Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
6. Bojj'Aṅga-Sākacca Vagga
Sutta 51
Āhāra Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pañcannaṁ ca vo bhikkhave, nīvaraṇānaṁ||
sattannaṁ ca bojjh'aṅgānaṁ||
āhārañ ca||
an-āhārañ ca desissāmi.|| ||
Taṁ suṇātha.|| ||
§
I. Āhāro Nīvaraṇāṁ
3. Ko ca bhikkhave, āhāro anuppannassa vā||
kāma-c-chandassa uppādāya uppannassa vā||
kāma-c-chandassa bhiyyo-bhāvāya [103] vepullāya?|| ||
Atthi bhikkhave, subha-nimittaṁ.|| ||
Tattha a-yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
kāma-c-chandassa uppādāya uppannassa vā||
kāma-c-chandassa bhiyyo-bhāvāya vepullāya.|| ||
■
4. Ko ca bhikkhave, āhāro anuppannassa vā||
vyāpādassa uppādāya uppannassa vā||
vyāpādassa bhiyyo-bhāvāya vepullāya?|| ||
Atthi bhikkhave,||
paṭigha-nimittaṁ.|| ||
Tattha a-yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
vyāpādassa uppādāya uppannassa vā||
vyāpādassa bhiyyo bhāvāya vepullāya.|| ||
■
5. Ko ca bhikkhave, āhāro anuppannassa vā||
thīna-middhassa uppādāya uppannassa vā||
thīna-middhassa bhiyyo-bhāvāya vepullāya?|| ||
Atthi bhikkhave,||
arati tandi-vijambhitā bhatta-sammado cetaso ca līnattaṁ.|| ||
Tattha a-yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
thīna-middhassa uppādāya uppannassa vā||
thīna-middhassa bhiyyo-bhāvāya vepullāya.|| ||
■
6. Ko ca bhikkhave, āhāro anuppannassa vā||
uddhacca-kukkuccassa uppādāya uppannassa vā||
uddhacca-kukkuccassa bhiyyo-bhāvāya vepullāya?|| ||
Atthi bhikkhave,||
cetaso avūpasamo.|| ||
Tattha a-yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
uddhacca-kukkuccassa uppādāya uppannassa vā||
uddhacca-kukkuccassa bhiyyo-bhāvāya vepullāya.|| ||
■
7. Ko ca bhikkhave, āhāro anuppannassa vā||
vicikicchāya uppādāya uppannassa vā||
vicikicchāya bhiyyo-bhāvāya vepullāya?|| ||
Atthi bhikkhave, vicikicchāṭṭhāniyā dhammā.|| ||
Tattha a-yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
vicikicchāya uppādāya uppannassa vā||
vicikicchāya bhiyyo-bhāvāya vepullāya.|| ||
§
II. Āhāro Bojjh'Aṅgānaṁ
8. Ko ca bhikkhave, āhāro anuppannassa vā||
sati-sambojjh'aṅgassa uppādāya uppannassa vā||
sati-sambojjh'aṅgassa bhāvanā pāripūriyā?|| ||
Atthi bhikkhave,||
sati-sambojjh'aṅga-ṭ-ṭhāniyā [104] dhammā.|| ||
Tattha yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
sati-sambojjh'aṅgassa uppādāya uppannassa vā||
sati-sambojjh'aṅgassa bhāvanā pāripūriyā.|| ||
■
Ko ca bhikkhave, āhāro anuppannassa vā||
dhamma-vicaya-sambojjh'aṅgassa uppādāya uppannassa vā||
dhamma-vicaya-sambojjh'aṅgassa bhāvanā pāripūriyā?|| ||
Atthi bhikkhave,||
kusal-ā-kusalā dhammā,||
sāvajjānavajjā dhammā,||
hīna-p-paṇītā dhammā,||
kaṇha-sukka-sa-p-paṭibhāgā dhammā.|| ||
Tattha yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
dhamma-vicaya-sambojjh'aṅgassa uppādāya uppannassa vā||
dhamma-vicaya-sambojjh'aṅgassa bhāvanā pāripūriyā.|| ||
■
Ko ca bhikkhave, āhāro anuppannassa vā||
viriya-sambojjh'aṅgassa uppādāya uppannassa vā||
viriya-sambojjh'aṅgassa bhāvanā pāripūriyā?|| ||
Atthi bhikkhave,||
ārambha-dhātu||
ni-k-khama-dhātu||
para-k-kama-dhātu.|| ||
Tattha yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
viriya-sambojjh'aṅgassa uppādāya uppannassa vā||
viriya-sambojjh'aṅgassa bhāvanā pāripūriyā.|| ||
■
Ko ca bhikkhave, āhāro anuppannassa vā||
pīti-sambojjh'aṅgassa uppādāya uppannassa vā||
pīti-sambojjh'aṅgassa bhāvanā pāripūriyā?|| ||
Atthi bhikkhave,||
pīti-sambojjh'aṅga-ṭ-ṭhāniyā dhammā.|| ||
Tattha yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
pīti-sambojjh'aṅgassa uppādāya uppannassa vā||
pīti-sambojjh'aṅgassa bhāvanā pāripūriyā.|| ||
■
Ko ca bhikkhave, āhāro anuppannassa vā||
passaddhi-sambojjh'aṅgassa uppādāya uppannassa vā||
passaddhi-sambojjh'aṅgassa bhāvanā pāripūriyā?|| ||
Atthi bhikkhave,||
kāya-passaddhi,||
citta-passaddhi.|| ||
Tattha yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
passaddhi-sambojjh'aṅgassa uppādāya uppannassa vā||
passaddhi-sambojjh'aṅgassa bhāvanā pāripūriyā.
■
[105]
Ko ca bhikkhave, āhāro anuppannassa vā||
samādhi-sambojjh'aṅgassa uppādāya uppannassa vā||
samādhi-sambojjh'aṅgassa bhāvanā pāripūriyā?|| ||
Atthi bhikkhave, samatha-nimittaṁ,||
abyagga-nimittaṁ.|| ||
Tattha yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
samādhi-sambojjh'aṅgassa uppādāya uppannassa vā||
samādhi-sambojjh'aṅgassa bhāvanā pāripūriyā.|| ||
■
Ko ca bhikkhave, āhāro anuppannassa vā||
upekhā-sambojjh'aṅgassa uppādāya uppannassa vā||
upekhā-sambojjh'aṅgassa bhāvanā pāripūriyā?|| ||
Atthi bhikkhave,||
upekhā-sambojjh'aṅga-ṭ-ṭhāniyā dhammā.|| ||
Tattha yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
upekhā-sambojjh'aṅgassa uppādāya uppannassa vā||
upekhā-sambojjh'aṅgassa bhāvanā pāripūriyā.|| ||
§
III. Anāhāro Nīvaraṇānaṁ
Ko ca bhikkhave, an-āhāro anuppannassa vā||
kāma-c-chandassa uppādāya uppannassa vā||
kāma-c-chandassa bhiyyo-bhāvāya vepullāya?|| ||
Atthi bhikkhave,||
asubha-nimittaṁ.|| ||
Tattha yoniso mana-sikāra-bahulī-kāro,||
ayaman-āhāro anuppannassa vā||
kāma-c-chandassa uppādāya uppannassa vā||
kāma-c-chandassa bhiyyo-bhāvāya vepullāya.|| ||
■
Ko ca bhikkhave, an-āhāro anuppannassa vā||
vyāpādassa uppādāya uppannassa vā||
vyāpādassa bhiyyo-bhāvāya vepullāya?|| ||
Atthi bhikkhave,||
mettā-ceto-vimutti.|| ||
Tattha yoniso mana-sikāra-bahulī-kāro,||
ayaman-āhāro anuppannassa vā||
vyāpādassa uppādāya uppannassa vā||
vyāpādassa bhiyyo-bhāvāya vepullāya.|| ||
■
Ko ca bhikkhave, an-āhāro anuppannassa vā||
thīna-middhassa uppādāya uppannassa vā||
thīna-middhassa bhāvanā pāripūriyā?|| ||
Atthi bhikkhave,||
ārambha-dhātu||
ni-k-khamma-dhātu||
para-k-kama-dhātu.|| ||
Tattha yoniso mana-sikāra-bahulī-kāro,||
ayaman-āhāro anuppannassa vā||
thīna-middhassa [106] uppādāya uppannassa vā||
thīna-middhassa bhiyyo-bhāvāya vepullāya.|| ||
■
Ko ca bhikkhave, an-āhāro anuppannassa vā||
uddhacca-kukkuccassa uppādāya uppannassa vā||
uddhacca-kukkuccassa bhiyyo-bhāvāya vepullāya?|| ||
Atthi bhikkhave,||
cetaso vūpasamo.|| ||
Tattha yoniso mana-sikāra-bahulī-kāro,||
ayaman-āhāro anuppannassa vā||
uddhacca-kukkuccassa uppādāya uppannassa vā||
uddhacca-kukkuccassa bhiyyo-bhāvāya vepullāya.|| ||
■
Ko ca bhikkhave, an-āhāro anuppannassa vā||
vicikicchāya uppādāya uppannassa vā||
vicikicchāya bhiyyo-bhāvāya vepullāya?|| ||
Atthi bhikkhave,||
kusal-ā-kusalā dhammā,||
sāvajjānavajjā dhammā,||
hīna-p-paṇītā dhammā,||
kaṇha-sukka-sa-p-paṭibhāgā dhammā.|| ||
Tattha yoniso mana-sikāra-bahulī-kāro,||
ayaman-āhāro anuppannassa vā||
vicikicchāya uppādāya uppannassa vā||
vicikicchāya bhiyyo-bhāvāya vepullāya.|| ||
§
IV. Anāhāro Bojjh'aṅgānaṁ
Ko ca bhikkhave, an-āhāro anuppannassa vā||
sati-sambojjh'aṅgassa uppādāya uppannassa vā||
sati-sambojjh'aṅgassa bhāvanā pāripūriyā?|| ||
Atthi bhikkhave,||
sati-sambojjh'aṅga-ṭ-ṭhāniyā dhammā.|| ||
Tattha amana-sikāra-bahulī-kāro,||
ayaman-āhāro anuppannassa vā||
sati-sambojjh'aṅgassa uppādāya uppannassa vā||
sati-sambojjh'aṅgassa bhāvanā pāripūriyā.|| ||
■
Ko ca bhikkhave, an-āhāro anuppannassa vā||
dhamma-vicaya-sambojjh'aṅgassa uppādāya uppannassa vā||
dhamma-vicaya-sambojjh'aṅgassa bhāvanā pāripūriyā?|| ||
Atthi bhikkhave,||
kusal-ā-kusalā dhammā,||
sāvajjānavajjā dhammā,||
hīna-p-paṇītā dhammā,||
kaṇha-sukka-sa-p-paṭibhāgā dhammā.|| ||
Tattha amana-sikāra-bahulī-kāro,||
ayaman-āhāro anuppannassa vā||
dhamma-vicaya-sambojjh'aṅgassa uppādāya uppannassa vā||
dhamma-vicaya-sambojjh'aṅgassa bhāvanā pāripūriyā.|| ||
■
Ko ca bhikkhave, an-āhāro anuppannassa vā||
viriya-sambojjh'aṅgassa uppādāya uppannassa vā||
viriya-sambojjh'aṅgassa [107] bhāvanā pāripūriyā?|| ||
Atthi bhikkhave,||
ārambha-dhātu||
ni-k-khama-dhātu||
para-k-kama-dhātu.|| ||
Tattha amana-sikāra-bahulī-kāro,||
ayaman-āhāro anuppannassa vā||
viriya-sambojjh'aṅgassa uppādāya uppannassa vā||
viriya-sambojjh'aṅgassa bhāvanā pāripūriyā.|| ||
■
Ko ca bhikkhave, an-āhāro anuppannassa vā||
pīti-sambojjh'aṅgassa uppādāya uppannassa vā||
pīti-sambojjh'aṅgassa bhāvanā pāripūriyā?|| ||
Atthi bhikkhave,||
pīti-sambojjh'aṅga-ṭ-ṭhāniyā dhammā.|| ||
Tattha amana-sikāra-bahulī-kāro,||
ayaman-āhāro anuppannassa vā||
pīti-sambojjh'aṅgassa uppādāya uppannassa vā||
pīti-sambojjh'aṅgassa bhāvanā pāripūriyā.|| ||
■
Ko ca bhikkhave, an-āhāro anuppannassa vā||
passaddhi-sambojjh'aṅgassa uppādāya uppannassa vā||
passaddhi-sambojjh'aṅgassa bhāvanā pāripūriyā?|| ||
Atthi bhikkhave,||
kāya-passaddhi,||
citta-passaddhi.|| ||
Tattha amana-sikāra-bahulī-kāro,||
ayaman-āhāro anuppannassa vā||
passaddhi-sambojjh'aṅgassa uppādāya uppannassa vā||
passaddhi-sambojjh'aṅgassa bhāvanā pāripūriyā.|| ||
■
Ko ca bhikkhave, an-āhāro anuppannassa vā||
samādhi-sambojjh'aṅgassa uppādāya uppannassa vā||
samādhi-sambojjh'aṅgassa bhāvanā pāripūriyā?|| ||
Atthi bhikkhave,||
samatha-nimittaṁ||
abyagga-nimittaṁ.|| ||
Tattha amana-sikāra-bahulī-kāro,||
ayaman-āhāro anuppannassa vā||
samādhi-sambojjh'aṅgassa uppādāya uppannassa vā||
samādhi-sambojjh'aṅgassa bhāvanā pāripūriyā.|| ||
■
Ko ca bhikkhave, an-āhāro anuppannassa vā||
upekhā-sambojjh'aṅgassa uppādāya uppannassa vā||
upekhā-sambojjh'aṅgassa bhāvanā pāripūriyā?|| ||
Atthi bhikkhave,||
upekhā-sambojjh'aṅga-ṭ-ṭhāniyā dhammā.|| ||
Tattha amana-sikāra-bahulī-kāro,||
ayaman-āhāro anuppannassa vā||
upekhā-sambojjh'aṅgassa uppādāya uppannassa vā||
upekhā-sambojjh'aṅgassa bhāvanā pāripūriyā" ti.|| ||