Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
4. Nīvaraṇa Vagga

Sutta 34

Dutiya Kilesa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[93]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Satt'ime bhikkhave, bojjh'aṅgā||
anāvaraṇā||
anīvaraṇā||
cetaso anupakkilesā bhāvitā||
bahulī-katā||
vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭanti.|| ||

Katame satta?|| ||

Sati-sambojjh'aṅgo kho bhikkhave,||
anāvaraṇā||
anīvaraṇā||
cetaso anupakkilesā bhāvitā||
bahulī-katā||
vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭanti.|| ||

Dhamma-vicaya-sambojjh'aṅgo kho bhikkhave,||
anāvaraṇā||
anīvaraṇā||
cetaso anupakkilesā bhāvitā||
bahulī-katā||
vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭanti.|| ||

Viriya-sambojjh'aṅgo kho bhikkhave,||
anāvaraṇā||
anīvaraṇā||
cetaso anupakkilesā bhāvitā||
bahulī-katā||
vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭanti.|| ||

Pīti-sambojjh'aṅgo kho bhikkhave,||
anāvaraṇā||
anīvaraṇā||
cetaso anupakkilesā bhāvitā||
bahulī-katā||
vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭanti.|| ||

Passaddhi-sambojjh'aṅgo kho bhikkhave,||
anāvaraṇā||
anīvaraṇā||
cetaso anupakkilesā bhāvitā||
bahulī-katā||
vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭanti.|| ||

Samādhi-sambojjh'aṅgo kho bhikkhave,||
anāvaraṇā||
anīvaraṇā||
cetaso anupakkilesā bhāvitā||
bahulī-katā||
vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭanti.|| ||

Upekhā-sambojjh'aṅgo kho bhikkhave,||
anāvaraṇā||
anīvaraṇā||
cetaso anupakkilesā bhāvitā||
bahulī-katā||
vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭanti.|| ||

Ime kho bhikkhave, satta bojjh'aṅgā||
anāvaraṇā||
anīvaraṇā||
cetaso anupakkilesā bhāvitā||
bahulī-katā||
vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement