Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
6. Bojj'Aṅga-Sākacca Vagga

Sutta 53

Aggi Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[112]

[1][pts][bodh][than] Evam me sutaṁ:|| ||

2. Atha kho sambahulā bhikkhū||
pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya||
Sāvatthiṁ piṇḍāya pavisiṁsu.|| ||

3. Atha kho tesaṁ bhikkhūnaṁ etad ahosi:|| ||

"Atippago kho tāva Sāvatthiyaṁ piṇḍāya carituṁ.|| ||

Yaṁ nūna mayaṁ yena añña-titthiyānaṁ paribbājakānaṁ ārāmo ten'upasaṅkameyyāmā" ti.|| ||

4. Atha kho te bhikkhū yena añña-titthayānaṁ paribbājakānaṁ ārāmo ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā tehi añña-titthiyehi paribbājakehi saddhiṁ sammodiṁsu.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinne kho te bhikkhū te añña-titthiyā paribbājakā etad avocuṁ:|| ||

5. "Samaṇo āvuso Gotamo sāvakānaṁ evaṁ dhammaṁ deseti.|| ||

'Etha tumhe bhikkhave, pañca nīvaraṇe pahāya||
cetaso upakkilese paññāya||
dubbalī-karaṇe satta bojjh'aṅge||
yathā-bhūtaṁ bhāvethā' ti.|| ||

Mayam pi kho āvuso, sāvakānaṁ evaṁ dhammaṁ desema.|| ||

'Etha tumhe āvuso, pañca nīvaraṇe pahāya||
cetaso upakkilese paññāya||
dubbalī-karaṇe satta bojjh'aṅge||
yathā-bhūtaṁ bhāvethā' ti.|| ||

Idha no āvuso ko viseso,||
ko adhippāyo.|| ||

Kiṁ nānā-karaṇaṁ, samaṇassa vā||
Gotamassa amhākaṁ vā||
yad idaṁ Dhamma-desanāya vā||
Dhamma-desanaṁ anusāsaniyā vā anusāsanin" ti.|| ||

6. Atha kho te bhikkhū tesaṁ añña-titthiyānaṁ paribbājakānaṁ bhāsitaṁ||
n'eva abhinandiṁsu,||
na paṭikkosiṁsu.|| ||

Anabhinan'ditvā a-p-paṭikkositvā uṭṭhāy'āsanā pakkamiṁsu,|| ||

"Bhagavato santike etassa bhāsitassa atthaṁ ājānissāmā" ti.|| ||

7. Atha kho te bhikkhū Sāvatthiyaṁ piṇḍāya||
caritvā pacchā-bhattaṁ||
piṇḍa-pāta-paṭikkantā||
yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

8. Eka-m-antaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:|| ||

"Idha mayaṁ bhante pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya||
Sāvatthiṁ piṇḍāya pavisimha.|| ||

Tesaṁ no bhante, amhākaṁ etad ahosi:|| ||

'Atippago kho tāva Sāvatthiyaṁ||
piṇḍāya carituṁ yaṁ nūna mayaṁ||
yena añña-titthiyānaṁ paribbājakānaṁ ārāmo ten'upasaṅkameyyāmā' ti.|| ||

Atha kho mayaṁ bhante,||
yena añña-titthiyānaṁ paribbājakānaṁ ārāmo ten'upasaṅkamimha.|| ||

Upasaṅkamitvā tehi añña-titthiyehi paribbājakehi saddhiṁ sammodimha.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdimha.|| ||

Eka-m-antaṁ nisinne kho amhe bhante, te añña-titthiyā paribbājakā etad avocuṁ:|| ||

9. 'Samaṇo āvuso Gotamo sāvakānaṁ evaṁ dhammaṁ deseti.|| ||

"Etha tumhe bhikkhave, pañca nīvaraṇe pahāya||
cetaso upakkilese paññāya||
dubbalī-karaṇe||
satta bojjh'aṅge yathā-bhūtaṁ bhāvethā" ti.|| ||

Mayam pi kho āvuso, sāvakānaṁ evaṁ dhammaṁ desema:|| ||

"Etha tumhe āvuso, pañca nīvaraṇe pahāya||
cetaso upakkilese paññāya||
dubbalī-karaṇe,||
satta bojjh'aṅge yathā-bhūtaṁ bhāvethā" ti.|| ||

Idha no āvuso, ko viseso||
ko adhippāyo.|| ||

Kiṁ nānā-karaṇaṁ samaṇassa vā||
Gotamassa amhākaṁ vā||
yad idaṁ Dhamma-desanāya vā||
Dhamma-desanaṁ anusāsaniyā vā anusāsanin' ti.|| ||

10. Atha kho mayaṁ bhante, tesaṁ añña-titthiyānaṁ paribbājakānaṁ bhāsitaṁ||
n'eva abhinandimha,||
na paṭikkosimha.|| ||

Anabhinan'ditvā a-p-paṭikkositvā uṭṭhāy āsanā pakkamimha.|| ||

'Bhagavato santike etassa bhāsitassa atthaṁ ājānissāmā'" ti.|| ||

11. "Evaṁ vādino bhikkhave,||
añña-titthiyā paribbājakā||
evam assu vacanīyā:|| ||

'Yasmiṁ āvuso, samaye līnaṁ cittaṁ hoti.|| ||

Katamesaṁ tasmiṁ samaye bojjh'aṅgānaṁ akālo bhāvanāya.

Katamesaṁ tasmiṁ samaye bojjh'aṅgānaṁ kālo bhāvanāya:|| ||

Yasmiṁ pan'āvuso samaye uddhataṁ cittaṁ hoti.

Katamesaṁ tasmiṁ samaye bojjh'aṅgānaṁ akālo bhāvanāya?|| ||

Katamesaṁ tasmiṁ samaye bojjh'aṅgānaṁ kālo bhāvanāyā" ti?|| ||

Evaṁ puṭṭhā bhikkhave,||
añña-titthiyā paribbājakā||
na c'eva sampāyissanti,||
uttariñ ca vighātaṁ āpajji-s-santi.|| ||

12. Taṁ kissa hetu?|| ||

Yathā taṁ bhikkhave avisayasmiṁ.|| ||

Nāhaṁ taṁ bhikkhave, passāmi||
sa-devake loke||
sa-Mārake||
sa-brahmake||
sa-s-samaṇa-brāhmaṇiyā pajāya||
sadeva-manussāya yo imesaṁ pañhānaṁ||
veyyākaraṇena cittaṁ ārādheyya||
aññatra Tathāgatena vā||
Tathāgata-sāvakena vā||
ito vā pana sutvā.|| ||

 

§

 

I. Akālo

13. Yasmiṁ bhikkhave, samaye līnaṁ cittaṁ hoti.|| ||

Akālo tasmiṁ samaye passaddhi-sambojjhaṇssa bhāvanāya.|| ||

Akālo samādhi-sambojjh'aṅgassa bhāvanāya.|| ||

Akālo upekhā-sambojjh'aṅgassa bhāvanāya.|| ||

Taṁ kissa hetu?|| ||

Līnaṁ bhikkhave cittaṁ.|| ||

Taṁ etehi dhammehi dussamuṭṭhāpayaṁ hoti.|| ||

14. Seyyathā pi bhikkhave, puriso parittaṁ aggiṁ ujjāletukāmo assa.|| ||

So tattha allāni c'eva tiṇāni pakkhipeyya,||
allāni ca gomayāni pakkhipeyya,||
allāni c'eva kaṭṭhani pakkhi [113] peyya,||
udakavātañ ca dadeyya,||
paṁsukena ca okireyya,||
bhabbo nu kho so puriso parittaṁ aggiṁ ujjāletuṁ?"|| ||

"No h'etaṁ bhante."|| ||

"Evam eva kho bhikkhave,||
yasmiṁ samaye līnaṁ cittaṁ hoti.|| ||

Akālo tasmiṁ samaye passaddhi-sambojjh'aṅgassa bhāvanāya.|| ||

Akālo samādhi-sambojjh'aṅgassa bhāvanāya.|| ||

Akālo upekhā-sambojjh'aṅgassa bhāvanāya.|| ||

Taṁ kissa hetu?|| ||

Līnaṁ bhikkhave cittaṁ.|| ||

Taṁ etehi dhammehi dussamuṭṭhāpayaṁ hoti.|| ||

II. Kālo

15. Yasmiṁ ca kho bhikkhave,||
samaye līnaṁ cittaṁ hoti.

Kālo tasmiṁ samaye dhamma-vicaya-sambojjh'aṅgassa bhāvanāya.|| ||

Kālo viriya-sambojjh'aṅgassa bhāvanāya.|| ||

Kālo pīti-sambojjh'aṅgassa bhāvanāya.|| ||

Taṁ kissa hetu?|| ||

Līnaṁ bhikkhave cittaṁ.|| ||

Taṁ etehi dhammehi susamuṭṭhāpayaṁ hoti.|| ||

16. Seyyathā pi bhikkhave, puriso parittaṁ aggiṁ ujjāletukāmo assa.|| ||

So tattha sukkhāni c'eva tiṇāni pakkhipeyya,||
sukkhāni gomayāni pakkhipeyya,||
sukkhāni kaṭṭhāni pakkhipeyya.|| ||

