Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
4. Nīvaraṇa Vagga

Sutta 33

Paṭhama Kilesa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[92]

[1][pts][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave, jāta-rūpassa upakkilesā.|| ||

Ye hi upakkilesehi upakkiliṭṭhaṁ jāta-rūpaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā upeti kammāya.|| ||

Katame pañca?|| ||

Ayo bhikkhave, jāta-rūpassa upakkileso,||
yena upakkilesena upakkiliṭṭhaṁ jāta-rūpaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā upeti kammāya.|| ||

Lohaṁ bhikkhave, jāta-rūpassa upakkileso,||
yena upakkilesena upakkiliṭṭhaṁ jāta-rūpaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā upeti kammāya.|| ||

Tipu bhikkhave, jāta-rūpassa upakkileso,||
yena upakkilesena upakkiliṭṭhaṁ jāta-rūpaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā upeti kammāya.|| ||

Sīsaṇ bhikkhave, jāta-rūpassa upakkileso,||
yena upakkilesena upakkiliṭṭhaṁ jāta-rūpaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā upeti kammāya.|| ||

Sajjhu bhikkhave, jāta-rūpassa upakkileso,||
yena upakkilesena upakkiliṭṭhaṁ jāta-rūpaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā upeti kammāya.|| ||

Ime kho bhikkhave, pañca jāta-rūpassa upakkilesā,||
yehi upakkilesehi upakkiliṭṭhaṁ jāta-rūpaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā upeti kammāya.|| ||

 

§

 

Evam eva kho bhikkhave, pañc'ime cittassa upakkilesā.|| ||

Ye hi upakkilesehi upakkiliṭṭhaṁ cittaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā-samādhiyati āsavānaṁ khayāya.|| ||

Katame pañca?|| ||

Kāma-c-chando bhikkhave, cittassa upakkileso||
yena upakkilesena upakkiliṭṭhaṁ cittaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā-samādhiyati āsavānaṁ khayāya.|| ||

Vyāpādo bhikkhave, cittassa upakkileso||
yena upakkilesena upakkiliṭṭhaṁ cittaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā-samādhiyati āsavānaṁ khayāya.|| ||

Thīna-middhaṁ bhikkhave, cittassa upakkileso||
yena upakkilesena upakkiliṭṭhaṁ cittaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā-samādhiyati āsavānaṁ khayāya.|| ||

Uddhacca-kukkuccaṁ bhikkhave, cittassa upakkileso||
yena upakkilesena upakkiliṭṭhaṁ cittaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā-samādhiyati āsavānaṁ khayāya.|| ||

Vicikicchā bhikkhave, cittassa upakkileso||
yena upakkilesena upakkiliṭṭhaṁ cittaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā-samādhiyati āsavānaṁ khayāya.|| ||

[93] Ime kho bhikkhave, pañca cittassa upakkilesā,||
yehi upakkilesehi upakkiliṭṭhaṁ cittaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā-samādhiyati āsavānaṁ khayāya" ti.|| ||

 


Contact:
E-mail
Copyright Statement