Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
5. Cakka-Vatti Vagga
Sutta 50
Dutiya Aṅga Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Bāhiraṁ bhikkhave, aṅganti karitvā nāññaṁ ekaṅgam pi samanupassāmi||
sattannaṁ bojjh'aṅgānaṁ uppādāya||
yatha-y-idaṁ bhikkhave, kalyāṇa-mittatā.
Kalyāṇa-mittass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
satta bojjh'aṅge bhāvessati||
satta bojjh'aṅge bahulī-karissati.
Kathañ ca bhikkhave, bhikkhu kalyāṇa-mitto||
satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karoti?|| ||
Idha bhikkhave, Bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu kalyāṇa-mitto||
satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karotī" ti.|| ||