Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
2. Gilāna Vagga

Sutta 13

Dutiya Suriyassa Upamā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[79]

[1][pts][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Suriyassa bhikkhave,||
udayato etaṁ pubbaṇ-gamaṁ||
etaṁ pubba-nimittaṁ||
yad idaṁ aruṇaggaṁ.|| ||

Evam eva kho bhikkhave bhikkhuno||
sattannaṁ bojjh'aṅgānaṁ uppādāya||
etaṁ pubbaṇ-gamaṁ||
etaṁ pubba-nimittaṁ||
yad idaṁ yoniso-mana-sikāro.|| ||

Yoniso-manikāra-sampannassas etaṁ bhikkhave,||
bhikkhuno pāṭikaṅkhaṁ satta-bojjh'aṅge bhāvessati||
satta bojjh'aṅge bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu yoniso-mana-sikāra-sampanno||
satta-bojjh'aṅge bhāveti||
satta-bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, Bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu yoniso-mana-sikāra-sampanno||
satta bojjh'aṅge bhāveti||
satta bojjh'aṅge bahulī-karotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement