Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
6. Bojj'Aṅga-Sākacca Vagga

Sutta 56

Abhaya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[126]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||

Atha kho Abhayo rāja-kumāro yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Abhayo rāja-kumāro Bhagavantataṁ etad avoca:|| ||

"Pūraṇo bhante, Kassapo evam āha:|| ||

'N'atthi hetu||
n'atthi paccayo||
aññāṇāya adassanāya||
ahetu-a-p-paccayā||
aññāṇaṁ adassanaṁ hoti.|| ||

N'atthi hetu||
n'atthi paccayo||
ñāṇa-dassanāya||
ahetu a-p-paccayā||
ñāṇa-dassanaṁ hotī' ti.|| ||

Idha Bhagavā kim āhā" ti?|| ||

"Atthi rāja-kumāra, hetu||
atthi paccayo||
aññāṇāya adassanāya||
Sahetu sa-p-paccayā||
aññāṇaṁ adassanaṁ hoti.

[127] Atthi rāja-kumāra hetu||
atthi paccayo||
ñāṇa-dassanāya||
sahetu sa-p-paccayā||
ñāṇa-dassanaṁ hotī" ti.|| ||

 

§

 

I

Katamo pana bhante, hetu||
katamo paccayo||
aññāṇāya adassanāya?

Kathaṁ sahetu sa-p-paccayā||
aññāṇaṁ adassanaṁ hotī" ti?

"Yasmiṁ kho rāja-kumāra, samaye kāma-rāga-pariyuṭṭhitena cetasā viharati||
kāma-rāga-paretena,||
uppannassa ca kāma-rāgassa nissaraṇaṁ||
yathā-bhūtaṁ na jānāti na passati.

Ayam pi kho rāja-kumāra, hetu||
ayaṁ paccayo||
aññāṇāya adassanāya.

Evaṁ sahetu sa-p-paccayā||
aññāṇaṁ adassanaṁ hoti.

Puna ca paraṁ rāja-kumāra,||
yasmiṁ samaye vyāpāda-pariyuṭṭhitena cetasā viharati||
vyāpāda-paretena||
uppannassa ca vyāpādassa nissaraṇaṁ||
yathā-bhūtaṁ na jānāti na passati.|| ||

Ayam pi kho rāja-kumāra, hetu||
ayaṁ paccayo||
aññāṇāya adassanāya.|| ||

Evam pi sahetu sa-p-paccayā||
aññāṇaṁ adassanaṁ hoti.|| ||

Puna ca paraṁ rāja-kumāra,||
yasmiṁ samaye thīna-middha-pariyuṭṭhitena cetasā viharati||
vyāpāda-paretena||
uppannassa ca thīna-middha nissaraṇaṁ||
yathā-bhūtaṁ na jānāti na passati.|| ||

Ayam pi kho rāja-kumāra, hetu||
ayaṁ paccayo||
aññāṇāya adassanāya.|| ||

Evam pi sahetu sa-p-paccayā||
aññāṇaṁ adassanaṁ hoti.|| ||

Puna ca paraṁ rāja-kumāra,||
yasmiṁ samaye uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati||
vyāpāda-paretena||
uppannassa ca uddhacca-kukkucca nissaraṇaṁ||
yathā-bhūtaṁ na jānāti na passati.|| ||

Ayam pi kho rāja-kumāra, hetu||
ayaṁ paccayo||
aññāṇāya adassanāya.|| ||

Evam pi sahetu sa-p-paccayā||
aññāṇaṁ adassanaṁ hoti.|| ||

Puna ca paraṁ rāja-kumāra,||
yasmiṁ samaye vicikicchā-pariyuṭṭhitena cetasā viharati||
vyāpāda-paretena||
uppannassa ca vicikicchā nissaraṇaṁ||
yathā-bhūtaṁ na jānāti na passati.|| ||