Mukhavātaṁ ca dadeyya,||
na ca paṁsukena okireyya.|| ||

Bhabbo nu kho so puriso parittaṁ aggiṁ ujjāletun" ti?|| ||

"Evaṁ bhante" ti.|| ||

"Evam eva kho bhikkhave,||
yasmiṁ samaye līnaṁ cittaṁ hoti.|| ||

Kālo tasmiṁ samaye dhamma-vicaya-sambojjh'aṅgassa bhāvanāya.|| ||

Kālo viriya-sambojjh'aṅgassa bhāvanāya.|| ||

Kālo pīti-sambojjh'aṅgassa bhāvanāya.|| ||

Taṁ kissa hetu?|| ||

Līnaṁ bhikkhave cittaṁ.|| ||

Taṁ etehi dhammehi susamuṭṭhāpayaṁ hoti.|| ||

 

§

 

III. Akālo

Yasmiṁ bhikkhave,||
samaye uddhataṁ cittaṁ hoti.|| ||

Akālo tasmiṁ samaye dhamma-vicaya-sambojjh'aṅgassa bhāvanāya.|| ||

Akālo viriya-sambojjh'aṅgassa bhāvanāya.|| ||

Akālo [114] pīti-sambojjh'aṅgassa bhāvanāya.|| ||

Taṁ kissa hetu?|| ||

Uddhataṁ bhikkhave cittaṁ.|| ||

Taṁ etehi dhammehi duvūpasamaṁ hoti.|| ||

18. Seyyathā pi bhikkhave, puriso mahantaṁ aggi-k-khandhaṁ nibbāpetukāmo assa.|| ||

So tattha sukkhāni c'eva tiṇāni pakkhipeyya, sukkhāni gomayāni pakkhipeyya,||
sukkhāni kaṭṭhāni pakkhipeyya,||
mukhavātañ ca dadeyya,||
na ca paṁsukena okireyya.|| ||

Bhabbo nu kho so puriso mahantaṁ aggi-k-khandhaṁ nibbāpetun" ti?|| ||

"No h'etaṁ bhante."|| ||

"Evam eva kho bhikkhave, yasmiṁ samaye uddhataṁ cittaṁ hoti.|| ||

Akālo tasmiṁ samaye dhamma-vicaya-sambojjh'aṅgassa bhāvanāya.|| ||

Akālo viriya-sambojjh'aṅgassa bhāvanāya.|| ||

Akālo pīti-sambojjh'aṅgassa bhāvanāya.|| ||

Taṁ kissa hetu?|| ||

Uddhataṁ bhikkhave cittaṁ.|| ||

Taṁ etehi dhammehi duvūpasamaṁ hoti.|| ||

 

§

 

IV. Kālo

19. Yasmiṁ ca kho bhikkhave, samaye uddhataṁ cittaṁ hoti.|| ||

Kālo tasmiṁ samaye passaddhi-sambojjhaṇssa bhāvanāya.|| ||

Kālo samādhi-sambojjh'aṅgassa bhāvanāya.|| ||

Kālo upekhā-sambojjh'aṅgassa bhāvanāya.|| ||

Taṁ kissa hetu?|| ||

Uddhataṁ bhikkhave cittaṁ.|| ||

Taṁ etehi dhammehi suvūpasamaṁ hoti.|| ||

20. Seyyathā pi bhikkhave, puriso mahantaṁ aggi-k-khandhaṁ nibbāpetukāmo assa.|| ||

So tattha allāni c'eva tiṇāni pakkhipeyya,||
allāni c'eva gomayāni pakkhipeyya,||
allāni ca kaṭṭhāni pakkhipeyya,||
udakavātañ ca dadeyya.|| ||

Paṁsukena ca okireyya.|| ||

Bhabbo nu kho so puriso parittaṁ aggi-k-khandhaṁ nibbāpetun" ti?|| ||

"Evaṁ bhante."

"Evam eva kho bhikkhave, yasmiṁ samaye uddhakaṁ [115] cittaṁ hoti.|| ||

Kālo tasmiṁ samaye passaddhi-sambojjh'aṅgassa bhāvanāya.|| ||

Kālo samādhi-sambojjh'aṅgassa bhāvanāya.|| ||

Kālo upekhā-sambojjh'aṅgassa bhāvanāya.|| ||

Taṁ kissa hetu?|| ||

Uddhakaṁ bhikkhave cittaṁ.|| ||

Taṁ etehi dhammehi suvūpasamaṁ hoti.|| ||

 

§

 

21. Satiṁ khv'āhaṁ bhikkhave sabba-t-thikaṁ vadāmī" ti.|| ||

 


Contact:
E-mail
Copyright Statement