Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
6. Bojj'Aṅga-Sākacca Vagga

Sutta 55

Saṅgārava Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[121]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||

Atha kho Saṅgāravo brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho saṅgāravo brāhmaṇo Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yen'ekadā dīgha-rattaṁ sajjhāyakatā pi mantā na paṭibhanti,||
pageva asajjhāyakatā?|| ||

Ko pana bho Gotama, hetu||
ko paccayo||
yen'ekadā dīgha-rattaṁ asajjhāyakatā pi mantā paṭibhan" ti?|| ||

I.

"Yasmiṁ kho brāhmaṇa, samaye kāma-rāga-pariyuṭṭhitena cetasā viharati kāma-rāga-paretena.|| ||

Uppannassa ca kāma-rāgassa nissaraṇaṁ||
yathā-bhūtaṁ na pajānāti.|| ||

Attattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||

Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||

Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||

Dīgha-rattaṁ sajjhāyakatā pi mantā na-p-paṭibhanti,||
pageva asajjhāyakatā.|| ||

Seyyathā pi brāhmaṇa, udapatto saṁsaṭṭho||
lākhāya vā||
haliddiyā vā||
nīlāya vā||
mañjeṭṭhāya vā,||
tattha cakkhumā puriso sakaṁ mukha-nimittaṁ pacc'avekkhamāno||
yathā-bhūtaṁ na jāneyya na passeyya.|| ||

Evam eva kho brāhmaṇa, yasmiṁ samaye kāma-rāga-pariyuṭṭhitena cetasā viharati kāma-rāga-paretena.|| ||

Uppannassa ca kāma-rāgassa nissaraṇaṁ||
yathā-bhūtaṁ na pajānāti.|| ||

Attattham pi [122] tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||

Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||

Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||

Dīgha-rattaṁ sajjhāyakatā pi mantā na-p-paṭibhanti,||
pageva asajjhāyakatā.|| ||

Puna ca paraṁ brāhmaṇa, yasmiṁ samaye vyāpāda-pariyuṭṭhitena cetasā viharati vyāpāda-paretena.|| ||

Uppannassa ca vyāpādassa nissaraṇaṁ yathā-bhūtaṁ na jānāti.|| ||

Attattham pi tasmiṁ samaye yathā-bhūtaṁ na jānāti na passati.|| ||

Parattham pi tasmiṁ samaye yathā-bhūtaṁ na jānāti na passati.|| ||

Ubhayattham pi tasmiṁ samaye yathā-bhūtaṁ na jānāti na passati.|| ||

Dīgha-rattaṁ sajjhāyakatā pi mantā na-p-paṭibhanti.||
pageva asajjhāyakatā.|| ||

Seyyathā pi brāhmaṇa, udapatto agginā santatto||
ukkaṭṭhito||
ussadakajāto,||
tattha cakkhumā puriso sakaṁ mukha-nimittaṁ pacc'avekkhamāno||
yathā-bhūtaṁ na jāneyya na passeyya.|| ||

Evam eva kho brāhmaṇa, yasmiṁ samaye vyāpāda-pariyuṭṭhitena cetasā viharati vyāpāda-paretena.|| ||

Uppannassa ca vyāpādassa nissaraṇaṁ||
yathā-bhūtaṁ na jānāti.|| ||

Attattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||

Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||

Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||

Dīgha-rattaṁ sajjhāyakatā pi mantā na-p-paṭibhanti.||
pageva asajjhāyakatā.|| ||

Puna ca paraṁ brāhmaṇa, yasmiṁ samaye thīna-middha-pariyuṭṭhitena cetasā viharati||
thīna-middha-paretena.|| ||

Uppannassa ca thīna-middhassa nissaraṇaṁ||
yathā-bhūtaṁ na jānāti.|| ||

Attattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||

Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||

Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||

Dīgha-rattaṁ sajjhāyakatā pi mantā na-p-paṭibhanti.||
pageva asajjhāyakatā.|| ||

Seyyathā pi brāhmaṇa, udapatto sevāla-paṇakapariyonaddho, tattha cakkhumā puriso sakaṁ mukha-nimittaṁ [123] pacc'avekkhamāno yathā-bhūtaṁ na jāneyya, na passeyya.|| ||

Evam eva kho brāhmaṇa, yasmiṁ samaye thīna-middha-pariyuṭṭhitena cetasā viharati||
thīna-middha-paretena.|| ||

Uppannassa ca thīna-middhassa nissaraṇaṁ||
yathā-bhūtaṁ na pajānāti.|| ||

Attattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||

Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||

Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||

Dīgha-rattaṁ sajjhāyakatā pi mantā na-p-paṭibhanti.||
pageva asajjhāyakatā.|| ||

Puna ca paraṁ brāhmaṇa, yasmiṁ samaye uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati||
uddhacca-kukkucca-paretena.|| ||

