Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
2. Gilāna Vagga

Sutta 17

Pāraṅgāmi or Apara Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[81]

[1][pts][bodh] Evam me sutaṃ:|| ||

"Satt'ime bhikkhave, bojjh'aṅgā bhāvitā||
bahulī-katā||
a-pāra-apāraṃ gamanāya saṃvaṭṭanti.|| ||

Katame satta?|| ||

Sati-sambojjh'aṅgo,||
Dhamma-vicaya-sambojjh'aṅgo,||
viriya-sambojjh'aṅgo,||
pīti-sambojjh'aṅgo,||
passaddhi-sambojjh'aṅgo,||
samādhi-sambojjh'aṅgo,||
upekhā-sambojjh'aṅgo.|| ||

Ime kho bhikkhave, satta bojjh'aṅgā bhāvitā||
bahulī-katā||
a-pāra-apāraṃ gamanāya saṃvaṭṭantī" ti.|| ||

 


 

Idam avoca Bhagavā idaṃ vatvā Sugato athāparaṃ etad avoca Satthā.|| ||

[82] "Appakā te manussesu ye janā pāragāmino,||
Athāyaṃ itarā pajā tīram evānudhāvati.|| ||

Ye ca kho sammad akkhāte dhamme dhamm-ā-nuvattino,||
Te janā pāram essanti maccudheyyaṃ suduttaraṃ.|| ||

Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito,||
Okā anokaṃ āgamma viveke yattha dūramaṃ.|| ||

Tatr-ā-bhiratim iccheyya hitvā kāme akiñ cano,||
Pariyodapeyya attāṇaṃ citta-klesehi paṇḍito.|| ||

Yesaṅ sambodhiaṅgesu sammā cittaṃ subhāvitaṃ,||
Ādāna-paṭinissagge anupādāya ye ratā||
Khīṇ'āsavā jutīmanto te loke parinibbutā" ti.|| ||

 


Contact:
E-mail
Copyright Statement