Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
5. Cakka-Vatti Vagga
Sutta 41
Vidhā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Ye hi keci bhikkhave, atītam addhānaṁ||
samaṇā vā brāhmaṇā vā||
tisso vidhā pajahiṁsu||
sabbe te sattannaṁ bojjh'aṅgānaṁ bhāvittatā||
bahulī-kattatā.|| ||
Ye hi keci bhikkhave, anāgatam addhānaṁ samaṇā vā brāhmaṇā vā tisso vidhā pajahissanti||
sabbe te sattannaṁ bojjh'aṅgānaṁ bhāvittatā||
bahulī-katattā.|| ||
Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā tisso vidhā pajahanti,||
sabbe te sattannaṁ bojjh'aṅgānaṁ bhāvittatā||
bahulī-kattatā.|| ||
■
Katamesaṇ sattannaṁ?|| ||
Sati-sambojjh'aṅgassa||
dhamma-vicaya-sambojjh'aṅgassa||
viriya-sambojjh'aṅgassa||
pīti-sambojjh'aṅgassa||
passaddhi-sambojjh'aṅgassa||
samādhi-sambojjh'aṅgassa||
upekhā-sambojjh'aṅgassa.|| ||
■
Ye hi keci bhikkhave, atītam addhānaṁ samaṇā vā brāhmaṇā vā tisso vidhā pajahiṁsu,||
sabbe te imesaṇ sattannaṁ bojjh'aṅgānaṁ bhāvittatā||
bahulī-katattā.|| ||
Ye hi keci bhikkhave, anāgatam addhānaṁ samaṇā vā brāhmaṇā vā tisso vidhā pajahissanti,||
sabbe te imesaṇ sattannaṁ bojjh'aṅgānaṁ bhāvittatā||
bahulī-katattā.|| ||
Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā tisso vidhā pajahanti,||
sabbe te imesaṇ ca sattannaṁ bojjh'aṅgānaṁ bhāvittatā||
bahulī-katattā" ti.|| ||