Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
6. Bojj'Aṅga-Sākacca Vagga
Sutta 53
Aggi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evam me sutaṁ:|| ||
2. Atha kho sambahulā bhikkhū||
pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya||
Sāvatthiṁ piṇḍāya pavisiṁsu.|| ||
3. Atha kho tesaṁ bhikkhūnaṁ etad ahosi:|| ||
"Atippago kho tāva Sāvatthiyaṁ piṇḍāya carituṁ.|| ||
Yaṁ nūna mayaṁ yena añña-titthiyānaṁ paribbājakānaṁ ārāmo ten'upasaṅkameyyāmā" ti.|| ||
4. Atha kho te bhikkhū yena añña-titthayānaṁ paribbājakānaṁ ārāmo ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā tehi añña-titthiyehi paribbājakehi saddhiṁ sammodiṁsu.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinne kho te bhikkhū te añña-titthiyā paribbājakā etad avocuṁ:|| ||
5. "Samaṇo āvuso Gotamo sāvakānaṁ evaṁ dhammaṁ deseti.|| ||
'Etha tumhe bhikkhave, pañca nīvaraṇe pahāya||
cetaso upakkilese paññāya||
dubbalī-karaṇe satta bojjh'aṅge||
yathā-bhūtaṁ bhāvethā' ti.|| ||
Mayam pi kho āvuso, sāvakānaṁ evaṁ dhammaṁ desema.|| ||
'Etha tumhe āvuso, pañca nīvaraṇe pahāya||
cetaso upakkilese paññāya||
dubbalī-karaṇe satta bojjh'aṅge||
yathā-bhūtaṁ bhāvethā' ti.|| ||
Idha no āvuso ko viseso,||
ko adhippāyo.|| ||
Kiṁ nānā-karaṇaṁ, samaṇassa vā||
Gotamassa amhākaṁ vā||
yad idaṁ Dhamma-desanāya vā||
Dhamma-desanaṁ anusāsaniyā vā anusāsanin" ti.|| ||
6. Atha kho te bhikkhū tesaṁ añña-titthiyānaṁ paribbājakānaṁ bhāsitaṁ||
n'eva abhinandiṁsu,||
na paṭikkosiṁsu.|| ||
Anabhinan'ditvā a-p-paṭikkositvā uṭṭhāy'āsanā pakkamiṁsu,|| ||
"Bhagavato santike etassa bhāsitassa atthaṁ ājānissāmā" ti.|| ||
7. Atha kho te bhikkhū Sāvatthiyaṁ piṇḍāya||
caritvā pacchā-bhattaṁ||
piṇḍa-pāta-paṭikkantā||
yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
8. Eka-m-antaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:|| ||
"Idha mayaṁ bhante pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya||
Sāvatthiṁ piṇḍāya pavisimha.|| ||
Tesaṁ no bhante, amhākaṁ etad ahosi:|| ||
'Atippago kho tāva Sāvatthiyaṁ||
piṇḍāya carituṁ yaṁ nūna mayaṁ||
yena añña-titthiyānaṁ paribbājakānaṁ ārāmo ten'upasaṅkameyyāmā' ti.|| ||
Atha kho mayaṁ bhante,||
yena añña-titthiyānaṁ paribbājakānaṁ ārāmo ten'upasaṅkamimha.|| ||
Upasaṅkamitvā tehi añña-titthiyehi paribbājakehi saddhiṁ sammodimha.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdimha.|| ||
Eka-m-antaṁ nisinne kho amhe bhante, te añña-titthiyā paribbājakā etad avocuṁ:|| ||
9. 'Samaṇo āvuso Gotamo sāvakānaṁ evaṁ dhammaṁ deseti.|| ||
"Etha tumhe bhikkhave, pañca nīvaraṇe pahāya||
cetaso upakkilese paññāya||
dubbalī-karaṇe||
satta bojjh'aṅge yathā-bhūtaṁ bhāvethā" ti.|| ||
Mayam pi kho āvuso, sāvakānaṁ evaṁ dhammaṁ desema:|| ||
"Etha tumhe āvuso, pañca nīvaraṇe pahāya||
cetaso upakkilese paññāya||
dubbalī-karaṇe,||
satta bojjh'aṅge yathā-bhūtaṁ bhāvethā" ti.|| ||
Idha no āvuso, ko viseso||
ko adhippāyo.|| ||
Kiṁ nānā-karaṇaṁ samaṇassa vā||
Gotamassa amhākaṁ vā||
yad idaṁ Dhamma-desanāya vā||
Dhamma-desanaṁ anusāsaniyā vā anusāsanin' ti.|| ||
10. Atha kho mayaṁ bhante, tesaṁ añña-titthiyānaṁ paribbājakānaṁ bhāsitaṁ||
n'eva abhinandimha,||
na paṭikkosimha.|| ||
Anabhinan'ditvā a-p-paṭikkositvā uṭṭhāy āsanā pakkamimha.|| ||
'Bhagavato santike etassa bhāsitassa atthaṁ ājānissāmā'" ti.|| ||
11. "Evaṁ vādino bhikkhave,||
añña-titthiyā paribbājakā||
evam assu vacanīyā:|| ||
'Yasmiṁ āvuso, samaye līnaṁ cittaṁ hoti.|| ||
Katamesaṁ tasmiṁ samaye bojjh'aṅgānaṁ akālo bhāvanāya.
Katamesaṁ tasmiṁ samaye bojjh'aṅgānaṁ kālo bhāvanāya:|| ||
Yasmiṁ pan'āvuso samaye uddhataṁ cittaṁ hoti.
Katamesaṁ tasmiṁ samaye bojjh'aṅgānaṁ akālo bhāvanāya?|| ||
Katamesaṁ tasmiṁ samaye bojjh'aṅgānaṁ kālo bhāvanāyā" ti?|| ||
Evaṁ puṭṭhā bhikkhave,||
añña-titthiyā paribbājakā||
na c'eva sampāyissanti,||
uttariñ ca vighātaṁ āpajji-s-santi.|| ||
12. Taṁ kissa hetu?|| ||
Yathā taṁ bhikkhave avisayasmiṁ.|| ||
Nāhaṁ taṁ bhikkhave, passāmi||
sa-devake loke||
sa-Mārake||
sa-brahmake||
sa-s-samaṇa-brāhmaṇiyā pajāya||
sadeva-manussāya yo imesaṁ pañhānaṁ||
veyyākaraṇena cittaṁ ārādheyya||
aññatra Tathāgatena vā||
Tathāgata-sāvakena vā||
ito vā pana sutvā.|| ||
§
I. Akālo
13. Yasmiṁ bhikkhave, samaye līnaṁ cittaṁ hoti.|| ||
Akālo tasmiṁ samaye passaddhi-sambojjhaṇssa bhāvanāya.|| ||
Akālo samādhi-sambojjh'aṅgassa bhāvanāya.|| ||
Akālo upekhā-sambojjh'aṅgassa bhāvanāya.|| ||
Taṁ kissa hetu?|| ||
Līnaṁ bhikkhave cittaṁ.|| ||
Taṁ etehi dhammehi dussamuṭṭhāpayaṁ hoti.|| ||
14. Seyyathā pi bhikkhave, puriso parittaṁ aggiṁ ujjāletukāmo assa.|| ||
So tattha allāni c'eva tiṇāni pakkhipeyya,||
allāni ca gomayāni pakkhipeyya,||
allāni c'eva kaṭṭhani pakkhi [113] peyya,||
udakavātañ ca dadeyya,||
paṁsukena ca okireyya,||
bhabbo nu kho so puriso parittaṁ aggiṁ ujjāletuṁ?"|| ||
"No h'etaṁ bhante."|| ||
"Evam eva kho bhikkhave,||
yasmiṁ samaye līnaṁ cittaṁ hoti.|| ||
Akālo tasmiṁ samaye passaddhi-sambojjh'aṅgassa bhāvanāya.|| ||
Akālo samādhi-sambojjh'aṅgassa bhāvanāya.|| ||
Akālo upekhā-sambojjh'aṅgassa bhāvanāya.|| ||
Taṁ kissa hetu?|| ||
Līnaṁ bhikkhave cittaṁ.|| ||
Taṁ etehi dhammehi dussamuṭṭhāpayaṁ hoti.|| ||
II. Kālo
15. Yasmiṁ ca kho bhikkhave,||
samaye līnaṁ cittaṁ hoti.
