Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
3. Udāyi Vagga
Sutta 22
Desanā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Satt'ime bhikkhave, bojjh'aṅge desissāmi.|| ||
Taṁ suṇātha.|| ||
Katame ca bhikkhave, satta-bojjh'aṅgā?|| ||
Sati-sambojjh'aṅgo,||
dhamma-vicaya-sambojjh'aṅgo,||
viriya-sambojjh'aṅgo,||
pīti-sambojjh'aṅgo,||
passaddhi-sambojjh'aṅgo,||
samādhi-sambojjh'aṅgo,||
upekhā-sambojjh'aṅgo.|| ||
Ime kho bhikkhave, satta bojjh'aṅgā" ti.|| ||