Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
4. Nīvaraṇa Vagga
Sutta 38
Āvaraṇa-Nīvaraṇa (or Nīvaraṇ'Āvaraṇa) Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañc'ime bhikkhave, āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalī-karaṇā.|| ||
Katame pañca?|| ||
Kāma-c-chando bhikkhave, āvaraṇo nīvaraṇo cetaso upakkileso paññāya dubbalī-karaṇo.|| ||
Vyāpādo bhikkhave, āvaraṇo nīvaraṇo cetaso upakkileso paññāya dubbalī-karaṇo.|| ||
Thīna-middhaṁ bhikkhave, āvaraṇaṁ nīvaraṇaṁ cetaso upakkilesaṁ paññāya dubbalī-karaṇaṁ.|| ||
Uddhacca-kukkuccaṁ [95] bhikkhave, āvaraṇaṁ nīvaraṇaṁ cetaso upakkilesaṁ paññāya dubbalī-karaṇaṁ.|| ||
Vicikicchā bhikkhave, āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalī-karaṇā.|| ||
Ime kho bhikkhave, pañca āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalī-karaṇā.
Satt'ime bhikkhave bojjh'aṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhavitā bahulī-katā vijjā-vimutti-phala-sacchi-kiriyāya saṁvittanti.|| ||
Katame satta?|| ||
Sati-sambojjh'aṅgo bhikkhave anāvaraṇo anīvaraṇo cetaso anupakkileso bhavito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṁvittanti.|| ||
Dhamma-vicaya-sambojjh'aṅgo bhikkhave anāvaraṇo anīvaraṇo cetaso anupakkileso bhavito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṁvittanti.|| ||
Viriya-sambojjh'aṅgo bhikkhave anāvaraṇo anīvaraṇo cetaso anupakkileso bhavito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṁvittanti.|| ||
Pīti-sambojjh'aṅgo bhikkhave anāvaraṇo anīvaraṇo cetaso anupakkileso bhavito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṁvittanti.|| ||
Passaddhi-sambojjh'aṅgo bhikkhave anāvaraṇo anīvaraṇo cetaso anupakkileso bhavito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṁvittanti.|| ||
Samādhi-sambojjh'aṅgo bhikkhave anāvaraṇo anīvaraṇo cetaso anupakkileso bhavito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṁvittanti.|| ||
Upekkhā-sambojjh'aṅgo bhikkhave anāvaraṇo anīvaraṇo cetaso anupakkileso bhavito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṁvittanti.|| ||
Ime kho bhikkhave satta bojjh'aṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhavitā bahulī-katā vijjā-vimutti-phala-sacchi-kiriyāya saṁvittanti.|| ||
§
[2][pts][bodh] Yasmiṁ bhikkhave, samaye ariya-sāvako||
aṭṭhiṁ katvā||
manasi-katvā||
sabba-cetaso||
samannā-haritvā||
ohita-soto Dhammaṁ suṇāti.|| ||
Imassa pañca nīvaraṇā tasmiṁ samaye na honti.|| ||
Satta bojjh'aṅgā tasmiṁ samaye bhāvanā pāripūriṁ gacchanti.|| ||
Katame pañca nīvaraṇā tasmiṁ samaye na honti?|| ||
Kāma-c-chanda-nīvaraṇaṁ tasmiṁ samaye na hoti.|| ||
Vyāpāda-nīvaraṇaṁ tasmiṁ samaye na hoti.|| ||
Thīna-middha-nīvaraṇaṁ tasmiṁ samaye na hoti.|| ||
Uddhacca-kukkucca-nīvaraṇaṁ tasmiṁ samaye na hoti.|| ||
Vicikicchā-nīvaraṇaṁ tasmiṁ samaye na hoti.|| ||
Imassa pañca-nīvaraṇā tasmiṁ samaye na honti.|| ||
■
Katame satta bojjh'aṅgā tasmiṁ samaye bhāvanā pāripūriṁ gacchanti?|| ||
Sati-sambojjh'aṅgo tasmiṁ samaye bhāvanā pāripūriṁ gacchati.|| ||
Dhamma-vicaya-sambojjh'aṅgo tasmiṁ samaye bhāvanā pāripūriṁ gacchati.|| ||
Viriya-sambojjh'aṅgo tasmiṁ samaye bhāvanā pāripūriṁ gacchati.|| ||
Pīti-sambojjh'aṅgo tasmiṁ samaye bhāvanā pāripūriṁ gacchati.|| ||
Passaddhi-sambojjh'aṅgo tasmiṁ samaye bhāvanā pāripūriṁ gacchati.|| ||
Samādhi-sambojjh'aṅgo tasmiṁ samaye bhāvanā pāripūriṁ gacchati.|| ||
Upekhā-sambojjh'aṅgo tasmiṁ samaye bhāvanā pāripūriṁ gacchati.|| ||
[96] Yasmiṁ bhikkhave, samaye ariya-sāvako aṭṭhiṁ katvā manasi katvā sabba-cetaso samannā-haritvā ohita-soto dhammaṁ suṇāti.|| ||
Imassa pañca nīvaraṇā tasmiṁ samaye na honti.|| ||
Ime satta bojjh'aṅgā tasmiṁ samaye bhāvan āpāripūriṁ gacchantī" ti.|| ||