Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
5. Cakka-Vatti Vagga

Sutta 43

Māra Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[99]

[1][pts][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Māra-sena-p-pamaddanaṁ vo bhikkhave, Maggaṁ desissāmi.|| ||

Taṁ suṇātha.|| ||

Katamo ca bhikkhave, Māra-sena-p-pamaddano Maggo?|| ||

Yad idaṁ satta-bojjh'aṅgā.|| ||

Katame satta?|| ||

Sati-sambojjh'aṅgo||
dhamma-vicaya-sambojjh'aṅgo||
viriya-sambojjh'aṅgo||
pīti-sambojjh'aṅgo||
passaddhi-sambojjh'aṅgo||
samādhi-sambojjh'aṅgo||
upekhā-sambojjh'aṅgo.

Ayaṁ kho bhikkhave, Māra-sena-p-pamaddano Maggo" ti.|| ||

 


Contact:
E-mail
Copyright Statement