Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
3. Udāyi Vagga
Sutta 29
Eka-Dhamma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Nāhaṁ bhikkhave, aññaṁ eka-dhammam pi samanupassāmi yo evaṁ bhāvitā bahulī-katā||
saṁyojaniyānaṁ dhammānaṁ pahānāya saṁvaṭṭanti||
yad idaṁ satta bojjh'aṅgā.|| ||
Katame satta?|| ||
Sati-sambojjh'aṅgo||
dhamma-vicaya-sambojjh'aṅgo||
viriya-sambojjh'aṅgo||
pīti-sambojjh'aṅgo||
passaddhi-sambojjh'aṅgo||
samādhi-sambojjh'aṅgo||
upekhā-sambojjh'aṅgo.|| ||
Kathaṁ bhāvitā ca bhikkhave, satta bojjh'aṅgā||
kathaṁ bahulī-katā||
saṁyojaniyānaṁ dhammānaṁ pahānāya saṁvaṭṭanti?|| ||
"Idha bhikkhave, Bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ bhāvitā kho bhikkhave, satta bojjh'aṅgā||
evaṁ bahulī-katā||
saṁyojaniyānaṁ dhammānaṁ pahānāya saṁvaṭṭanti.|| ||
■
[89] Katame ca bhikkhave, saṁyojaniyā dhammā?|| ||
Cakkhuṁ bhikkhave, saṁyojaniyo dhammo.|| ||
Etth'ete uppajjati saṁyojana-vinibaddhā ajjhosānā.|| ||
Sotaṁ saṁyojaniyo dhammo.|| ||
Etth'ete uppajjati saṁyojana-vinibaddhā ajjhosānā.|| ||
Ghānaṁ saṁyojaniyo dhammo.|| ||
Etth'ete uppajjati saṁyojana-vinibaddhā ajjhosānā.|| ||
Jivhā saṁyojaniyo dhammo.|| ||
Etth'ete uppajjati saṁyojana-vinibaddhā ajjhosānā.|| ||
Kāyo saṁyojaniyo dhammo.|| ||
Etth'ete uppajjati saṁyojana-vinibaddhā ajjhosānā.|| ||
Mano saṁyojaniyo dhammo.|| ||
Etth'ete uppajjati saṁyojana-vinibaddhā ajjhosānā.|| ||
Ime vuccanti bhikkhave, saṁyojaniyā dhammā" ti.|| ||