Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
6. Bojj'Aṅga-Sākacca Vagga

Sutta 56

Abhaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[126]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||

Atha kho Abhayo rāja-kumāro yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Abhayo rāja-kumāro Bhagavantataṃ etad avoca:|| ||

"Pūraṇo bhante, Kassapo evam āha:|| ||

'N'atthi hetu||
n'atthi paccayo||
aññāṇāya adassanāya||
ahetu-a-p-paccayā||
aññāṇaṃ adassanaṃ hoti.|| ||

N'atthi hetu||
n'atthi paccayo||
ñāṇa-dassanāya||
ahetu a-p-paccayā||
ñāṇa-dassanaṃ hotī' ti.|| ||

Idha Bhagavā kim āhā" ti?|| ||

"Atthi rāja-kumāra, hetu||
atthi paccayo||
aññāṇāya adassanāya||
Sahetu sa-p-paccayā||
aññāṇaṃ adassanaṃ hoti.

[127] Atthi rāja-kumāra hetu||
atthi paccayo||
ñāṇa-dassanāya||
sahetu sa-p-paccayā||
ñāṇa-dassanaṃ hotī" ti.|| ||

 

§

 

I

Katamo pana bhante, hetu||
katamo paccayo||
aññāṇāya adassanāya?

Kathaṃ sahetu sa-p-paccayā||
aññāṇaṃ adassanaṃ hotī" ti?

"Yasmiṃ kho rāja-kumāra, samaye kāma-rāga-pariyuṭṭhitena cetasā viharati||
kāma-rāga-paretena,||
uppannassa ca kāma-rāgassa nissaraṇaṃ||
yathā-bhūtaṃ na jānāti na passati.

Ayam pi kho rāja-kumāra, hetu||
ayaṃ paccayo||
aññāṇāya adassanāya.

Evaṃ sahetu sa-p-paccayā||
aññāṇaṃ adassanaṃ hoti.

Puna ca paraṃ rāja-kumāra,||
yasmiṃ samaye vyāpāda-pariyuṭṭhitena cetasā viharati||
vyāpāda-paretena||
uppannassa ca vyāpādassa nissaraṇaṃ||
yathā-bhūtaṃ na jānāti na passati.|| ||

Ayam pi kho rāja-kumāra, hetu||
ayaṃ paccayo||
aññāṇāya adassanāya.|| ||

Evam pi sahetu sa-p-paccayā||
aññāṇaṃ adassanaṃ hoti.|| ||

Puna ca paraṃ rāja-kumāra,||
yasmiṃ samaye thīna-middha-pariyuṭṭhitena cetasā viharati||
vyāpāda-paretena||
uppannassa ca thīna-middha nissaraṇaṃ||
yathā-bhūtaṃ na jānāti na passati.|| ||

Ayam pi kho rāja-kumāra, hetu||
ayaṃ paccayo||
aññāṇāya adassanāya.|| ||

Evam pi sahetu sa-p-paccayā||
aññāṇaṃ adassanaṃ hoti.|| ||

Puna ca paraṃ rāja-kumāra,||
yasmiṃ samaye uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati||
vyāpāda-paretena||
uppannassa ca uddhacca-kukkucca nissaraṇaṃ||
yathā-bhūtaṃ na jānāti na passati.|| ||

Ayam pi kho rāja-kumāra, hetu||
ayaṃ paccayo||
aññāṇāya adassanāya.|| ||

Evam pi sahetu sa-p-paccayā||
aññāṇaṃ adassanaṃ hoti.|| ||

Puna ca paraṃ rāja-kumāra,||
yasmiṃ samaye vicikicchā-pariyuṭṭhitena cetasā viharati||
vyāpāda-paretena||
uppannassa ca vicikicchā nissaraṇaṃ||
yathā-bhūtaṃ na jānāti na passati.|| ||

Ayam pi kho rāja-kumāra, hetu||
ayaṃ paccayo||
aññāṇāya adassanāya.|| ||

Evam pi sahetu sa-p-paccayā||
aññāṇaṃ adassanaṃ hotī" ti.|| ||

"Ko nāmoyaṃ bhante dhamma-pariyāyo" ti?|| ||

"'Nīvaraṇā' nāmete rāja-kumārā" ti.|| ||

"Taggha Bhagava nīvaraṇā!|| ||

Taggha Sugata nīvaraṇā!|| ||

Eka-m-ekena pi kho bhante nīvaraṇena abhibhūto||
yathā-bhūtaṃ na jāneyya na passeyya,||
ko pana vādo pañcahi nīvaraṇehi.|| ||

