Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
4. Nīvaraṇa Vagga
Sutta 37
Vuddhi (or Aparihāni?) Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Satt'ime bhikkhave, bojjh'aṅgā bhāvitā||
bahulī-katā||
buddhiyā aparihānāya saṁvaṭṭanti.|| ||
Katame satta?|| ||
Sati-sambojjh'aṅgo||
dhamma-vicaya-sambojjh'aṅgo||
viriya-sambojjh'aṅgo||
pīti-sambojjh'aṅgo||
passaddhi-sambojjh'aṅgo||
samādhi-sambojjh'aṅgo||
upekhā-sambojjh'aṅgo.
Ime kho bhikkhave, satta bojjh'aṅgā bhāvitā||
bahulī-katā||
buddhiyā aparihānāya saṁvaṭṭantī" ti.|| ||