Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
3. Udāyi Vagga

Sutta 28

Nibbedha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[87]

[1][pts][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Nibbedha-bhāgiyaṁ vo bhikkhave, Maggaṁ desissāmi.|| ||

Taṁ suṇātha.|| ||

Katamo ca bhikkhave, nibbedha-bhāgiyo Maggo?|| ||

Yad idaṁ satta bojjh'aṅgā.|| ||

Katame satta?|| ||

Sati-sambojjh'aṅgo||
dhamma-vicaya-sambojjh'aṅgo||
viriya-sambojjh'aṅgo||
pīti-sambojjh'aṅgo||
passaddhi-sambojjh'aṅgo||
samādhi-sambojjh'aṅgo||
upekhā-sambojjh'aṅgo" ti.

 

§

 

Evaṁ vutte āyasmā Udāyi Bhagavantaṁ etad avoca:|| ||

"Kathaṁ bhāvitā nu kho bhante, satta bojjh'aṅgā||
kathaṁ bahulī-katā||
nibbedhāya saṁvaṭṭantī" ti?|| ||

"Idha Udāyi, Bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
[88] appamāṇaṁ,||
avyāpajjhaṁ.|| ||

So sati-sambojjh'aṅgaṁ bhāvitena||
cittena anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
lobha-k-khandhaṁ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
dosa-k-khandhaṁ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
moha-k-khandhaṁ nibbijjhati padāleti.|| ||

Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
appamāṇaṁ,||
avyāpajjhaṁ.|| ||

So dhamma-vicaya-sambojjh'aṅgaṁ bhāvitena||
cittena anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
lobha-k-khandhaṁ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
dosa-k-khandhaṁ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
moha-k-khandhaṁ nibbijjhati padāleti.|| ||

Viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
appamāṇaṁ,||
avyāpajjhaṁ.|| ||

So viriya-sambojjh'aṅgaṁ bhāvitena||
cittena anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
lobha-k-khandhaṁ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
dosa-k-khandhaṁ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
moha-k-khandhaṁ nibbijjhati padāleti.|| ||

Pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
appamāṇaṁ,||
avyāpajjhaṁ.|| ||

So pīti-sambojjh'aṅgaṁ bhāvitena||
cittena anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
lobha-k-khandhaṁ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
dosa-k-khandhaṁ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
moha-k-khandhaṁ nibbijjhati padāleti.|| ||

Passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
appamāṇaṁ,||
avyāpajjhaṁ.|| ||

So passaddhi-sambojjh'aṅgaṁ bhāvitena||
cittena anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
lobha-k-khandhaṁ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
dosa-k-khandhaṁ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
moha-k-khandhaṁ nibbijjhati padāleti.|| ||

Samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
appamāṇaṁ,||
avyāpajjhaṁ.|| ||

So samādhi-sambojjh'aṅgaṁ bhāvitena||
cittena anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
lobha-k-khandhaṁ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
dosa-k-khandhaṁ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
moha-k-khandhaṁ nibbijjhati padāleti.|| ||

Upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ,||
vipulaṁ,||
mahaggataṁ,||
appamāṇaṁ,||
avyāpajjhaṁ.|| ||

So upekkhā-sambojjh'aṅgaṁ bhāvitena||
cittena anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
lobha-k-khandhaṁ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
dosa-k-khandhaṁ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṁ||
appadālita-pubbaṁ||
moha-k-khandhaṁ nibbijjhati padāleti.|| ||

Evaṁ bhāvitā kho Udāyi, satta bojjh'aṅgā||
evaṁ bahulī-katā nibbedhāya saṁvaṭṭantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement