Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
6. Bojj'Aṅga-Sākacca Vagga
Sutta 54
Metta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Koliyesu viharati Haliddavasanaṁ nāma Koliyānaṁ nigamo.|| ||
2. Atha kho sambahulā bhikkhū pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Haliddavasanaṁ piṇḍāya pavisiṁsu.|| ||
3. Atha kho tesaṁ bhikkhūnaṁ etad ahosi:|| ||
"Atippago kho tāva Haliddavasane piṇḍāya carituṁ.|| ||
Yan nūna mayaṁ yena añña-titthiyānaṁ paribbājakānaṁ ārāmo ten'upasaṅkameyyāmā" ti?|| ||
4. Atha kho te bhikkhū yena añña-titthiyānaṁ paribbājakānaṁ ārāmo ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā tehi añña-titthiyehi paribbājakehi saddhiṁ sammodiṁsu,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinne kho te bhikkhū te añña-titthiyā paribbājakā etad avocuṁ:|| ||
5. "Samaṇo āvuso, Gotamo sāvakānaṁ evaṁ dhammaṁ deseti:|| ||
'Etha tumhe bhikkhave,||
pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe||
mettā-saha-gatena cetasā ekaṁ disam pharitvā viharatha.|| ||
Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam mettā-saha-gatena [116] cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||
■
Karuṇā-saha-gatena cetasā ekaṁ disam pharitvā viharatha.|| ||
Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||
■
Muditā-saha-gatena cetasā ekaṁ disā pharitvā viharatha.|| ||
Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||
■
Upekkhā-saha-gatena cetasā ekaṁ disam pharitvā viharatha.|| ||
Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha' ti.|| ||
§
6. Mayam pi kho āvuso,||
sāvakānaṁ evaṁ dhammaṁ desema:|| ||
'Etha tumhe bhikkhave, pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe||
mettā-saha-gatena cetasā ekaṁ disam pharitvā viharatha.|| ||
Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||
■
Karuṇā-saha-gatena cetasā ekaṁ disam pharitvā viharatha.|| ||
Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||
■
Muditā-saha-gatena cetasā ekaṁ disā pharitvā viharatha.|| ||
Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||
■
Upekkhā-saha-gatena cetasā ekaṁ disam pharitvā viharatha.|| ||
Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha' ti.|| ||
■
7. Idha no āvuso,||
ko viseso||
ko adhippāyo||
so kiṁ nānā-karaṇaṁ samaṇassa vā||
Gotamassa amhākaṁ vā||
yad idaṁ [117] Dhamma-desanāya vā||
Dhamma-desanaṁ anusāsaniyā vā anusāsanin" ti?|| ||
§
Atha kho te bhikkhū tesam añña-titthiyānaṁ paribbājakānaṁ bhāsitaṁ n'eva abhinandiṁsu,||
na paṭikkosiṁsu.|| ||
Anabhinan'ditvā a-p-paṭikkositvā uṭṭhāy'āsanā pakkamiṁsu:|| ||
"Bhagavato santike etassa bhāsitassa atthaṁ ājānissāmā" ti.|| ||
8. Atha kho te bhikkhū Haliddavasane piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkantā yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnā kho te bhikkhu Bhagavantam etad avocuṁ:|| ||
9. "Idha mayaṁ bhante, pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Haliddavasanaṁ piṇḍāya pavisimha.|| ||
Tesaṇ no bhante, amhākaṁ etad ahosi:|| ||
'Atippago kho tāva Haliddavasane piṇḍāya carituṁ.|| ||
Yan nūna mayaṁ yena añña-titthiyānaṁ paribbājakānaṁ ārāmo ten'upasaṅkameyyāmā' ti.|| ||
Atha kho mayaṁ bhante,||
yena añña-titthiyānaṁ paribbājakānaṁ ārāmo ten'upasaṇikamimha.|| ||
Upasaṅkamitvā tehi añña-titthiyehi paribbājakehi saddhiṁ sammodimha.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdimha.|| ||
Eka-m-antaṁ nisinne kho amhe bhante, te añña-titthiyā paribbājakā etad avocuṁ:|| ||
'Samaṇo āvuso, Gotamo sāvakānaṁ evaṁ dhammaṁ deseti:|| ||
"Etha tumhe bhikkhave,||
pañca nīvaraṇe pahāya||
cetaso upakkilese paññāya dubbalī-karaṇe||
mettā-saha-gatena cetasā ekaṁ disam pharitvā viharatha.|| ||
Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||
■
Karuṇā-saha-gatena cetasā ekaṁ disam pharitvā viharatha.|| ||
Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||
■
Muditā-saha-gatena cetasā ekaṁ disā pharitvā viharatha.|| ||
Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||
■
Upekkhā-saha-gatena cetasā ekaṁ disam pharitvā viharatha.|| ||
Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam upekkhā-saha-gatena cetasā vipulena [118] mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha" ti.|| ||
