Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
6. Bojj'Aṅga-Sākacca Vagga
Sutta 55
Saṅgārava Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||
Atha kho Saṅgāravo brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho saṅgāravo brāhmaṇo Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bho Gotama, hetu||
ko paccayo||
yen'ekadā dīgha-rattaṁ sajjhāyakatā pi mantā na paṭibhanti,||
pageva asajjhāyakatā?|| ||
Ko pana bho Gotama, hetu||
ko paccayo||
yen'ekadā dīgha-rattaṁ asajjhāyakatā pi mantā paṭibhan" ti?|| ||
I.
"Yasmiṁ kho brāhmaṇa, samaye kāma-rāga-pariyuṭṭhitena cetasā viharati kāma-rāga-paretena.|| ||
Uppannassa ca kāma-rāgassa nissaraṇaṁ||
yathā-bhūtaṁ na pajānāti.|| ||
Attattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||
Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||
Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||
Dīgha-rattaṁ sajjhāyakatā pi mantā na-p-paṭibhanti,||
pageva asajjhāyakatā.|| ||
Seyyathā pi brāhmaṇa, udapatto saṁsaṭṭho||
lākhāya vā||
haliddiyā vā||
nīlāya vā||
mañjeṭṭhāya vā,||
tattha cakkhumā puriso sakaṁ mukha-nimittaṁ pacc'avekkhamāno||
yathā-bhūtaṁ na jāneyya na passeyya.|| ||
Evam eva kho brāhmaṇa, yasmiṁ samaye kāma-rāga-pariyuṭṭhitena cetasā viharati kāma-rāga-paretena.|| ||
Uppannassa ca kāma-rāgassa nissaraṇaṁ||
yathā-bhūtaṁ na pajānāti.|| ||
Attattham pi [122] tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||
Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||
Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||
Dīgha-rattaṁ sajjhāyakatā pi mantā na-p-paṭibhanti,||
pageva asajjhāyakatā.|| ||
■
Puna ca paraṁ brāhmaṇa, yasmiṁ samaye vyāpāda-pariyuṭṭhitena cetasā viharati vyāpāda-paretena.|| ||
Uppannassa ca vyāpādassa nissaraṇaṁ yathā-bhūtaṁ na jānāti.|| ||
Attattham pi tasmiṁ samaye yathā-bhūtaṁ na jānāti na passati.|| ||
Parattham pi tasmiṁ samaye yathā-bhūtaṁ na jānāti na passati.|| ||
Ubhayattham pi tasmiṁ samaye yathā-bhūtaṁ na jānāti na passati.|| ||
Dīgha-rattaṁ sajjhāyakatā pi mantā na-p-paṭibhanti.||
pageva asajjhāyakatā.|| ||
Seyyathā pi brāhmaṇa, udapatto agginā santatto||
ukkaṭṭhito||
ussadakajāto,||
tattha cakkhumā puriso sakaṁ mukha-nimittaṁ pacc'avekkhamāno||
yathā-bhūtaṁ na jāneyya na passeyya.|| ||
Evam eva kho brāhmaṇa, yasmiṁ samaye vyāpāda-pariyuṭṭhitena cetasā viharati vyāpāda-paretena.|| ||
Uppannassa ca vyāpādassa nissaraṇaṁ||
yathā-bhūtaṁ na jānāti.|| ||
Attattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||
Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||
Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||
Dīgha-rattaṁ sajjhāyakatā pi mantā na-p-paṭibhanti.||
pageva asajjhāyakatā.|| ||
■
Puna ca paraṁ brāhmaṇa, yasmiṁ samaye thīna-middha-pariyuṭṭhitena cetasā viharati||
thīna-middha-paretena.|| ||
Uppannassa ca thīna-middhassa nissaraṇaṁ||
yathā-bhūtaṁ na jānāti.|| ||
Attattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||
Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||
Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||
Dīgha-rattaṁ sajjhāyakatā pi mantā na-p-paṭibhanti.||
pageva asajjhāyakatā.|| ||
Seyyathā pi brāhmaṇa, udapatto sevāla-paṇakapariyonaddho, tattha cakkhumā puriso sakaṁ mukha-nimittaṁ [123] pacc'avekkhamāno yathā-bhūtaṁ na jāneyya, na passeyya.|| ||
Evam eva kho brāhmaṇa, yasmiṁ samaye thīna-middha-pariyuṭṭhitena cetasā viharati||
thīna-middha-paretena.|| ||
Uppannassa ca thīna-middhassa nissaraṇaṁ||
yathā-bhūtaṁ na pajānāti.|| ||
Attattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||
Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||
Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||
Dīgha-rattaṁ sajjhāyakatā pi mantā na-p-paṭibhanti.||
pageva asajjhāyakatā.|| ||
■
Puna ca paraṁ brāhmaṇa, yasmiṁ samaye uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati||
uddhacca-kukkucca-paretena.|| ||
Uppannassa ca uddhacca-kukkuccassa nissaraṇaṁ||
yathā-bhūtaṁ na jānāti.|| ||
Attattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||
Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||
Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||
Dīgha-rattaṁ sajjhāyakatā pi mantā na-p-paṭibhanti.||
pageva asajjhāyakatā.|| ||
Seyyathā pi brāhmaṇa, udapatto vāterito calito bhanto ūmijāto,||
tattha cakkhumā puriso sakaṁ mukha-nimittaṁ pacc'avekkhamāno||
yathā-bhūtaṁ na jāneyya na passeyya.|| ||
