Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
5. Cakka-Vatti Vagga
Sutta 42
Cakka-Vatti Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Rañño bhikkhave, cakka-vattissa pātu-bhāvā||
sattannaṁ ratanānaṁ pātu-bhāvo hoti.|| ||
Katamesaṇ sattannaṁ?|| ||
Cakka-ratanassa pātu-bhāvo hoti,||
hatthi-ratanassa pātu-bhāvo hoti,||
assa-ratanassa pātu-bhāvo hoti,||
maṇi-ratanassa pātu-bhāvo hoti,||
itthi-ratanassa pātu-bhāvo hoti,||
gahapati-ratanassa pātu-bhāvo hoti,||
parināyaka-ratanassa pātu-bhāvo hoti.|| ||
Rañño bhikkhave, cakka-vattissa pātu-bhāvā||
imesaṇ sattannaṁ ratanānaṁ pātu-bhāvo hoti.|| ||
Tathāgatassa bhikkhave, pātu-bhāvā||
arahato||
Sammā Sambuddhassa||
sattannaṁ bojjh'aṅga-ratanānaṁ pātu-bhāvo hoti.|| ||
Katamesaṇ sattannaṁ?|| ||
Sati-sambojjh'aṅga-ratanassa pātu-bhāvo hoti||
dhamma-vicaya-sambojjh'aṅga-ratanassa pātu-bhāvo hoti||
viriya-sambojjh'aṅga-ratanassa pātu-bhāvo hoti||
pīti-sambojjh'aṅga-ratanassa pātu-bhāvo hoti||
passaddhi-sambojjh'aṅga-ratanassa pātu-bhāvo hoti||
samādhi-sambojjh'aṅga-ratanassa pātu-bhāvo hoti||
upekhā-sambojjh'aṅga-ratanassa pātu-bhāvo hoti.|| ||
Tathāgatassa bhikkhave, pātu-bhāvā||
arahato||
Sammā Sambuddhassa||
imesaṇ sattannaṁ bojjh'aṅga-ratanānaṁ pātu-bhāvo hotī" ti.|| ||