Ayam pi kho rāja-kumāra, hetu||
ayaṁ paccayo||
aññāṇāya adassanāya.|| ||

Evam pi sahetu sa-p-paccayā||
aññāṇaṁ adassanaṁ hotī" ti.|| ||

"Ko nāmoyaṁ bhante dhamma-pariyāyo" ti?|| ||

"'Nīvaraṇā' nāmete rāja-kumārā" ti.|| ||

"Taggha Bhagava nīvaraṇā!|| ||

Taggha Sugata nīvaraṇā!|| ||

Eka-m-ekena pi kho bhante nīvaraṇena abhibhūto||
yathā-bhūtaṁ na jāneyya na passeyya,||
ko pana vādo pañcahi nīvaraṇehi.|| ||

 

§

 

II

Katamo pana bhante, hetu||
katamo paccayo||
ñāṇa-dassanāya kathaṁ sahetu sa-p-paccayā ñāṇa-dassanaṁ hotī" ti?|| ||

[128] "Idha rāja-kumāra, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

So sati-sambojjh'aṅgaṁ bhāvitena cittena||
yathā-bhūtaṁ jānāti passati.|| ||

Ayam pi kho rāja-kumāra, hetu||
ayaṁ paccayo||
ñāṇa-dassanāya.|| ||

Evaṁ sahetu sa-p-paccayā ñāṇa-dassanaṁ hoti.|| ||

Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

So dhamma-vicaya-sambojjh'aṅgaṁ bhāvitena cittena||
yathā-bhūtaṁ jānāti passati.|| ||

Ayam pi kho rāja-kumāra, hetu||
ayaṁ paccayo||
ñāṇa-dassanāya.|| ||

Evaṁ sahetu sa-p-paccayā ñāṇa-dassanaṁ hoti.|| ||

Viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

So viriya-sambojjh'aṅgaṁ bhāvitena cittena||
yathā-bhūtaṁ jānāti passati.|| ||

Ayam pi kho rāja-kumāra, hetu||
ayaṁ paccayo||
ñāṇa-dassanāya.|| ||

Evaṁ sahetu sa-p-paccayā ñāṇa-dassanaṁ hoti.|| ||

Pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

So pīti-sambojjh'aṅgaṁ bhāvitena cittena||
yathā-bhūtaṁ jānāti passati.|| ||

Ayam pi kho rāja-kumāra, hetu||
ayaṁ paccayo||
ñāṇa-dassanāya.|| ||

Evaṁ sahetu sa-p-paccayā ñāṇa-dassanaṁ hoti.|| ||

Passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

So passaddhi-sambojjh'aṅgaṁ bhāvitena cittena||
yathā-bhūtaṁ jānāti passati.|| ||

Ayam pi kho rāja-kumāra, hetu||
ayaṁ paccayo||
ñāṇa-dassanāya.|| ||

Evaṁ sahetu sa-p-paccayā ñāṇa-dassanaṁ hoti.|| ||

Samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

So samādhi-sambojjh'aṅgaṁ bhāvitena cittena||
yathā-bhūtaṁ jānāti passati.|| ||

Ayam pi kho rāja-kumāra, hetu||
ayaṁ paccayo||
ñāṇa-dassanāya.|| ||

Evaṁ sahetu sa-p-paccayā ñāṇa-dassanaṁ hoti.|| ||

Upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

So upekkhā-sambojjh'aṅgaṁ bhāvitena cittena||
yathā-bhūtaṁ jānāti passati.|| ||

Ayam pi kho rāja-kumāra, hetu||
ayaṁ paccayo||
ñāṇa-dassanāya.|| ||

Evaṁ sahetu sa-p-paccayā ñāṇa-dassanaṁ hotī" ti.|| ||

"Ko nāmoyaṁ bhante, dhamma-pariyāyo" ti?|| ||

"'Bojjhaṅgā' nāmete rāja-kumārā" ti.|| ||

"Taggha Bhagava bojjh'aṅgā!|| ||

Taggha Sugata bojjh'aṅgā!|| ||

Eka-m-ekena pi kho bhante, bojjh'aṅgena samannāgato||
yathā-bhūtaṁ jāneyya passeyya,||
ko pana vādo sattahi bojjh'aṅgehi.|| ||

Yo pi me bhante, Gijjhakūṭapabbataṁ ārohantassa kāya-kilamatho citta-kilamatho so pi me paṭi-p-passaddho.|| ||

Dhammo ca me abhisamito" ti.|| ||

Bojjh'aṅga Vagga Paṭhama

 


Contact:
E-mail
Copyright Statement