Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
3. Udāyi Vagga
Sutta 28
Nibbedha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Nibbedha-bhāgiyaṁ vo bhikkhave, Maggaṁ desissāmi.|| ||
Taṁ suṇātha.|| ||
Katamo ca bhikkhave, nibbedha-bhāgiyo Maggo?|| ||
Yad idaṁ satta bojjh'aṅgā.|| ||
Katame satta?|| ||
Sati-sambojjh'aṅgo||
dhamma-vicaya-sambojjh'aṅgo||
viriya-sambojjh'aṅgo||
pīti-sambojjh'aṅgo||
passaddhi-sambojjh'aṅgo||
samādhi-sambojjh'aṅgo||
upekhā-sambojjh'aṅgo" ti.
§
Evaṁ vutte āyasmā Udāyi Bhagavantaṁ etad avoca:|| ||
"Kathaṁ bhāvitā nu kho bhante, satta bojjh'aṅgā||
kathaṁ bahulī-katā||
nibbedhāya saṁvaṭṭantī" ti?|| ||
"Idha Udāyi, Bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
[88] appamāṇaṁ,||
avyāpajjhaṁ.|| ||
So sati-sambojjh'aṅgaṁ bhāvitena||
cittena anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
lobha-k-khandhaṁ nibbijjhati padāleti.|| ||
Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
dosa-k-khandhaṁ nibbijjhati padāleti.|| ||
Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
moha-k-khandhaṁ nibbijjhati padāleti.|| ||
■
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
appamāṇaṁ,||
avyāpajjhaṁ.|| ||
So dhamma-vicaya-sambojjh'aṅgaṁ bhāvitena||
cittena anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
lobha-k-khandhaṁ nibbijjhati padāleti.|| ||
Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
dosa-k-khandhaṁ nibbijjhati padāleti.|| ||
Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
moha-k-khandhaṁ nibbijjhati padāleti.|| ||
■
Viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
appamāṇaṁ,||
avyāpajjhaṁ.|| ||
So viriya-sambojjh'aṅgaṁ bhāvitena||
cittena anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
lobha-k-khandhaṁ nibbijjhati padāleti.|| ||
Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
dosa-k-khandhaṁ nibbijjhati padāleti.|| ||
Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
moha-k-khandhaṁ nibbijjhati padāleti.|| ||
■
Pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
appamāṇaṁ,||
avyāpajjhaṁ.|| ||
So pīti-sambojjh'aṅgaṁ bhāvitena||
cittena anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
lobha-k-khandhaṁ nibbijjhati padāleti.|| ||
Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
dosa-k-khandhaṁ nibbijjhati padāleti.|| ||
Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
moha-k-khandhaṁ nibbijjhati padāleti.|| ||
■
Passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
appamāṇaṁ,||
avyāpajjhaṁ.|| ||
So passaddhi-sambojjh'aṅgaṁ bhāvitena||
cittena anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
lobha-k-khandhaṁ nibbijjhati padāleti.|| ||
Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
dosa-k-khandhaṁ nibbijjhati padāleti.|| ||
Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
moha-k-khandhaṁ nibbijjhati padāleti.|| ||
■
Samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
appamāṇaṁ,||
avyāpajjhaṁ.|| ||
So samādhi-sambojjh'aṅgaṁ bhāvitena||
cittena anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
lobha-k-khandhaṁ nibbijjhati padāleti.|| ||
Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
dosa-k-khandhaṁ nibbijjhati padāleti.|| ||
Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
moha-k-khandhaṁ nibbijjhati padāleti.|| ||
■
Upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
appamāṇaṁ,||
avyāpajjhaṁ.|| ||
So upekkhā-sambojjh'aṅgaṁ bhāvitena||
cittena anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
lobha-k-khandhaṁ nibbijjhati padāleti.|| ||
Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
dosa-k-khandhaṁ nibbijjhati padāleti.|| ||
Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
moha-k-khandhaṁ nibbijjhati padāleti.|| ||
Evaṁ bhāvitā kho Udāyi, satta bojjh'aṅgā||
evaṁ bahulī-katā nibbedhāya saṁvaṭṭantī" ti.|| ||