Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
2. Gilāna Vagga
Sutta 16
Tatiya Gilāna Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][piya] Evam me sutaṃ:|| ||
Ekaṃ samayam Bhagavā Rājagahe viharati veluvane Kalandakanivāpe.|| ||
Tena kho pana samayena Bhagavā||
ābādhiko hoti||
dukkhito||
bāḷha-gilāno.|| ||
Atha kho āyasmā Mahā Cundo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Mahā Cundaṃ Bhagavā etad avoca:|| ||
"Paṭibhantu taṃ Cunda, bojjh'aṅgā" ti.|| ||
"Satt'ime bhante bojjh'aṅgā||
Bhagavatā sammadakkhātā bhāvitā||
bahulī-katā||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭanti.|| ||
Katame satta?|| ||
Sati-sambojjh'aṅgo kho bhante,||
Bhagavatā sammadakkhātā bhāvitā||
bahulī-katā||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭanti.|| ||
Dhamma-vicaya-sambojjh'aṅgo kho bhante,||
Bhagavatā sammadakkhātā bhāvitā||
bahulī-katā||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭanti.|| ||
Viriya-sambojjh'aṅgo kho bhante,||
Bhagavatā sammadakkhātā bhāvitā||
bahulī-katā||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭanti.|| ||
Pīti-sambojjh'aṅgo kho bhante,||
Bhagavatā sammadakkhātā bhāvitā||
bahulī-katā||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭanti.|| ||
Passaddhi-sambojjh'aṅgo kho bhante,||
Bhagavatā sammadakkhātā bhāvitā||
bahulī-katā||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭanti.|| ||
Samādhi-sambojjh'aṅgo kho bhante,||
Bhagavatā sammadakkhātā bhāvitā||
bahulī-katā||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭanti.|| ||
Upekhā-sambojjh'aṅgo kho bhante,||
Bhagavatā sammadakkhātā bhāvitā||
bahulī-katā||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭanti.|| ||
Ime kho bhante, satta bojjh'aṅgā||
Bhagavatā sammadakkhānā bhāvitā bhāvitā||
bahulī-katā||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭanti" ti.|| ||
"Taggha Cunda, bojjh'aṅgā!|| ||
Taggha Cunda, bojjh'aṅgā" ti!|| ||
Idam avoc'āyasmā Mahā Cundo||
samanuñño Satthā ahosi.|| ||
Vuṭṭhāhi ca Bhagavā tamhā ābādhā.|| ||
Tathā pahīno ca Bhagavato so ābādho ahosī.|| ||