■
Mayam pi kho āvuso,||
sāvakānaṁ evaṁ dhammaṁ desema:|| ||
"Etha tumhe bhikkhave, pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe||
mettā-saha-gatena cetasā ekaṁ disam pharitvā viharatha.|| ||
Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||
■
Karuṇā-saha-gatena cetasā ekaṁ disam pharitvā viharatha.|| ||
Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||
■
Muditā-saha-gatena cetasā ekaṁ disā pharitvā viharatha.|| ||
Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||
■
Upekkhā-saha-gatena cetasā ekaṁ disam pharitvā viharatha.|| ||
Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha" ti.|| ||
■
Idha no āvuso,||
ko viseso ko adhippāyo so kiṁ nānā-karaṇaṁ samaṇassa vā Gotamassa amhākaṁ vā yad idaṁ Dhamma-desanāya vā Dhamma-desanaṁ anusāsaniyā vā anusāsanin' ti?|| ||
Atha kho mayaṁ bhante,||
tesam añña-titthiyānaṁ paribbājakānaṁ bhāsitaṁ n'eva abhinandimha na paṭikkosimha.|| ||
Anabhinan'ditvā a-p-paṭikkositvā uṭṭhāy'āsanā pakkamimha:|| ||
'Bhagavato santike etassa bhāsitassa atthaṁ ājānissāmā'" ti.|| ||
§
10. "Evaṁ vādino bhikkhave,||
añña-titthiyā paribbājakā evam assu vacanīyā:|| ||
'Kathaṁ bhāvitā pan'āvuso,||
mettā-ceto-vimutti kiṅgatikā hoti||
kimparamā||
kimphalā
kimpariyosānā?|| ||
■
Kathaṁ bhāvitā pan'āvuso,||
karuṇā-ceto-vimutti kiṅgatikā hoti||
kimparamā||
kimphalā
kimpariyosānā?|| ||
■
Kathaṁ bhāvitā pan'āvuso,||
muditā-ceto-vimutti kiṅgatikā hoti||
kimparamā||
kimphalā
kimpariyosānā?|| ||
■
Kathaṁ bhāvitā pan'āvuso,||
upekhā-ceto-vimutti kiṅgatikā hoti||
kimparamā||
kimphalā
kimpariyosānā' ti?|| ||
■
Evaṁ puṭṭhā bhikkhave añña-titthiyā paribbājakā na c'eva sampāyissanti,||
uttariñ ca vighātaṁ āpajji-s-santi.|| ||
11. Taṁ kissa hetu?|| ||
Yathā taṁ bhikkhave avisayasmiṁ.|| ||
Nāhaṁ taṁ bhikkhave,||
passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇabrāhṇiyā pajāya sadeva-manussāya yo imesam pañhānaṁ veyyākaraṇena cittaṁ ārādheyya aññatra Tathāgatena vā Tathāgata-sāvakena vā ito vā pana sutvā.|| ||
§
[119] 12. Kathaṁ bhāvitā ca bhikkhave,||
mettā-ceto-vimutti kiṅgatikā hoti||
kimparamā||
kimphalā
kimpariyosānā?|| ||
Idha bhikkhave, bhikkhu||
mettā-sahagataṁ sati-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||
Mettā-sahagataṁ dhamma-vicaya-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||
Mettā-sahagataṁ viriya-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||
Mettā-sahagataṁ pīti-sambojjh'aṅgaṁ bhāvetiv|| ||
Mettā-sahagataṁ passaddhi-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||
Mettā-sahagataṁ samādhi-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||
Mettā-sahagataṁ upekkhā-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||
■
So sace ākaṅkhati a-p-paṭikkūle paṭi-k-kūla-saññī vihareyyan ti.|| ||
Paṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||
Appaṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati a-p-paṭikkūle ca paṭikkule ca paṭi-k-kūla-saññī vihareyyan ti.|| ||
Paṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||
Appaṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati paṭikkūlñ ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||
Appaṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati a-p-paṭikkūlañ ca paṭikkūlañ ca tad ubhayaṁ abhini-vajchetvā upekhako vihareyyaṁ sato sampajāno ti.|| ||
Upekhako tattha viharati sato sampajāno.|| ||
Subhaṁ vā kho pana vimokham upasampajja viharati.|| ||
Subhaparamāhaṁ bhikkhave, mettā-ceto-vimuttiṁ vadāmi.|| ||
Idha paññassa bhikkhuno uttariṁ vimuttiṁ appaṭivijjhato.|| ||
§
13. Kathaṁ bhāvitā ca bhikkhave,||
karuṇā-ceto-vimutti kiṅgatikā hoti kimparamā kiṁphalā kimpariyosānā?|| ||
Idha bhikkhave, bhikkhu||
karuṇā-sahagataṁ sati-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||
Karuṇā-sahagataṁ dhamma-vicaya-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||
Karuṇā-sahagataṁ viriya-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||
Karuṇā-sahagataṁ pīti-sambojjh'aṅgaṁ bhāvetiv|| ||
Karuṇā-sahagataṁ passaddhi-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||
Karuṇā-sahagataṁ samādhi-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||
Karuṇā-sahagataṁ upekkhā-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||
■
So sace ākaṅkhati a-p-paṭikkūle paṭi-k-kūla-saññī vihareyyan ti.|| ||
Paṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||
Appaṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati a-p-paṭikkūle ca paṭikkule ca paṭi-k-kūla-saññī vihareyyan ti.|| ||
Paṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||
Appaṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati paṭikkūlñ ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||
Appaṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati a-p-paṭikkūlañ ca paṭikkūlañ ca tad ubhayaṁ abhini-vajchetvā upekhako vihareyyaṁ sato sampajāno ti.|| ||
Upekhako tattha viharati sato sampajāno.|| ||
Sabbaso vā rūpa-saññānaṁ samatikkamā paṭigha-saññānaṁ attha-gamā nānatta-saññānaṁ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||
Ākāsanañ-c'āyatana- [120] paramāhaṁbhikkhave,||
karuṇā-ceto-vimuttiṁ vadāmi.|| ||
Idha paññassa bhikkhuno uttariṁ vimuttiṁ appaṭivijjhato.|| ||
§
14. Kathaṁ bhāvitā ca bhikkhave,||
muditā-ceto-vimutti kiṅgatikā hoti kimparamā kiṁphalā kimpariyosānā?|| ||
Idha bhikkhave, bhikkhu||
muditā-sahagataṁ sati-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||
Muditā-sahagataṁ dhamma-vicaya-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||
Muditā-sahagataṁ viriya-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||
Muditā-sahagataṁ pīti-sambojjh'aṅgaṁ bhāvetiv|| ||
Muditā-sahagataṁ passaddhi-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||
Muditā-sahagataṁ samādhi-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||
Muditā-sahagataṁ upekkhā-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||
■
So sace ākaṅkhati a-p-paṭikkūle paṭi-k-kūla-saññī vihareyyan ti.|| ||
Paṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||
Appaṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati a-p-paṭikkūle ca paṭikkule ca paṭi-k-kūla-saññī vihareyyan ti.|| ||
Paṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||
Appaṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati paṭikkūlñ ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||
Appaṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati a-p-paṭikkūlañ ca paṭikkūlañ ca tad ubhayaṁ abhini-vajchetvā upekhako vihareyyaṁ sato sampajāno ti.|| ||
Upekhako tattha viharati sato sampajāno.|| ||
Sabbaso vā pana Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||
Viññāṇañ-c'āyatanaparamāhaṁ bhikkhave,||
muditā-ceto-vimuttiṁ vadāmi.|| ||
Idha paññassa bhikkhuno uttariṁ vimuttiṁ appaṭivijjhato.|| ||
§
Kathaṁ bhāvitā ca bhikkhave,||
upekhā-ceto-vimutti kiṅgatikā hoti kimparamā kiṁphalā kimpariyosānā?|| ||
Idha bhikkhave, bhikkhu||
upekhā-sahagataṁ sati-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||
Upekhā-sahagataṁ dhamma-vicaya-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||
Upekhā-sahagataṁ viriya-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||
Upekhā-sahagataṁ pīti-sambojjh'aṅgaṁ bhāvetiv|| ||
Upekhā-sahagataṁ passaddhi-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||
Upekhā-sahagataṁ samādhi-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||
Upekhā-sahagataṁ upekkhā-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||
■
So sace ākaṅkhati a-p-paṭikkūle paṭi-k-kūla-saññī vihareyyan ti.|| ||
Paṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||
Appaṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati a-p-paṭikkūle ca paṭikkule ca paṭi-k-kūla-saññī vihareyyan ti.|| ||
Paṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||
Appaṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati paṭikkūlñ ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||
Appaṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati a-p-paṭikkūlañ ca paṭikkūlañ ca tad ubhayaṁ abhini-vajchetvā upekhako vihareyyaṁ sato sampajāno ti.|| ||
Upekhako tattha viharati sato sampajāno.|| ||
[121] Sabbaso vā pana Viññāṇañ-c'āyatanaṁ samatikkamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||
Ākiñcaññ'āyatana-paramāhaṁ bhikkhave,||
upekhā-ceto-vimuttiṁ vadāmi.|| ||
Idha paññassa bhikkhuno uttariṁ vimuttiṁ appaṭivijjhato" ti.|| ||