Uppannassa ca uddhacca-kukkuccassa nissaraṇaṁ||
yathā-bhūtaṁ na jānāti.|| ||

Attattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||

Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||

Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||

Dīgha-rattaṁ sajjhāyakatā pi mantā na-p-paṭibhanti.||
pageva asajjhāyakatā.|| ||

Seyyathā pi brāhmaṇa, udapatto vāterito calito bhanto ūmijāto,||
tattha cakkhumā puriso sakaṁ mukha-nimittaṁ pacc'avekkhamāno||
yathā-bhūtaṁ na jāneyya na passeyya.|| ||

Evam eva kho brāhmaṇa, yasmiṁ samaye uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati||
uddhacca-kukkucca-paretena.|| ||

Uppannassa ca uddhacca-kukkuccassa nissaraṇaṁ||
yathā-bhūtaṁ na pajānāti.|| ||

Attattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||

Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||

Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||

Dīgha-rattaṁ sajjhāyakatā pi mantā na-p-paṭibhanti.||
pageva asajjhāyakatā.|| ||

Puna ca paraṁ brāhmaṇa, yasmiṁ samaye vicikicchā-pariyuṭṭhitena cetasā viharati||
vicikicchā-paretena.|| ||

Uppannassa ca vicikicchāya nissaraṇaṁ||
yathā-bhūtaṁ na jānāti.|| ||

Attattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||

Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||

Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||

Dīgha-rattaṁ sajjhāyakatā pi mantā na-p-paṭibhanti.||
pageva asajjhāyakatā.|| ||

Seyyathā pi brāhmaṇa, udapatto āvilo luḷito kalalībhūto andha-kāre nikkhitto||
tattha cakkhumā puriso sakaṁ mukha-nimittaṁ pacc'avekkhamāno||
yathā-bhūtaṁ na jāneyya [124] na passeyya.|| ||

Evam eva kho brāhmaṇa, yasmiṁ samaye vicikicchā-pariyuṭṭhitena cetasā viharati||
vicikicchā-paretena.|| ||

Uppannassa ca vicikicchāya nissaraṇaṁ||
yathā-bhūtaṁ na pajānāti.|| ||

Attattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||

Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||

Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ na jānāti na passati.|| ||

Dīgha-rattaṁ sajjhāyakatā pi mantā na-p-paṭibhanti.||
pageva asajjhāyakatā.|| ||

Ayaṁ kho brāhmaṇa, hetu||
ayaṁ paccayo||
yenekadā dīgha-rattaṁ sajjhāyakatā pi mantā na-p-paṭibhanti,||
pageva asajjhāyakatā.|| ||

 

§

 

Yasmiṁ ca kho brāhmaṇa, samaye na kāma-rāga-pariyuṭṭhitena cetasā viharati||
na kāma-rāga-paretena.|| ||

Uppannassa ca kāma-rāgassa nissaraṇaṁ||
yathā-bhūtaṁ pajānāti.|| ||

Attattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti, passati.|| ||

Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti, passati.|| ||

Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti,||
passati.|| ||

Dīgha-rattaṁ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhayakakatā.|| ||

Seyyathā pi brāhmaṇa, udapatto asaṁsaṭṭho||
lākhāya vā||
haliddiyā vā||
nīlāya vā||
mañjeṭṭhāya vā,||
tattha cakkhumā puriso sakaṁ mukha-nimittaṁ pacc'avekkhamāno||
yathā-bhūtaṁ jāneyya,||
passeyya.|| ||

Evam eva kho brāhmaṇa, yasmiṁ samaye na kāma-rāga-pariyuṭṭhitena cetasā viharati,||
na kāma-rāga-paretena uppannassa ca kāma-rāgassa nissaraṇaṁ||
yathā-bhūtaṁ pajānāti.|| ||

Attattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti,||
passati.|| ||

Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti,||
passati.|| ||

Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti,||
passati.|| ||

Dīgha-rattaṁ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhāyakatā.|| ||

Puna ca paraṁ brāhmaṇa, yasmiṁ samaye na vyāpāda-pariyuṭṭhitena cetasā viharati||
na vyāpāda-paretena.|| ||

Uppannassa ca vyāpādassa nissaraṇaṁ||
yathā-bhūtaṁ pajānāti.|| ||

Attattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti passati.|| ||

Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti,||
passati.|| ||

Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti passati.|| ||

Dīgha-rattaṁ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhayakakatā.|| ||

Seyyathā pi brāhmaṇa, udapatto na agginā santatto||
na ukkaṭṭhito||
na ussadakajāto,||
tattha cakkhumā puriso sakaṁ mukha-nimittaṁ pacc'avekkhamāno||
yathā-bhūtaṁ jāneyya passeyya.|| ||

[125] Evam eva kho brāhmaṇa, yasmiṁ samaye na vyāpāda-pariyuṭṭhitena cetasā viharati,||
na vyāpāda-paretena.|| ||

Uppannassa ca vyāpādassa nissaraṇaṁ||
yathā-bhūtaṁ pajānāti.|| ||

Attattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti,||
passati.|| ||

Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti,||
passati.|| ||

Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti,||
passati.|| ||

Dīgha-rattaṁ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhāyakatā.|| ||

Puna ca paraṁ brāhmaṇa, yasmiṁ samaye na thīna-middha-pariyuṭṭhitena cetasā viharati||
na thīna-middha-paretena.|| ||

Uppannassa ca thīna-middhassa nissaraṇaṁ||
yathā-bhūtaṁ pajānāti.|| ||

Attattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti, passati.|| ||

Parattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti passati.|| ||

Ubhayattham pi tasmiṁ samaye||
yathā-bhūtaṁ pajānāti, passati.|| ||

Dīgha-rattaṁ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhayakakatā.|| ||

Seyyathā pi brāhmaṇa, udapatto na sevāla-paṇakapariyonaddho, tattha cakkhumā puriso sakaṁ mukha-nimittaṁ pacc'avekkhamāno yathā-bhūtaṁ jāneyya, passeyya.|| ||

Evam eva kho brāhmaṇa, yasmiṁ samaye na thīna-middha-pariyuṭṭhitena cetasā viharati na thīna-middha-paretena.|| ||

Uppannassa ca thīna-middhassa nissaraṇaṁ yathā-bhūtaṁ pajānāti.|| ||

Attattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||

Parattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||

Ubhayattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||

Dīgha-rattaṁ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhayakakatā.|| ||

Puna ca paraṁ brāhmaṇa, yasmiṁ samaye na uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati na uddhacca-kukkucca-paretena.|| ||

Uppannassa ca uddhacca-kukkuccassa nissaraṇaṁ yathā-bhūtaṁ pajānāti.|| ||

Attattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||

Parattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||

Ubhayattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||

Dīgha-rattaṁ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhayakakatā.|| ||

Seyyathā pi brāhmaṇa, udapatto na vāterito na calito na bhanto na ūmijāto, tattha cakkhumā puriso sakaṁ mukha-nimittaṁ pacc'avekkhamāno yathā-bhūtaṁ jāneyya passeyya.|| ||

Evam eva kho brāhmaṇa, yasmiṁ samaye na uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati na uddhacca-kukkucca-paretena.|| ||

Uppannassa ca uddhacca-kukkuccassa nissaraṇaṁ yathā-bhūtaṁ pajānāti.|| ||

Attattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||

Parattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||

Ubhayattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||

Dīgha-rattaṁ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhayakakatā.|| ||

Puna ca paraṁ brāhmaṇa, yasmiṁ samaye na vicikicchā-pariyuṭṭhitena cetasā viharati na vicikicchā-paretena.|| ||

Uppannāya ca vicikicchāya nissaraṇaṁ yathā-bhūtaṁ pajānāti.|| ||

Attattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||

Parattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||

Ubhayattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||

Dīgha-rattaṁ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhayakakatā.|| ||

Seyyathā pi brāhmaṇa, udapatto accho vi-p-pasanno anāvilo āloke nikkhitto.|| ||

Tattha cakkhumā puriso sakaṁ mukha-nimittaṁ pacc'avekkhamāno yathā-bhūtaṁ jāneyya, passeyya.|| ||

Evam eva kho brāhmaṇa, yasmiṁ samaye na vicikicchā-pariyuṭṭhitena cetasā viharati na vicikicchā-paretena.|| ||

Uppannassa ca vicikicchāya nissaraṇaṁ yathā-bhūtaṁ pajānāti.|| ||

Attattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||

Parattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||

Ubhayattham pi tasmiṁ samaye yathā-bhūtaṁ pajānāti, passati.|| ||

Dīgha-rattaṁ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhayakakatā.|| ||

[126] Ayaṁ kho brāhmaṇa, hetu ayaṁ paccayo yenekadā dīgha-rattaṁ asajjhāyakatā pi mantā paṭibhanti, pageva sajjhāyakatā.

 

§

 

Satt'imi, brāhmaṇa bojjh'aṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulī-katā vijjā-vimutti-phala-sacchi-kiriyāya saṁvaṭṭanti.|| ||

Katame satta?|| ||

Sati-sambojjh'aṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṁvaṭṭanti.|| ||

Dhamma-vicaya-sambojjh'aṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṁvaṭṭanti.|| ||

Viriya-sambojjh'aṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṁvaṭṭanti.|| ||

Pīti-sambojjh'aṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṁvaṭṭanti.|| ||

Passaddhi-sambojjh'aṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṁvaṭṭanti.|| ||

Samādhi-sambojjh'aṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṁvaṭṭanti.|| ||

Upekhā-sambojjh'aṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṁvaṭṭanti.|| ||

Ime kho brāhmaṇa, satta bojjh'aṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulī-katakā vijjā-vimutti-phala-sacchi-kiriyāya saṁvaṭṭantī" ti.|| ||

Evaṁ vutte Saṅgāravo brāhmaṇo Bhagavantaṁ etad avoca:|| ||

"Abhikkantaṁ bho Gotama!|| ||

Abhikkantaṁ bho Gotama!|| ||

Seyyathā pi bho Gotama,||
nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya||
'cakkhu-manto rūpāni dakkhintī' ti.|| ||

Evam evaṁ bhotā Gotamena||
aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṁ Bhagavantaṁ Gotamaṁ saraṇaṁ gacchāmi,||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement