Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
2. Gilāna Vagga
Sutta 17
Pāraṅgāmi or Apara Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
"Satt'ime bhikkhave, bojjh'aṅgā bhāvitā||
bahulī-katā||
a-pāra-apāraṁ gamanāya saṁvaṭṭanti.|| ||
Katame satta?|| ||
Sati-sambojjh'aṅgo,||
Dhamma-vicaya-sambojjh'aṅgo,||
viriya-sambojjh'aṅgo,||
pīti-sambojjh'aṅgo,||
passaddhi-sambojjh'aṅgo,||
samādhi-sambojjh'aṅgo,||
upekhā-sambojjh'aṅgo.|| ||
Ime kho bhikkhave, satta bojjh'aṅgā bhāvitā||
bahulī-katā||
a-pāra-apāraṁ gamanāya saṁvaṭṭantī" ti.|| ||
Idam avoca Bhagavā idaṁ vatvā Sugato athāparaṁ etad avoca Satthā.|| ||
[82] "Appakā te manussesu ye janā pāragāmino,||
Athāyaṁ itarā pajā tīram evānudhāvati.|| ||
Ye ca kho sammad akkhāte dhamme dhamm-ā-nuvattino,||
Te janā pāram essanti maccudheyyaṁ suduttaraṁ.|| ||
Kaṇhaṁ dhammaṁ vippahāya sukkaṁ bhāvetha paṇḍito,||
Okā anokaṁ āgamma viveke yattha dūramaṁ.|| ||
Tatr-ā-bhiratim iccheyya hitvā kāme akiñ cano,||
Pariyodapeyya attāṇaṁ citta-klesehi paṇḍito.|| ||
Yesaṇ sambodhiaṅgesu sammā cittaṁ subhāvitaṁ,||
Ādāna-paṭinissagge anupādāya ye ratā||
Khīṇ'āsavā jutīmanto te loke parinibbutā" ti.|| ||