Kālo tasmiṁ samaye dhamma-vicaya-sambojjh'aṅgassa bhāvanāya.|| ||
Kālo viriya-sambojjh'aṅgassa bhāvanāya.|| ||
Kālo pīti-sambojjh'aṅgassa bhāvanāya.|| ||
Taṁ kissa hetu?|| ||
Līnaṁ bhikkhave cittaṁ.|| ||
Taṁ etehi dhammehi susamuṭṭhāpayaṁ hoti.|| ||
16. Seyyathā pi bhikkhave, puriso parittaṁ aggiṁ ujjāletukāmo assa.|| ||
So tattha sukkhāni c'eva tiṇāni pakkhipeyya,||
sukkhāni gomayāni pakkhipeyya,||
sukkhāni kaṭṭhāni pakkhipeyya.|| ||
Mukhavātaṁ ca dadeyya,||
na ca paṁsukena okireyya.|| ||
Bhabbo nu kho so puriso parittaṁ aggiṁ ujjāletun" ti?|| ||
"Evaṁ bhante" ti.|| ||
"Evam eva kho bhikkhave,||
yasmiṁ samaye līnaṁ cittaṁ hoti.|| ||
Kālo tasmiṁ samaye dhamma-vicaya-sambojjh'aṅgassa bhāvanāya.|| ||
Kālo viriya-sambojjh'aṅgassa bhāvanāya.|| ||
Kālo pīti-sambojjh'aṅgassa bhāvanāya.|| ||
Taṁ kissa hetu?|| ||
Līnaṁ bhikkhave cittaṁ.|| ||
Taṁ etehi dhammehi susamuṭṭhāpayaṁ hoti.|| ||
§
III. Akālo
Yasmiṁ bhikkhave,||
samaye uddhataṁ cittaṁ hoti.|| ||
Akālo tasmiṁ samaye dhamma-vicaya-sambojjh'aṅgassa bhāvanāya.|| ||
Akālo viriya-sambojjh'aṅgassa bhāvanāya.|| ||
Akālo [114] pīti-sambojjh'aṅgassa bhāvanāya.|| ||
Taṁ kissa hetu?|| ||
Uddhataṁ bhikkhave cittaṁ.|| ||
Taṁ etehi dhammehi duvūpasamaṁ hoti.|| ||
18. Seyyathā pi bhikkhave, puriso mahantaṁ aggi-k-khandhaṁ nibbāpetukāmo assa.|| ||
So tattha sukkhāni c'eva tiṇāni pakkhipeyya, sukkhāni gomayāni pakkhipeyya,||
sukkhāni kaṭṭhāni pakkhipeyya,||
mukhavātañ ca dadeyya,||
na ca paṁsukena okireyya.|| ||
Bhabbo nu kho so puriso mahantaṁ aggi-k-khandhaṁ nibbāpetun" ti?|| ||
"No h'etaṁ bhante."|| ||
"Evam eva kho bhikkhave, yasmiṁ samaye uddhataṁ cittaṁ hoti.|| ||
Akālo tasmiṁ samaye dhamma-vicaya-sambojjh'aṅgassa bhāvanāya.|| ||
Akālo viriya-sambojjh'aṅgassa bhāvanāya.|| ||
Akālo pīti-sambojjh'aṅgassa bhāvanāya.|| ||
Taṁ kissa hetu?|| ||
Uddhataṁ bhikkhave cittaṁ.|| ||
Taṁ etehi dhammehi duvūpasamaṁ hoti.|| ||
§
IV. Kālo
19. Yasmiṁ ca kho bhikkhave, samaye uddhataṁ cittaṁ hoti.|| ||
Kālo tasmiṁ samaye passaddhi-sambojjhaṇssa bhāvanāya.|| ||
Kālo samādhi-sambojjh'aṅgassa bhāvanāya.|| ||
Kālo upekhā-sambojjh'aṅgassa bhāvanāya.|| ||
Taṁ kissa hetu?|| ||
Uddhataṁ bhikkhave cittaṁ.|| ||
Taṁ etehi dhammehi suvūpasamaṁ hoti.|| ||
20. Seyyathā pi bhikkhave, puriso mahantaṁ aggi-k-khandhaṁ nibbāpetukāmo assa.|| ||
So tattha allāni c'eva tiṇāni pakkhipeyya,||
allāni c'eva gomayāni pakkhipeyya,||
allāni ca kaṭṭhāni pakkhipeyya,||
udakavātañ ca dadeyya.|| ||
Paṁsukena ca okireyya.|| ||
Bhabbo nu kho so puriso parittaṁ aggi-k-khandhaṁ nibbāpetun" ti?|| ||
"Evaṁ bhante."
"Evam eva kho bhikkhave, yasmiṁ samaye uddhakaṁ [115] cittaṁ hoti.|| ||
Kālo tasmiṁ samaye passaddhi-sambojjh'aṅgassa bhāvanāya.|| ||
Kālo samādhi-sambojjh'aṅgassa bhāvanāya.|| ||
Kālo upekhā-sambojjh'aṅgassa bhāvanāya.|| ||
Taṁ kissa hetu?|| ||
Uddhakaṁ bhikkhave cittaṁ.|| ||
Taṁ etehi dhammehi suvūpasamaṁ hoti.|| ||
§
21. Satiṁ khv'āhaṁ bhikkhave sabba-t-thikaṁ vadāmī" ti.|| ||