Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
3. Udāyi Vagga
Sutta 24
A-yoniso Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"A-yoniso bhikkhave, mana-sikaroto||
anuppanno c'eva kāma-c-chando uppajjati,||
uppanno ca kāma-c-chando bhiyyo-bhāvāya||
vepullāya saṁvaṭṭati.|| ||
■
[85] Anuppanno c'eva vyāpādo uppajjati,||
uppanno ca vyāpādo bhiyyo-bhāvāya||
vepullāya saṁvaṭṭati.|| ||
■
Anuppannañ c'eva thīna-middhaṁ uppajjati,||
uppannañ ca thīna-middhaṁ bhiyyo-bhāvāya||
vepullāya saṁvaṭṭati.|| ||
■
Anuppannañ c'eva uddhacca-kukkuccaṁ uppajjati,||
uppannañ c'eva uddhacca-kukkuccaṁ bhiyyo-bhāvāya||
vepullāya saṁvaṭṭati.|| ||
■
Anuppannā c'eva vicikicchā uppajjati,||
uppannā ca vicikicchā bhiyyo-bhāvāya||
vepullāya saṁvaṭṭati.|| ||
§
Anuppanno ca sati-sambojjh'aṅgo n'ūppajjati,||
uppanno ca sati-sambojjh'aṅgo nirujjhati.|| ||
■
Anuppanno ca dhamma-vicaya-sambojjh'aṅgo n'ūppajjati,||
uppanno ca dhamma-vicaya-sambojjh'aṅgo nirujjhati.|| ||
■
Anuppanno ca viriya-sambojjh'aṅgo n'ūppajjati,||
uppanno ca viriya-sambojjh'aṅgo nirujjhati.|| ||
■
Anuppanno ca pīti-sambojjh'aṅgo n'ūppajjati,||
uppanno ca pīti-sambojjh'aṅgo nirujjhati.|| ||
■
Anuppanno ca passaddhi-sambojjh'aṅgo n'ūppajjati,||
uppanno ca passaddhi-sambojjh'aṅgo nirujjhati.|| ||
■
Anuppanno ca samādhi-sambojjh'aṅgo n'ūppajjati,||
uppanno ca samādhi-sambojjh'aṅgo nirujjhati.|| ||
■
Anuppanno ca upekhā-sambojjh'aṅgo n'ūppajjati,||
uppanno ca upekhā-sambojjh'aṅgo nirujjhati.|| ||
§
Yoniso bhikkhave, mana-sikaroto||
anuppanno c'eva kāma-c-chando n'ūppajjati,||
uppanno ca kāma-c-chando pahīyati.|| ||
■
Anuppanno c'eva vyāpādo n'ūppajjati,||
uppanno ca vyāpādo pahīyati.|| ||
■
Anuppannañ c'eva thīna-middhaṁ n'ūppajjati,||
uppannañ ca thīna-middhaṁ pahīyati.|| ||
■
Anuppannañ c'eva uddhacca-kukkuccaṁ n'ūppajjati,||
uppannañ ca uddhacca-kukkuccaṁ pahīyati.|| ||
■
Anuppannā c'eva vicikicchā n'ūppajjati,||
uppannā ca vicikicchā pahīyati.|| ||
§
Anuppanno ca sati-sambojjh'aṅgo uppajjati,||
uppanno ca sati-sambojjh'aṅgo bhāvanā-pāripūriṁ gacchati.|| ||
■
Anuppanno ca dhamma-vicaya-sambojjh'aṅgo uppajjati,||
uppanno ca dhamma-vicaya-sambojjh'aṅgo bhāvanā-pāripūriṁ gacchati.|| ||
■
Anuppanno ca viriya-sambojjh'aṅgo uppajjati,||
uppanno ca viriya-sambojjh'aṅgo bhāvanā-pāripūriṁ gacchati.|| ||
■
Anuppanno ca pīti-sambojjh'aṅgo uppajjati,||
uppanno ca pīti-sambojjh'aṅgo bhāvanā-pāripūriṁ gacchati.|| ||
■
Anuppanno ca passaddhi-sambojjh'aṅgo uppajjati,||
uppanno ca passaddhi-sambojjh'aṅgo bhāvanā-pāripūriṁ gacchati.|| ||
■
Anuppanno ca samādhi-sambojjh'aṅgo uppajjati,||
uppanno ca samādhi-sambojjh'aṅgo bhāvanā-pāripūriṁ gacchati.|| ||
■
Anuppanno ca upekhā-sambojjh'aṅgo uppajjati,||
uppanno ca upekhā-sambojjh'aṅgo bhāvanā-pāripūriṁ gacchatī" ti.|| ||