Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
5. Cakka-Vatti Vagga
Sutta 43
Māra Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Māra-sena-p-pamaddanaṁ vo bhikkhave, Maggaṁ desissāmi.|| ||
Taṁ suṇātha.|| ||
Katamo ca bhikkhave, Māra-sena-p-pamaddano Maggo?|| ||
Yad idaṁ satta-bojjh'aṅgā.|| ||
Katame satta?|| ||
Sati-sambojjh'aṅgo||
dhamma-vicaya-sambojjh'aṅgo||
viriya-sambojjh'aṅgo||
pīti-sambojjh'aṅgo||
passaddhi-sambojjh'aṅgo||
samādhi-sambojjh'aṅgo||
upekhā-sambojjh'aṅgo.
Ayaṁ kho bhikkhave, Māra-sena-p-pamaddano Maggo" ti.|| ||