Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
2. Gilāna Vagga
Sutta 14
Paṭhama Gilāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than][piya] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Rājagahe viharati veluvane Kalandakanivāpe.|| ||
Tena kho pana samayen'āyasmā Mahā-Kassapo pipphaliguhāyaṁ viharati ābādhiko dukkhito bāḷha-gilāno.|| ||
Atha kho Bhagavā sāyaṇha-samayaṁ paṭisallanā vuṭṭhito yen'āyasmā Mahā-Kassapo ten'upasaṅkami.||
Upasaṅkamitvā paññatena āsane nisīdi.|| ||
Nisajja kho Bhagavā āyasmantaṁ Mahā-Kassapaṁ etad avoca:|| ||
"Kacci te Kassapa, khamanīyaṁ?|| ||
Kacci yāpanīyaṁ?|| ||
Kacci dukkhā vedanā?|| ||
Paṭikkamanti no abhi-k-kamanti?|| ||
Paṭikkamosānaṁ paññāyati no abhi-k-kamo" ti?|| ||
[80] "Na me bhante, khamanīyaṁ.|| ||
Na yāpanīyaṁ bāḷhā me dukkhā vedanā abhi-k-kamanti,||
no paṭi-k-kamanti.|| ||
Abhi-k-kam'osānaṁ paññāyati,||
no paṭikkamo" ti.|| ||
"Satt'ime Kassapa bojjh'aṅgā||
mayā sammadakkhātā bhāvitā||
bahulī-katā||
abhiññāya||
sambodhāya||
nibbāṇaya saṁvaṭṭanti.|| ||
Katame satta?|| ||
Sati-sambojjh'aṅgo kho Kassapa,||
mayā sammadakkhāto bhāvito||
bahulī-kato||
abhiññāya||
sambodhāya||
Nibbānāya saṁvaṭṭati.|| ||
Dhamma-vicaya-sambojjh'aṅgo kho Kassapa,||
mayā sammadakkhāto bhāvito||
bahulī-kato||
abhiññāya||
sambodhāya||
Nibbānāya saṁvaṭṭati.|| ||
Viriya-sambojjh'aṅgo kho Kassapa,||
mayā sammadakkhāto bhāvito||
bahulī-kato||
abhiññāya||
sambodhāya||
Nibbānāya saṁvaṭṭati.|| ||
Pīti-sambojjh'aṅgo kho Kassapa,||
mayā sammadakkhāto bhāvito||
bahulī-kato||
abhiññāya||
sambodhāya||
Nibbānāya saṁvaṭṭati.|| ||
Passaddhi-sambojjh'aṅgo kho Kassapa,||
mayā sammadakkhāto bhāvito||
bahulī-kato||
abhiññāya||
sambodhāya||
Nibbānāya saṁvaṭṭati.|| ||
Samādhi-sambojjh'aṅgo kho Kassapa,||
mayā sammadakkhāto bhāvito||
bahulī-kato||
abhiññāya||
sambodhāya||
Nibbānāya saṁvaṭṭati.|| ||
Upekhā-sambojjh'aṅgo kho Kassapa,||
mayā sammadakkhāto bhāvito||
bahulī-kato||
abhiññāya||
sambodhāya||
Nibbānāya saṁvaṭṭati.|| ||
Ime kho Kassapa,||
satta bojjh'aṅgā mayā sammadakkhānā bhāvitā||
bahulī-katā||
abhiññāya||
sambodhāya||
Nibbānāya saṁvaṭṭantī" ti.|| ||
"Taggha Bhagava, bojjh'aṅgā!|| ||
Taggha Sugata, bojjh'aṅgā" ti!|| ||
Idam avoca Bhagavā.|| ||
Attamano āyasmā Mahā-Kassapo Bhagavato bhāsitaṁ abhinandi.|| ||
Vuṭṭhāhi cāyasmā Mahā-Kassapo tamhā ābādhā.|| ||
Tathā pahīno ca āyasmato Mahā-Kassapassa so ābādho ahosī.|| ||