Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
5. Cakka-Vatti Vagga
Sutta 45
Paññavā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"'Paññavā aneḷa-mūgo!|| ||
Paññavā aneḷa-mūgo!' ti bhante, vuccati.|| ||
Kittāvatā nu kho bhante,||
'Paññavā aneḷa-mūgo' ti vuccatī" ti?|| ||
"Sattannaṁ kho bhikkhu,||
bojjh'aṅgānaṁ bhāvitattā||
bahulī-katattā||
'Paññavā aneḷa-mūgo' ti vuccati.|| ||
Katamesaṇ sattannaṁ?|| ||
Sati-sambojjh'aṅgassa||
dhamma-vicaya-sambojjh'aṅgassa||
viriya-sambojjh'aṅgassa||
pīti-sambojjh'aṅgassa||
passaddhi-sambojjh'aṅgassa||
samādhi-sambojjh'aṅgassa||
upekhā-sambojjh'aṅgassa.|| ||
Imesaṁ kho bhikkhu, sattannaṁ bojjh'aṅgānaṁ||
bhāvitattā||
bahulī-katattā||
'Paññavā aneḷa-mūgo' ti vuccatī" ti.|| ||