Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
6. Bojj'Aṅga-Sākacca Vagga

Sutta 54

Metta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[115]

[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Koliyesu viharati Haliddavasanaṁ nāma Koliyānaṁ nigamo.|| ||

2. Atha kho sambahulā bhikkhū pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Haliddavasanaṁ piṇḍāya pavisiṁsu.|| ||

3. Atha kho tesaṁ bhikkhūnaṁ etad ahosi:|| ||

"Atippago kho tāva Haliddavasane piṇḍāya carituṁ.|| ||

Yan nūna mayaṁ yena añña-titthiyānaṁ paribbājakānaṁ ārāmo ten'upasaṅkameyyāmā" ti?|| ||

4. Atha kho te bhikkhū yena añña-titthiyānaṁ paribbājakānaṁ ārāmo ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā tehi añña-titthiyehi paribbājakehi saddhiṁ sammodiṁsu,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinne kho te bhikkhū te añña-titthiyā paribbājakā etad avocuṁ:|| ||

5. "Samaṇo āvuso, Gotamo sāvakānaṁ evaṁ dhammaṁ deseti:|| ||

'Etha tumhe bhikkhave,||
pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe||
mettā-saha-gatena cetasā ekaṁ disam pharitvā viharatha.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam mettā-saha-gatena [116] cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||

Karuṇā-saha-gatena cetasā ekaṁ disam pharitvā viharatha.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||

Muditā-saha-gatena cetasā ekaṁ disā pharitvā viharatha.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||

Upekkhā-saha-gatena cetasā ekaṁ disam pharitvā viharatha.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha' ti.|| ||

 

§

 

6. Mayam pi kho āvuso,||
sāvakānaṁ evaṁ dhammaṁ desema:|| ||

'Etha tumhe bhikkhave, pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe||
mettā-saha-gatena cetasā ekaṁ disam pharitvā viharatha.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||

Karuṇā-saha-gatena cetasā ekaṁ disam pharitvā viharatha.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||

Muditā-saha-gatena cetasā ekaṁ disā pharitvā viharatha.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||

Upekkhā-saha-gatena cetasā ekaṁ disam pharitvā viharatha.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha' ti.|| ||

7. Idha no āvuso,||
ko viseso||
ko adhippāyo||
so kiṁ nānā-karaṇaṁ samaṇassa vā||
Gotamassa amhākaṁ vā||
yad idaṁ [117] Dhamma-desanāya vā||
Dhamma-desanaṁ anusāsaniyā vā anusāsanin" ti?|| ||

 

§

 

Atha kho te bhikkhū tesam añña-titthiyānaṁ paribbājakānaṁ bhāsitaṁ n'eva abhinandiṁsu,||
na paṭikkosiṁsu.|| ||

Anabhinan'ditvā a-p-paṭikkositvā uṭṭhāy'āsanā pakkamiṁsu:|| ||

"Bhagavato santike etassa bhāsitassa atthaṁ ājānissāmā" ti.|| ||

8. Atha kho te bhikkhū Haliddavasane piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkantā yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinnā kho te bhikkhu Bhagavantam etad avocuṁ:|| ||

9. "Idha mayaṁ bhante, pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Haliddavasanaṁ piṇḍāya pavisimha.|| ||

Tesaṇ no bhante, amhākaṁ etad ahosi:|| ||

'Atippago kho tāva Haliddavasane piṇḍāya carituṁ.|| ||

Yan nūna mayaṁ yena añña-titthiyānaṁ paribbājakānaṁ ārāmo ten'upasaṅkameyyāmā' ti.|| ||

Atha kho mayaṁ bhante,||
yena añña-titthiyānaṁ paribbājakānaṁ ārāmo ten'upasaṇikamimha.|| ||

Upasaṅkamitvā tehi añña-titthiyehi paribbājakehi saddhiṁ sammodimha.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdimha.|| ||

Eka-m-antaṁ nisinne kho amhe bhante, te añña-titthiyā paribbājakā etad avocuṁ:|| ||

'Samaṇo āvuso, Gotamo sāvakānaṁ evaṁ dhammaṁ deseti:|| ||

"Etha tumhe bhikkhave,||
pañca nīvaraṇe pahāya||
cetaso upakkilese paññāya dubbalī-karaṇe||
mettā-saha-gatena cetasā ekaṁ disam pharitvā viharatha.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||

Karuṇā-saha-gatena cetasā ekaṁ disam pharitvā viharatha.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||

Muditā-saha-gatena cetasā ekaṁ disā pharitvā viharatha.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||

Upekkhā-saha-gatena cetasā ekaṁ disam pharitvā viharatha.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam upekkhā-saha-gatena cetasā vipulena [118] mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha" ti.|| ||

Mayam pi kho āvuso,||
sāvakānaṁ evaṁ dhammaṁ desema:|| ||

"Etha tumhe bhikkhave, pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe||
mettā-saha-gatena cetasā ekaṁ disam pharitvā viharatha.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||

Karuṇā-saha-gatena cetasā ekaṁ disam pharitvā viharatha.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||

Muditā-saha-gatena cetasā ekaṁ disā pharitvā viharatha.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||

Upekkhā-saha-gatena cetasā ekaṁ disam pharitvā viharatha.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokam upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha" ti.|| ||

Idha no āvuso,||
ko viseso ko adhippāyo so kiṁ nānā-karaṇaṁ samaṇassa vā Gotamassa amhākaṁ vā yad idaṁ Dhamma-desanāya vā Dhamma-desanaṁ anusāsaniyā vā anusāsanin' ti?|| ||

Atha kho mayaṁ bhante,||
tesam añña-titthiyānaṁ paribbājakānaṁ bhāsitaṁ n'eva abhinandimha na paṭikkosimha.|| ||

Anabhinan'ditvā a-p-paṭikkositvā uṭṭhāy'āsanā pakkamimha:|| ||

'Bhagavato santike etassa bhāsitassa atthaṁ ājānissāmā'" ti.|| ||

 

§

 

10. "Evaṁ vādino bhikkhave,||
añña-titthiyā paribbājakā evam assu vacanīyā:|| ||

'Kathaṁ bhāvitā pan'āvuso,||
mettā-ceto-vimutti kiṅgatikā hoti||
kimparamā||
kimphalā
kimpariyosānā?|| ||

Kathaṁ bhāvitā pan'āvuso,||
karuṇā-ceto-vimutti kiṅgatikā hoti||
kimparamā||
kimphalā
kimpariyosānā?|| ||

Kathaṁ bhāvitā pan'āvuso,||
muditā-ceto-vimutti kiṅgatikā hoti||
kimparamā||
kimphalā
kimpariyosānā?|| ||

Kathaṁ bhāvitā pan'āvuso,||
upekhā-ceto-vimutti kiṅgatikā hoti||
kimparamā||
kimphalā
kimpariyosānā' ti?|| ||

Evaṁ puṭṭhā bhikkhave añña-titthiyā paribbājakā na c'eva sampāyissanti,||
uttariñ ca vighātaṁ āpajji-s-santi.|| ||

11. Taṁ kissa hetu?|| ||

Yathā taṁ bhikkhave avisayasmiṁ.|| ||

Nāhaṁ taṁ bhikkhave,||
passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇabrāhṇiyā pajāya sadeva-manussāya yo imesam pañhānaṁ veyyākaraṇena cittaṁ ārādheyya aññatra Tathāgatena vā Tathāgata-sāvakena vā ito vā pana sutvā.|| ||

 

§

 

[119] 12. Kathaṁ bhāvitā ca bhikkhave,||
mettā-ceto-vimutti kiṅgatikā hoti||
kimparamā||
kimphalā
kimpariyosānā?|| ||

Idha bhikkhave, bhikkhu||
mettā-sahagataṁ sati-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||

Mettā-sahagataṁ dhamma-vicaya-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||

Mettā-sahagataṁ viriya-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||

Mettā-sahagataṁ pīti-sambojjh'aṅgaṁ bhāvetiv|| ||

Mettā-sahagataṁ passaddhi-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||

Mettā-sahagataṁ samādhi-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||

Mettā-sahagataṁ upekkhā-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||

So sace ākaṅkhati a-p-paṭikkūle paṭi-k-kūla-saññī vihareyyan ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati a-p-paṭikkūle ca paṭikkule ca paṭi-k-kūla-saññī vihareyyan ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati paṭikkūlñ ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati a-p-paṭikkūlañ ca paṭikkūlañ ca tad ubhayaṁ abhini-vajchetvā upekhako vihareyyaṁ sato sampajāno ti.|| ||

Upekhako tattha viharati sato sampajāno.|| ||

Subhaṁ vā kho pana vimokham upasampajja viharati.|| ||

Subhaparamāhaṁ bhikkhave, mettā-ceto-vimuttiṁ vadāmi.|| ||

Idha paññassa bhikkhuno uttariṁ vimuttiṁ appaṭivijjhato.|| ||

 

§

 

13. Kathaṁ bhāvitā ca bhikkhave,||
karuṇā-ceto-vimutti kiṅgatikā hoti kimparamā kiṁphalā kimpariyosānā?|| ||

Idha bhikkhave, bhikkhu||
karuṇā-sahagataṁ sati-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||

Karuṇā-sahagataṁ dhamma-vicaya-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||

Karuṇā-sahagataṁ viriya-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||

Karuṇā-sahagataṁ pīti-sambojjh'aṅgaṁ bhāvetiv|| ||

Karuṇā-sahagataṁ passaddhi-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||

Karuṇā-sahagataṁ samādhi-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||

Karuṇā-sahagataṁ upekkhā-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||

So sace ākaṅkhati a-p-paṭikkūle paṭi-k-kūla-saññī vihareyyan ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati a-p-paṭikkūle ca paṭikkule ca paṭi-k-kūla-saññī vihareyyan ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati paṭikkūlñ ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati a-p-paṭikkūlañ ca paṭikkūlañ ca tad ubhayaṁ abhini-vajchetvā upekhako vihareyyaṁ sato sampajāno ti.|| ||

Upekhako tattha viharati sato sampajāno.|| ||

Sabbaso vā rūpa-saññānaṁ samatikkamā paṭigha-saññānaṁ attha-gamā nānatta-saññānaṁ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||

Ākāsanañ-c'āyatana- [120] paramāhaṁbhikkhave,||
karuṇā-ceto-vimuttiṁ vadāmi.|| ||

Idha paññassa bhikkhuno uttariṁ vimuttiṁ appaṭivijjhato.|| ||

 

§

 

14. Kathaṁ bhāvitā ca bhikkhave,||
muditā-ceto-vimutti kiṅgatikā hoti kimparamā kiṁphalā kimpariyosānā?|| ||

Idha bhikkhave, bhikkhu||
muditā-sahagataṁ sati-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||

Muditā-sahagataṁ dhamma-vicaya-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||

Muditā-sahagataṁ viriya-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||

Muditā-sahagataṁ pīti-sambojjh'aṅgaṁ bhāvetiv|| ||

Muditā-sahagataṁ passaddhi-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||

Muditā-sahagataṁ samādhi-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||

Muditā-sahagataṁ upekkhā-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||

So sace ākaṅkhati a-p-paṭikkūle paṭi-k-kūla-saññī vihareyyan ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati a-p-paṭikkūle ca paṭikkule ca paṭi-k-kūla-saññī vihareyyan ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati paṭikkūlñ ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati a-p-paṭikkūlañ ca paṭikkūlañ ca tad ubhayaṁ abhini-vajchetvā upekhako vihareyyaṁ sato sampajāno ti.|| ||

Upekhako tattha viharati sato sampajāno.|| ||

Sabbaso vā pana Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||

Viññāṇañ-c'āyatanaparamāhaṁ bhikkhave,||
muditā-ceto-vimuttiṁ vadāmi.|| ||

Idha paññassa bhikkhuno uttariṁ vimuttiṁ appaṭivijjhato.|| ||

 

§

 

Kathaṁ bhāvitā ca bhikkhave,||
upekhā-ceto-vimutti kiṅgatikā hoti kimparamā kiṁphalā kimpariyosānā?|| ||

Idha bhikkhave, bhikkhu||
upekhā-sahagataṁ sati-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||

Upekhā-sahagataṁ dhamma-vicaya-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||

Upekhā-sahagataṁ viriya-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||

Upekhā-sahagataṁ pīti-sambojjh'aṅgaṁ bhāvetiv|| ||

Upekhā-sahagataṁ passaddhi-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||

Upekhā-sahagataṁ samādhi-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||

Upekhā-sahagataṁ upekkhā-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagggapariṇāmim.|| ||

So sace ākaṅkhati a-p-paṭikkūle paṭi-k-kūla-saññī vihareyyan ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati a-p-paṭikkūle ca paṭikkule ca paṭi-k-kūla-saññī vihareyyan ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati paṭikkūlñ ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati a-p-paṭikkūlañ ca paṭikkūlañ ca tad ubhayaṁ abhini-vajchetvā upekhako vihareyyaṁ sato sampajāno ti.|| ||

Upekhako tattha viharati sato sampajāno.|| ||

[121] Sabbaso vā pana Viññāṇañ-c'āyatanaṁ samatikkamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||

Ākiñcaññ'āyatana-paramāhaṁ bhikkhave,||
upekhā-ceto-vimuttiṁ vadāmi.|| ||

Idha paññassa bhikkhuno uttariṁ vimuttiṁ appaṭivijjhato" ti.|| ||

 


Contact:
E-mail
Copyright Statement