Evam eva kho brāhmaṇa, yasmiṁ samaye uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati||
uddhacca-kukkucca-paretena.|| ||
Uppannassa ca uddhacca-kukkuccassa nissaraṇaṁ||
yathā-bhūtaṁ na pajānāti.|| ||
Attattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||
Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||
Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||
Dīgha-rattaṁ sajjhāyakatā pi mantā na-p-paṭibhanti.||
pageva asajjhāyakatā.|| ||
■
Puna ca paraṁ brāhmaṇa, yasmiṁ samaye vicikicchā-pariyuṭṭhitena cetasā viharati||
vicikicchā-paretena.|| ||
Uppannassa ca vicikicchāya nissaraṇaṁ||
yathā-bhūtaṁ na jānāti.|| ||
Attattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||
Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||
Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||
Dīgha-rattaṁ sajjhāyakatā pi mantā na-p-paṭibhanti.||
pageva asajjhāyakatā.|| ||
Seyyathā pi brāhmaṇa, udapatto āvilo luḷito kalalībhūto andha-kāre nikkhitto||
tattha cakkhumā puriso sakaṁ mukha-nimittaṁ pacc'avekkhamāno||
yathā-bhūtaṁ na jāneyya [124] na passeyya.|| ||
Evam eva kho brāhmaṇa, yasmiṁ samaye vicikicchā-pariyuṭṭhitena cetasā viharati||
vicikicchā-paretena.|| ||
Uppannassa ca vicikicchāya nissaraṇaṁ||
yathā-bhūtaṁ na pajānāti.|| ||
Attattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||
Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||
Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||
Dīgha-rattaṁ sajjhāyakatā pi mantā na-p-paṭibhanti.||
pageva asajjhāyakatā.|| ||
■
Ayaṁ kho brāhmaṇa, hetu||
ayaṁ paccayo||
yenekadā dīgha-rattaṁ sajjhāyakatā pi mantā na-p-paṭibhanti,||
pageva asajjhāyakatā.|| ||
§
Yasmiṁ ca kho brāhmaṇa, samaye na kāma-rāga-pariyuṭṭhitena cetasā viharati||
na kāma-rāga-paretena.|| ||
Uppannassa ca kāma-rāgassa nissaraṇaṁ||
yathā-bhūtaṁ pajānāti.|| ||
Attattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti, passati.|| ||
Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti, passati.|| ||
Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti,||
passati.|| ||
Dīgha-rattaṁ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhayakakatā.|| ||
Seyyathā pi brāhmaṇa, udapatto asaṁsaṭṭho||
lākhāya vā||
haliddiyā vā||
nīlāya vā||
mañjeṭṭhāya vā,||
tattha cakkhumā puriso sakaṁ mukha-nimittaṁ pacc'avekkhamāno||
yathā-bhūtaṁ jāneyya,||
passeyya.|| ||
Evam eva kho brāhmaṇa, yasmiṁ samaye na kāma-rāga-pariyuṭṭhitena cetasā viharati,||
na kāma-rāga-paretena uppannassa ca kāma-rāgassa nissaraṇaṁ||
yathā-bhūtaṁ pajānāti.|| ||
Attattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti,||
passati.|| ||
Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti,||
passati.|| ||
Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti,||
passati.|| ||
Dīgha-rattaṁ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhāyakatā.|| ||
■
Puna ca paraṁ brāhmaṇa, yasmiṁ samaye na vyāpāda-pariyuṭṭhitena cetasā viharati||
na vyāpāda-paretena.|| ||
Uppannassa ca vyāpādassa nissaraṇaṁ||
yathā-bhūtaṁ pajānāti.|| ||
Attattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti passati.|| ||
Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti,||
passati.|| ||
Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti passati.|| ||
Dīgha-rattaṁ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhayakakatā.|| ||
Seyyathā pi brāhmaṇa, udapatto na agginā santatto||
na ukkaṭṭhito||
na ussadakajāto,||
tattha cakkhumā puriso sakaṁ mukha-nimittaṁ pacc'avekkhamāno||
yathā-bhūtaṁ jāneyya passeyya.|| ||
[125] Evam eva kho brāhmaṇa, yasmiṁ samaye na vyāpāda-pariyuṭṭhitena cetasā viharati,||
na vyāpāda-paretena.|| ||
Uppannassa ca vyāpādassa nissaraṇaṁ||
yathā-bhūtaṁ pajānāti.|| ||
Attattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti,||
passati.|| ||
Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti,||
passati.|| ||
Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti,||
passati.|| ||
Dīgha-rattaṁ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhāyakatā.|| ||
■
Puna ca paraṁ brāhmaṇa, yasmiṁ samaye na thīna-middha-pariyuṭṭhitena cetasā viharati||
na thīna-middha-paretena.|| ||
Uppannassa ca thīna-middhassa nissaraṇaṁ||
yathā-bhūtaṁ pajānāti.|| ||
Attattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti, passati.|| ||
Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti passati.|| ||
Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti, passati.|| ||
Dīgha-rattaṁ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhayakakatā.|| ||
Seyyathā pi brāhmaṇa, udapatto na sevāla-paṇakapariyonaddho, tattha cakkhumā puriso sakaṁ mukha-nimittaṁ pacc'avekkhamāno yathā-bhūtaṁ jāneyya, passeyya.|| ||
Evam eva kho brāhmaṇa, yasmiṁ samaye na thīna-middha-pariyuṭṭhitena cetasā viharati na thīna-middha-paretena.|| ||
Uppannassa ca thīna-middhassa nissaraṇaṁ yathā-bhūtaṁ pajānāti.|| ||
Attattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||
Parattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||
Ubhayattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||
Dīgha-rattaṁ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhayakakatā.|| ||
Puna ca paraṁ brāhmaṇa, yasmiṁ samaye na uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati na uddhacca-kukkucca-paretena.|| ||
Uppannassa ca uddhacca-kukkuccassa nissaraṇaṁ yathā-bhūtaṁ pajānāti.|| ||
Attattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||
Parattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||
Ubhayattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||
Dīgha-rattaṁ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhayakakatā.|| ||
Seyyathā pi brāhmaṇa, udapatto na vāterito na calito na bhanto na ūmijāto, tattha cakkhumā puriso sakaṁ mukha-nimittaṁ pacc'avekkhamāno yathā-bhūtaṁ jāneyya passeyya.|| ||
Evam eva kho brāhmaṇa, yasmiṁ samaye na uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati na uddhacca-kukkucca-paretena.|| ||
Uppannassa ca uddhacca-kukkuccassa nissaraṇaṁ yathā-bhūtaṁ pajānāti.|| ||
Attattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||
Parattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||
Ubhayattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||
Dīgha-rattaṁ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhayakakatā.|| ||
Puna ca paraṁ brāhmaṇa, yasmiṁ samaye na vicikicchā-pariyuṭṭhitena cetasā viharati na vicikicchā-paretena.|| ||
Uppannāya ca vicikicchāya nissaraṇaṁ yathā-bhūtaṁ pajānāti.|| ||
Attattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||
Parattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||
Ubhayattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||
Dīgha-rattaṁ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhayakakatā.|| ||
Seyyathā pi brāhmaṇa, udapatto accho vi-p-pasanno anāvilo āloke nikkhitto.|| ||
Tattha cakkhumā puriso sakaṁ mukha-nimittaṁ pacc'avekkhamāno yathā-bhūtaṁ jāneyya, passeyya.|| ||
Evam eva kho brāhmaṇa, yasmiṁ samaye na vicikicchā-pariyuṭṭhitena cetasā viharati na vicikicchā-paretena.|| ||
Uppannassa ca vicikicchāya nissaraṇaṁ yathā-bhūtaṁ pajānāti.|| ||
Attattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||
Parattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||
Ubhayattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||
Dīgha-rattaṁ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhayakakatā.|| ||
[126] Ayaṁ kho brāhmaṇa, hetu ayaṁ paccayo yenekadā dīgha-rattaṁ asajjhāyakatā pi mantā paṭibhanti, pageva sajjhāyakatā.
§
Satt'imi, brāhmaṇa bojjh'aṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulī-katā vijjā-vimutti-phala-sacchi-kiriyāya saṁvaṭṭanti.|| ||
Katame satta?|| ||
Sati-sambojjh'aṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṁvaṭṭanti.|| ||
Dhamma-vicaya-sambojjh'aṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṁvaṭṭanti.|| ||
Viriya-sambojjh'aṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṁvaṭṭanti.|| ||
Pīti-sambojjh'aṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṁvaṭṭanti.|| ||
Passaddhi-sambojjh'aṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṁvaṭṭanti.|| ||
Samādhi-sambojjh'aṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṁvaṭṭanti.|| ||
Upekhā-sambojjh'aṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṁvaṭṭanti.|| ||
Ime kho brāhmaṇa, satta bojjh'aṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulī-katakā vijjā-vimutti-phala-sacchi-kiriyāya saṁvaṭṭantī" ti.|| ||
Evaṁ vutte Saṅgāravo brāhmaṇo Bhagavantaṁ etad avoca:|| ||
"Abhikkantaṁ bho Gotama!|| ||
Abhikkantaṁ bho Gotama!|| ||
Seyyathā pi bho Gotama,||
nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya||
'cakkhu-manto rūpāni dakkhintī' ti.|| ||
Evam evaṁ bhotā Gotamena||
aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ Bhagavantaṁ Gotamaṁ saraṇaṁ gacchāmi,||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||