 

§

 

II

Katamo pana bhante, hetu||
katamo paccayo||
ñāṇa-dassanāya kathaṃ sahetu sa-p-paccayā ñāṇa-dassanaṃ hotī" ti?|| ||

[128] "Idha rāja-kumāra, bhikkhu||
sati-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

So sati-sambojjh'aṅgaṃ bhāvitena cittena||
yathā-bhūtaṃ jānāti passati.|| ||

Ayam pi kho rāja-kumāra, hetu||
ayaṃ paccayo||
ñāṇa-dassanāya.|| ||

Evaṃ sahetu sa-p-paccayā ñāṇa-dassanaṃ hoti.|| ||

Dhamma-vicaya-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

So dhamma-vicaya-sambojjh'aṅgaṃ bhāvitena cittena||
yathā-bhūtaṃ jānāti passati.|| ||

Ayam pi kho rāja-kumāra, hetu||
ayaṃ paccayo||
ñāṇa-dassanāya.|| ||

Evaṃ sahetu sa-p-paccayā ñāṇa-dassanaṃ hoti.|| ||

Viriya-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

So viriya-sambojjh'aṅgaṃ bhāvitena cittena||
yathā-bhūtaṃ jānāti passati.|| ||

Ayam pi kho rāja-kumāra, hetu||
ayaṃ paccayo||
ñāṇa-dassanāya.|| ||

Evaṃ sahetu sa-p-paccayā ñāṇa-dassanaṃ hoti.|| ||

Pīti-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

So pīti-sambojjh'aṅgaṃ bhāvitena cittena||
yathā-bhūtaṃ jānāti passati.|| ||

Ayam pi kho rāja-kumāra, hetu||
ayaṃ paccayo||
ñāṇa-dassanāya.|| ||

Evaṃ sahetu sa-p-paccayā ñāṇa-dassanaṃ hoti.|| ||

Passaddhi-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

So passaddhi-sambojjh'aṅgaṃ bhāvitena cittena||
yathā-bhūtaṃ jānāti passati.|| ||

Ayam pi kho rāja-kumāra, hetu||
ayaṃ paccayo||
ñāṇa-dassanāya.|| ||

Evaṃ sahetu sa-p-paccayā ñāṇa-dassanaṃ hoti.|| ||

Samādhi-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

So samādhi-sambojjh'aṅgaṃ bhāvitena cittena||
yathā-bhūtaṃ jānāti passati.|| ||

Ayam pi kho rāja-kumāra, hetu||
ayaṃ paccayo||
ñāṇa-dassanāya.|| ||

Evaṃ sahetu sa-p-paccayā ñāṇa-dassanaṃ hoti.|| ||

Upekkhā-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

So upekkhā-sambojjh'aṅgaṃ bhāvitena cittena||
yathā-bhūtaṃ jānāti passati.|| ||

Ayam pi kho rāja-kumāra, hetu||
ayaṃ paccayo||
ñāṇa-dassanāya.|| ||

Evaṃ sahetu sa-p-paccayā ñāṇa-dassanaṃ hotī" ti.|| ||

"Ko nāmoyaṃ bhante, dhamma-pariyāyo" ti?|| ||

"'Bojjhaṅgā' nāmete rāja-kumārā" ti.|| ||

"Taggha Bhagava bojjh'aṅgā!|| ||

Taggha Sugata bojjh'aṅgā!|| ||

Eka-m-ekena pi kho bhante, bojjh'aṅgena samannāgato||
yathā-bhūtaṃ jāneyya passeyya,||
ko pana vādo sattahi bojjh'aṅgehi.|| ||

Yo pi me bhante, Gijjhakūṭapabbataṃ ārohantassa kāya-kilamatho citta-kilamatho so pi me paṭi-p-passaddho.|| ||

Dhammo ca me abhisamito" ti.|| ||

Bojjh'aṅga Vagga Paṭhama

 


Contact:
E-mail
Copyright Statement