Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
4. Nīvaraṇa Vagga

Suttas 35-36

Yoniso Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[93]

[1][pts][bodh][olds] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"A-yoniso bhikkhave, manasi-karoto||
anuppanno c'eva kāma-c-chando uppajjati,||
uppanno ca||
kāma-c-chando bhiyyo-bhāvāya vepullāya saṃvaṭṭati.|| ||

Anuppanno c'eva vyāpādo uppajjati,||
uppanno ca||
vyāpādo bhiyyo-bhāvāya vepullāya saṃvaṭṭati.|| ||

Anuppannañ c'eva thīna-middhaṃ uppajjati,||
uppannañ ca||
thīna-middhaṃ bhiyyo-bhāvāya vepullāya saṃvaṭṭati.|| ||

Anuppannañ c'eva uddhacca-kukkuccaṃ uppajjati,||
uppannañ ca||
uddhacca-kukkuccaṃ bhiyyo-bhāvāya vepullāya saṃvaṭṭati.|| ||

Anuppannā c'eva vicikicchā uppajjati,||
uppannā ca||
vicikicchā bhiyyo-bhāvāya vepullāya saṃvaṭṭati." ti.|| ||

 


[94]

[2][pts][bodh][olds] Yoniso ca bhikkhave, mana-sikaroto anuppanno c'eva sati-sambojjh'aṅgo uppajjati,||
uppanno ca||
sati-sambojjh'aṅgo bhāvanā pāripūriṃ gacchati.|| ||

Anuppanno c'eva dhamma-vicaya-sambojjh'aṅgo uppajjati,||
uppanno ca||
dhamma-vicaya-sambojjh'aṅgo bhāvanā pāripūriṃ gacchati.|| ||

Anuppanno c'eva viriya-sambojjh'aṅgo uppajjati,||
uppanno ca||
viriya-sambojjh'aṅgo bhāvanā pāripūriṃ gacchati.|| ||

Anuppanno c'eva pīti-sambojjh'aṅgo uppajjati,||
uppanno ca||
pīti-sambojjh'aṅgo bhāvanā pāripūriṃ gacchati.|| ||

Anuppanno c'eva passaddhi-sambojjh'aṅgo uppajjati,||
uppanno ca passaddhi-sambojjh'aṅgo bhāvanā pāripūriṃ gacchati.|| ||

Anuppanno c'eva samādhi-sambojjh'aṅgo uppajjati,||
uppanno ca||
samādhi-sambojjh'aṅgo bhāvanā pāripūriṃ gacchati.|| ||

Anuppanno c'eva upekhā-sambojjh'aṅgo uppajjati,||
uppanno ca||
upekhā-sambojjh'aṅgo bhāvanā pāripūriṃ gacchatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement