Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
4. Nīvaraṇa Vagga
Sutta 33
Paṭhama Kilesa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañc'ime bhikkhave, jāta-rūpassa upakkilesā.|| ||
Ye hi upakkilesehi upakkiliṭṭhaṁ jāta-rūpaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā upeti kammāya.|| ||
Katame pañca?|| ||
Ayo bhikkhave, jāta-rūpassa upakkileso,||
yena upakkilesena upakkiliṭṭhaṁ jāta-rūpaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā upeti kammāya.|| ||
Lohaṁ bhikkhave, jāta-rūpassa upakkileso,||
yena upakkilesena upakkiliṭṭhaṁ jāta-rūpaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā upeti kammāya.|| ||
Tipu bhikkhave, jāta-rūpassa upakkileso,||
yena upakkilesena upakkiliṭṭhaṁ jāta-rūpaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā upeti kammāya.|| ||
Sīsaṇ bhikkhave, jāta-rūpassa upakkileso,||
yena upakkilesena upakkiliṭṭhaṁ jāta-rūpaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā upeti kammāya.|| ||
Sajjhu bhikkhave, jāta-rūpassa upakkileso,||
yena upakkilesena upakkiliṭṭhaṁ jāta-rūpaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā upeti kammāya.|| ||
Ime kho bhikkhave, pañca jāta-rūpassa upakkilesā,||
yehi upakkilesehi upakkiliṭṭhaṁ jāta-rūpaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā upeti kammāya.|| ||
§
Evam eva kho bhikkhave, pañc'ime cittassa upakkilesā.|| ||
Ye hi upakkilesehi upakkiliṭṭhaṁ cittaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā-samādhiyati āsavānaṁ khayāya.|| ||
Katame pañca?|| ||
Kāma-c-chando bhikkhave, cittassa upakkileso||
yena upakkilesena upakkiliṭṭhaṁ cittaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā-samādhiyati āsavānaṁ khayāya.|| ||
Vyāpādo bhikkhave, cittassa upakkileso||
yena upakkilesena upakkiliṭṭhaṁ cittaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā-samādhiyati āsavānaṁ khayāya.|| ||
Thīna-middhaṁ bhikkhave, cittassa upakkileso||
yena upakkilesena upakkiliṭṭhaṁ cittaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā-samādhiyati āsavānaṁ khayāya.|| ||
Uddhacca-kukkuccaṁ bhikkhave, cittassa upakkileso||
yena upakkilesena upakkiliṭṭhaṁ cittaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā-samādhiyati āsavānaṁ khayāya.|| ||
Vicikicchā bhikkhave, cittassa upakkileso||
yena upakkilesena upakkiliṭṭhaṁ cittaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā-samādhiyati āsavānaṁ khayāya.|| ||
[93] Ime kho bhikkhave, pañca cittassa upakkilesā,||
yehi upakkilesehi upakkiliṭṭhaṁ cittaṁ||
na c'eva mudu hoti||
na ca kammaniyaṁ||
na ca pabhassaraṁ pabhaṅgu ca,||
na ca sammā-samādhiyati āsavānaṁ khayāya" ti.|| ||