Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
4. Nīvaraṇa Vagga

Sutta 34

Dutiya Kilesa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[93]

[1][pts][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Satt'ime bhikkhave, bojjh'aṅgā||
anāvaraṇā||
anīvaraṇā||
cetaso anupakkilesā bhāvitā||
bahulī-katā||
vijjā-vimutti-phala-sacchi-kiriyāya saṁvaṭṭanti.|| ||

Katame satta?|| ||

Sati-sambojjh'aṅgo kho bhikkhave,||
anāvaraṇā||
anīvaraṇā||
cetaso anupakkilesā bhāvitā||
bahulī-katā||
vijjā-vimutti-phala-sacchi-kiriyāya saṁvaṭṭanti.|| ||

Dhamma-vicaya-sambojjh'aṅgo kho bhikkhave,||
anāvaraṇā||
anīvaraṇā||
cetaso anupakkilesā bhāvitā||
bahulī-katā||
vijjā-vimutti-phala-sacchi-kiriyāya saṁvaṭṭanti.|| ||

Viriya-sambojjh'aṅgo kho bhikkhave,||
anāvaraṇā||
anīvaraṇā||
cetaso anupakkilesā bhāvitā||
bahulī-katā||
vijjā-vimutti-phala-sacchi-kiriyāya saṁvaṭṭanti.|| ||

Pīti-sambojjh'aṅgo kho bhikkhave,||
anāvaraṇā||
anīvaraṇā||
cetaso anupakkilesā bhāvitā||
bahulī-katā||
vijjā-vimutti-phala-sacchi-kiriyāya saṁvaṭṭanti.|| ||

Passaddhi-sambojjh'aṅgo kho bhikkhave,||
anāvaraṇā||
anīvaraṇā||
cetaso anupakkilesā bhāvitā||
bahulī-katā||
vijjā-vimutti-phala-sacchi-kiriyāya saṁvaṭṭanti.|| ||

Samādhi-sambojjh'aṅgo kho bhikkhave,||
anāvaraṇā||
anīvaraṇā||
cetaso anupakkilesā bhāvitā||
bahulī-katā||
vijjā-vimutti-phala-sacchi-kiriyāya saṁvaṭṭanti.|| ||

Upekhā-sambojjh'aṅgo kho bhikkhave,||
anāvaraṇā||
anīvaraṇā||
cetaso anupakkilesā bhāvitā||
bahulī-katā||
vijjā-vimutti-phala-sacchi-kiriyāya saṁvaṭṭanti.|| ||

Ime kho bhikkhave, satta bojjh'aṅgā||
anāvaraṇā||
anīvaraṇā||
cetaso anupakkilesā bhāvitā||
bahulī-katā||
vijjā-vimutti-phala-sacchi-kiriyāya saṁvaṭṭantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement