Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
5. Cakka-Vatti Vagga

Sutta 44

Duppañño Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[99]

[1][pts][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"'Duppañño eḷa-mūgo!|| ||

Duppañño eḷa-mūgo!' ti bhante, vuccati.|| ||

Kittāvatā nu kho bhante,||
'duppañño eḷa-mūgo' ti vuccatī" ti?|| ||

"Sattannaṁ kho bhikkhu,||
bojjh'aṅgānaṁ abhāvitattā||
abahulī-katattā||
'duppañño eḷa-mūgo' ti vuccati.|| ||

Katamesaṇ [100] sattannaṁ?|| ||

Sati-sambojjh'aṅgassa||
dhamma-vicaya-sambojjh'aṅgassa||
viriya-sambojjh'aṅgassa||
pīti-sambojjh'aṅgassa||
passaddhi-sambojjh'aṅgassa||
samādhi-sambojjh'aṅgassa||
upekhā-sambojjh'aṅgassa.|| ||

Imesaṁ kho bhikkhu, sattannaṁ bojjh'aṅgānaṁ||
abhāvitattā||
abahulī-katattā||
'duppañño eḷa-mūgo' ti vuccatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement