Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
3. Udāyi Vagga

Sutta 29

Eka-Dhamma Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[88]

[1][pts][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Nāhaṁ bhikkhave, aññaṁ eka-dhammam pi samanupassāmi yo evaṁ bhāvitā bahulī-katā||
saṁyojaniyānaṁ dhammānaṁ pahānāya saṁvaṭṭanti||
yad idaṁ satta bojjh'aṅgā.|| ||

Katame satta?|| ||

Sati-sambojjh'aṅgo||
dhamma-vicaya-sambojjh'aṅgo||
viriya-sambojjh'aṅgo||
pīti-sambojjh'aṅgo||
passaddhi-sambojjh'aṅgo||
samādhi-sambojjh'aṅgo||
upekhā-sambojjh'aṅgo.|| ||

Kathaṁ bhāvitā ca bhikkhave, satta bojjh'aṅgā||
kathaṁ bahulī-katā||
saṁyojaniyānaṁ dhammānaṁ pahānāya saṁvaṭṭanti?|| ||

"Idha bhikkhave, Bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Evaṁ bhāvitā kho bhikkhave, satta bojjh'aṅgā||
evaṁ bahulī-katā||
saṁyojaniyānaṁ dhammānaṁ pahānāya saṁvaṭṭanti.|| ||

[89] Katame ca bhikkhave, saṁyojaniyā dhammā?|| ||

Cakkhuṁ bhikkhave, saṁyojaniyo dhammo.|| ||

Etth'ete uppajjati saṁyojana-vinibaddhā ajjhosānā.|| ||

Sotaṁ saṁyojaniyo dhammo.|| ||

Etth'ete uppajjati saṁyojana-vinibaddhā ajjhosānā.|| ||

Ghānaṁ saṁyojaniyo dhammo.|| ||

Etth'ete uppajjati saṁyojana-vinibaddhā ajjhosānā.|| ||

Jivhā saṁyojaniyo dhammo.|| ||

Etth'ete uppajjati saṁyojana-vinibaddhā ajjhosānā.|| ||

Kāyo saṁyojaniyo dhammo.|| ||

Etth'ete uppajjati saṁyojana-vinibaddhā ajjhosānā.|| ||

Mano saṁyojaniyo dhammo.|| ||

Etth'ete uppajjati saṁyojana-vinibaddhā ajjhosānā.|| ||

Ime vuccanti bhikkhave, saṁyojaniyā dhammā" ti.|| ||

 


Contact:
E-mail
Copyright Statement