaṁ nissāya||
sīle patiṭṭhāya||
satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, Bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Evaṁ kho bhikkhave,||
bhikkhu sīlaṁ nissāya||
sīle patiṭṭhāya||
satta bojjh'aṅge bhāveti||
satta bojjh'aṅge bahulī-karotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement