Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
3. Udāyi Vagga

Sutta 23

Ṭhānā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[84]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Kāma-rāga-ṭ-ṭhāniyānaṃ bhikkhave,||
dhammānaṃ mana-sikāra-bahulī-kārā||
anuppanno c'eva kāma-c-chando uppajjati,||
uppanno ca kāma-c-chando||
bhiyyo-bhāvāya||
vepullāya saṃvaṭṭati.|| ||

Vyāpāda-ṭ-ṭhāniyānaṃ bhikkhave,||
dhammānaṃ mana-sikāra-bahulī-kārā||
anuppanno c'eva vyāpādo uppajjati,||
uppanno ca vyāpādo||
bhiyyo-bhāvāya||
vepullāya saṃvaṭṭati.|| ||

Thīna-middha-ṭ-ṭhāniyānaṃ bhikkhave,||
dhammānaṃ mana-sikāra-bahulī-kārā||
anuppanno c'eva thīna-middhaṃ uppajjati,||
uppannañ ca thīna-middhaṃ||
bhiyyo-bhāvāya||
vepullāya saṃvaṭṭati.|| ||

Uddhacca-kukkucca-ṭ-ṭhāniyānaṃ bhikkhave,||
dhammānaṃ mana-sikāra-bahulī-kārā||
anuppanno c'eva uddhacca-kukkuccaṃ uppajjati,||
uppannañ ca uddhacca-kukkuccaṃ||
bhiyyo-bhāvāya||
vepullāya saṃvaṭṭati.|| ||

Vicikicacchā-ṭ-ṭhāniyānaṃ bhikkhave,||
dhammānaṃ mana-sikāra-bahulī-kārā||
anuppanno c'eva vicikicchā uppajjati,||
uppannā ca vicikicchā||
bhiyyo-bhāvāya||
vepullāya saṃvaṭṭati.|| ||

 


 

Sati-sambojjh'aṅga-ṭ-ṭhāniyānaṃ bhikkhave,||
dhammānaṃ mana-sikāra bahulī-kārā||
anuppanno c'eva sati-sambojjh'aṅgo uppajjati,||
uppanno ca sati-sambojjh'aṅgo||
bhāvanā-pāripūriṃ gacchati.|| ||

Dhamma-vicaya-sambojjh'aṅga-ṭ-ṭhāniyānaṃ bhikkhave,||
dhammānaṃ mana-sikāra bahulī-kārā||
anuppanno c'eva dhamma-vicaya-sambojjh'aṅgo uppajjati,||
uppanno ca dhamma-vicaya-sambojjh'aṅgo||
bhāvanā-pāripūriṃ gacchati.|| ||

Viriya-sambojjh'aṅga-ṭ-ṭhāniyānaṃ bhikkhave,||
dhammānaṃ mana-sikāra bahulī-kārā||
anuppanno c'eva viriya-sambojjh'aṅgo uppajjati,||
uppanno ca viriya-sambojjh'aṅgo||
bhāvanā-pāripūriṃ gacchati.|| ||

Pīti-sambojjh'aṅga-ṭ-ṭhāniyānaṃ bhikkhave,||
dhammānaṃ mana-sikāra bahulī-kārā||
anuppanno c'eva pīti-sambojjh'aṅgo uppajjati,||
uppanno ca pīti-sambojjh'aṅgo||
bhāvanā-pāripūriṃ gacchati.|| ||

Passaddhi-sambojjh'aṅga-ṭ-ṭhāniyānaṃ bhikkhave,||
dhammānaṃ mana-sikāra bahulī-kārā||
anuppanno c'eva passaddhi-sambojjh'aṅgo uppajjati,||
uppanno ca passaddhi-sambojjh'aṅgo||
bhāvanā-pāripūriṃ gacchati.|| ||

Samādhi-sambojjh'aṅga-ṭ-ṭhāniyānaṃ bhikkhave,||
dhammānaṃ mana-sikāra bahulī-kārā||
anuppanno c'eva samādhi-sambojjh'aṅgo uppajjati,||
uppanno ca samādhi-sambojjh'aṅgo||
bhāvanā-pāripūriṃ gacchati.|| ||

Upekhā-sambojjh'aṅga-ṭ-ṭhānīyānaṃ bhikkhave,||
dhammānaṃ mana-sikāra bahulī-kārā||
anuppanno c'eva upekhā-sambojjh'aṅgo uppajjati,||
uppanno ca upekhā-sambojjh'aṅgo||
bhāvanā-pāripūriṃ gacchatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement