Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
4. Nīvaraṇa Vagga

Suttas 35-36

Yoniso Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[93]

[1][pts][bodh][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"A-yoniso bhikkhave, manasi-karoto||
anuppanno c'eva kāma-c-chando uppajjati,||
uppanno ca||
kāma-c-chando bhiyyo-bhāvāya vepullāya saṁvaṭṭati.|| ||

Anuppanno c'eva vyāpādo uppajjati,||
uppanno ca||
vyāpādo bhiyyo-bhāvāya vepullāya saṁvaṭṭati.|| ||

Anuppannañ c'eva thīna-middhaṁ uppajjati,||
uppannañ ca||
thīna-middhaṁ bhiyyo-bhāvāya vepullāya saṁvaṭṭati.|| ||

Anuppannañ c'eva uddhacca-kukkuccaṁ uppajjati,||
uppannañ ca||
uddhacca-kukkuccaṁ bhiyyo-bhāvāya vepullāya saṁvaṭṭati.|| ||

Anuppannā c'eva vicikicchā uppajjati,||
uppannā ca||
vicikicchā bhiyyo-bhāvāya vepullāya saṁvaṭṭati." ti.|| ||

 


[94]

[2][pts][bodh][olds] Yoniso ca bhikkhave, mana-sikaroto anuppanno c'eva sati-sambojjh'aṅgo uppajjati,||
uppanno ca||
sati-sambojjh'aṅgo bhāvanā pāripūriṁ gacchati.|| ||

Anuppanno c'eva dhamma-vicaya-sambojjh'aṅgo uppajjati,||
uppanno ca||
dhamma-vicaya-sambojjh'aṅgo bhāvanā pāripūriṁ gacchati.|| ||

Anuppanno c'eva viriya-sambojjh'aṅgo uppajjati,||
uppanno ca||
viriya-sambojjh'aṅgo bhāvanā pāripūriṁ gacchati.|| ||

Anuppanno c'eva pīti-sambojjh'aṅgo uppajjati,||
uppanno ca||
pīti-sambojjh'aṅgo bhāvanā pāripūriṁ gacchati.|| ||

Anuppanno c'eva passaddhi-sambojjh'aṅgo uppajjati,||
uppanno ca passaddhi-sambojjh'aṅgo bhāvanā pāripūriṁ gacchati.|| ||

Anuppanno c'eva samādhi-sambojjh'aṅgo uppajjati,||
uppanno ca||
samādhi-sambojjh'aṅgo bhāvanā pāripūriṁ gacchati.|| ||

Anuppanno c'eva upekhā-sambojjh'aṅgo uppajjati,||
uppanno ca||
upekhā-sambojjh'aṅgo bhāvanā pāripūriṁ gacchatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement