Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
3. Udāyi Vagga
Sutta 26
Khaya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Yo bhikkhave, Maggo yā paṭipadā||
taṇha-k-khayāya saṁvaṭṭati,||
taṁ Maggaṁ taṁ paṭipadaṁ bhāvetha.|| ||
Katamo ca bhikkhave, Maggo katamā ca paṭipadā||
taṇha-k-khayāya saṁvaṭṭati?|| ||
Yad idaṁ satta-bojjh'aṅgā.|| ||
Katame satta?|| ||
Sati-sambojjh'aṅgo||
dhamma-vicaya-sambojjh'aṅgo||
viriya-sambojjh'aṅgo||
pīti-sambojjh'aṅgo||
passaddhi-sambojjh'aṅgo||
samādhi-sambojjh'aṅgo||
upekhā-sambojjh'aṅgo" ti.
§
Evaṁ vutte āyasmā Udāyi Bhagavantaṁ etad avoca:|| ||
"Kathaṁ bhāvitā nu kho bhante, satta bojjh'aṅgā kathaṁ bahulī-katā||
taṇha-k-khayāya saṁvaṭṭantī" ti?|| ||
"Idha Udāyi, Bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
appamāṇaṁ,||
avyāpajjhaṁ.|| ||
Tassa sati-sambojjh'aṅgaṁ bhāvayato,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
appamāṇaṁ,||
avyāpajjhaṁ,||
taṇhā pahīyati.|| ||
Taṇhāya pahānā kammam pahīyati.|| ||
Kammassa pahānā dukkham pahīyati.|| ||
■
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
appamāṇaṁ,||
avyāpajjhaṁ.|| ||
Tassa dhamma-vicaya-sambojjh'aṅgaṁ bhāvayato,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
appamāṇaṁ,||
avyāpajjhaṁ,||
taṇhā pahīyati.|| ||
Taṇhāya pahānā kammam pahīyati.|| ||
Kammassa pahānā dukkham pahīyati.|| ||
■
Viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
appamāṇaṁ,||
avyāpajjhaṁ.|| ||
Tassa viriya-sambojjh'aṅgaṁ bhāvayato,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
appamāṇaṁ,||
avyāpajjhaṁ,||
taṇhā pahīyati.|| ||
Taṇhāya pahānā kammam pahīyati.|| ||
Kammassa pahānā dukkham pahīyati.|| ||
■
Pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
appamāṇaṁ,||
avyāpajjhaṁ.|| ||
Tassa pīti-sambojjh'aṅgaṁ bhāvayato,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
appamāṇaṁ,||
avyāpajjhaṁ,||
taṇhā pahīyati.|| ||
Taṇhāya pahānā kammam pahīyati.|| ||
Kammassa pahānā dukkham pahīyati.|| ||
■
Passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
appamāṇaṁ,||
avyāpajjhaṁ.|| ||
Tassa passaddhi-sambojjh'aṅgaṁ bhāvayato,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
appamāṇaṁ,||
avyāpajjhaṁ,||
taṇhā pahīyati.|| ||
Taṇhāya pahānā kammam pahīyati.|| ||
Kammassa pahānā dukkham pahīyati.|| ||
■
Samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
appamāṇaṁ,||
avyāpajjhaṁ.|| ||
Tassa samādhi-sambojjh'aṅgaṁ bhāvayato,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
appamāṇaṁ,||
avyāpajjhaṁ,||
taṇhā pahīyati.|| ||
Taṇhāya pahānā kammam pahīyati.|| ||
Kammassa pahānā dukkham pahīyati.|| ||
■
Upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
appamāṇaṁ,||
avyāpajjhaṁ.|| ||
Tassa upekkhā-sambojjh'aṅgaṁ bhāvayato,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
appamāṇaṁ,||
avyāpajjhaṁ,||
[87] taṇhā pahīyati.|| ||
Taṇhāya pahānā kammam pahīyati.|| ||
Kammassa pahānā dukkham pahīyati.|| ||
Iti kho Udāyi, taṇha-k-khayā kamma-k-khayo||
kamma-k-khayā dukkha-k-khayo" ti.|| ||