Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
2. Gilāna Vagga
Sutta 13
Dutiya Suriyassa Upamā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Suriyassa bhikkhave,||
udayato etaṁ pubbaṇ-gamaṁ||
etaṁ pubba-nimittaṁ||
yad idaṁ aruṇaggaṁ.|| ||
Evam eva kho bhikkhave bhikkhuno||
sattannaṁ bojjh'aṅgānaṁ uppādāya||
etaṁ pubbaṇ-gamaṁ||
etaṁ pubba-nimittaṁ||
yad idaṁ yoniso-mana-sikāro.|| ||
Yoniso-manikāra-sampannassas etaṁ bhikkhave,||
bhikkhuno pāṭikaṅkhaṁ satta-bojjh'aṅge bhāvessati||
satta bojjh'aṅge bahulī-karissati.|| ||
Kathañ ca bhikkhave, bhikkhu yoniso-mana-sikāra-sampanno||
satta-bojjh'aṅge bhāveti||
satta-bojjh'aṅge bahulī-karoti?|| ||
Idha bhikkhave, Bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu yoniso-mana-sikāra-sampanno||
satta bojjh'aṅge bhāveti||
satta bojjh'aṅge bahulī-karotī" ti.|| ||