Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
3. Udāyi Vagga
Sutta 25
Aparihāni Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Satta vo bhikkhave, aparihāniye dhamme desissāmi.|| ||
Taṁ suṇātha.|| ||
[86] Katame ca bhikkhave, satta aparihāniyā dhammā?|| ||
Yad idaṁ satta bojjh'aṅgā|| ||
Katame satta?|| ||
Sati-sambojjhago||
dhamma-vicaya-sambojjh'aṅgo||
viriya-sambojjh'aṅgo||
pīti-sambojjh'aṅgo||
passaddhi-sambojjh'aṅgo||
samādhi-sambojjh'aṅgo||
upekhā-sambojjh'aṅgo.|| ||
Ime kho bhikkhave, satta aparihāniyā dhammā" ti.|| ||