Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
6. Bojj'Aṅga-Sākacca Vagga
Sutta 56
Abhaya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||
Atha kho Abhayo rāja-kumāro yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Abhayo rāja-kumāro Bhagavantataṁ etad avoca:|| ||
"Pūraṇo bhante, Kassapo evam āha:|| ||
'N'atthi hetu||
n'atthi paccayo||
aññāṇāya adassanāya||
ahetu-a-p-paccayā||
aññāṇaṁ adassanaṁ hoti.|| ||
N'atthi hetu||
n'atthi paccayo||
ñāṇa-dassanāya||
ahetu a-p-paccayā||
ñāṇa-dassanaṁ hotī' ti.|| ||
Idha Bhagavā kim āhā" ti?|| ||
■
"Atthi rāja-kumāra, hetu||
atthi paccayo||
aññāṇāya adassanāya||
Sahetu sa-p-paccayā||
aññāṇaṁ adassanaṁ hoti.
[127] Atthi rāja-kumāra hetu||
atthi paccayo||
ñāṇa-dassanāya||
sahetu sa-p-paccayā||
ñāṇa-dassanaṁ hotī" ti.|| ||
§
I
Katamo pana bhante, hetu||
katamo paccayo||
aññāṇāya adassanāya?
Kathaṁ sahetu sa-p-paccayā||
aññāṇaṁ adassanaṁ hotī" ti?
■
"Yasmiṁ kho rāja-kumāra, samaye kāma-rāga-pariyuṭṭhitena cetasā viharati||
kāma-rāga-paretena,||
uppannassa ca kāma-rāgassa nissaraṇaṁ||
yathā-bhūtaṁ na jānāti na passati.
Ayam pi kho rāja-kumāra, hetu||
ayaṁ paccayo||
aññāṇāya adassanāya.
Evaṁ sahetu sa-p-paccayā||
aññāṇaṁ adassanaṁ hoti.
■
Puna ca paraṁ rāja-kumāra,||
yasmiṁ samaye vyāpāda-pariyuṭṭhitena cetasā viharati||
vyāpāda-paretena||
uppannassa ca vyāpādassa nissaraṇaṁ||
yathā-bhūtaṁ na jānāti na passati.|| ||
Ayam pi kho rāja-kumāra, hetu||
ayaṁ paccayo||
aññāṇāya adassanāya.|| ||
Evam pi sahetu sa-p-paccayā||
aññāṇaṁ adassanaṁ hoti.|| ||
■
Puna ca paraṁ rāja-kumāra,||
yasmiṁ samaye thīna-middha-pariyuṭṭhitena cetasā viharati||
vyāpāda-paretena||
uppannassa ca thīna-middha nissaraṇaṁ||
yathā-bhūtaṁ na jānāti na passati.|| ||
Ayam pi kho rāja-kumāra, hetu||
ayaṁ paccayo||
aññāṇāya adassanāya.|| ||
Evam pi sahetu sa-p-paccayā||
aññāṇaṁ adassanaṁ hoti.|| ||
■
Puna ca paraṁ rāja-kumāra,||
yasmiṁ samaye uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati||
vyāpāda-paretena||
uppannassa ca uddhacca-kukkucca nissaraṇaṁ||
yathā-bhūtaṁ na jānāti na passati.|| ||
Ayam pi kho rāja-kumāra, hetu||
ayaṁ paccayo||
aññāṇāya adassanāya.|| ||
Evam pi sahetu sa-p-paccayā||
aññāṇaṁ adassanaṁ hoti.|| ||
■
Puna ca paraṁ rāja-kumāra,||
yasmiṁ samaye vicikicchā-pariyuṭṭhitena cetasā viharati||
vyāpāda-paretena||
uppannassa ca vicikicchā nissaraṇaṁ||
yathā-bhūtaṁ na jānāti na passati.|| ||
Ayam pi kho rāja-kumāra, hetu||
ayaṁ paccayo||
aññāṇāya adassanāya.|| ||
Evam pi sahetu sa-p-paccayā||
aññāṇaṁ adassanaṁ hotī" ti.|| ||
■
"Ko nāmoyaṁ bhante dhamma-pariyāyo" ti?|| ||
"'Nīvaraṇā' nāmete rāja-kumārā" ti.|| ||
"Taggha Bhagava nīvaraṇā!|| ||
Taggha Sugata nīvaraṇā!|| ||
Eka-m-ekena pi kho bhante nīvaraṇena abhibhūto||
yathā-bhūtaṁ na jāneyya na passeyya,||
ko pana vādo pañcahi nīvaraṇehi.|| ||
§
II
Katamo pana bhante, hetu||
katamo paccayo||
ñāṇa-dassanāya kathaṁ sahetu sa-p-paccayā ñāṇa-dassanaṁ hotī" ti?|| ||
[128] "Idha rāja-kumāra, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
So sati-sambojjh'aṅgaṁ bhāvitena cittena||
yathā-bhūtaṁ jānāti passati.|| ||
Ayam pi kho rāja-kumāra, hetu||
ayaṁ paccayo||
ñāṇa-dassanāya.|| ||
Evaṁ sahetu sa-p-paccayā ñāṇa-dassanaṁ hoti.|| ||
■
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
So dhamma-vicaya-sambojjh'aṅgaṁ bhāvitena cittena||
yathā-bhūtaṁ jānāti passati.|| ||
Ayam pi kho rāja-kumāra, hetu||
ayaṁ paccayo||
ñāṇa-dassanāya.|| ||
Evaṁ sahetu sa-p-paccayā ñāṇa-dassanaṁ hoti.|| ||
■
Viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
So viriya-sambojjh'aṅgaṁ bhāvitena cittena||
yathā-bhūtaṁ jānāti passati.|| ||
Ayam pi kho rāja-kumāra, hetu||
ayaṁ paccayo||
ñāṇa-dassanāya.|| ||
Evaṁ sahetu sa-p-paccayā ñāṇa-dassanaṁ hoti.|| ||
■
Pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
So pīti-sambojjh'aṅgaṁ bhāvitena cittena||
yathā-bhūtaṁ jānāti passati.|| ||
Ayam pi kho rāja-kumāra, hetu||
ayaṁ paccayo||
ñāṇa-dassanāya.|| ||
Evaṁ sahetu sa-p-paccayā ñāṇa-dassanaṁ hoti.|| ||
■
Passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
So passaddhi-sambojjh'aṅgaṁ bhāvitena cittena||
yathā-bhūtaṁ jānāti passati.|| ||
Ayam pi kho rāja-kumāra, hetu||
ayaṁ paccayo||
ñāṇa-dassanāya.|| ||
Evaṁ sahetu sa-p-paccayā ñāṇa-dassanaṁ hoti.|| ||
■
Samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
So samādhi-sambojjh'aṅgaṁ bhāvitena cittena||
yathā-bhūtaṁ jānāti passati.|| ||
Ayam pi kho rāja-kumāra, hetu||
ayaṁ paccayo||
ñāṇa-dassanāya.|| ||
Evaṁ sahetu sa-p-paccayā ñāṇa-dassanaṁ hoti.|| ||
■
Upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
So upekkhā-sambojjh'aṅgaṁ bhāvitena cittena||
yathā-bhūtaṁ jānāti passati.|| ||
Ayam pi kho rāja-kumāra, hetu||
ayaṁ paccayo||
ñāṇa-dassanāya.|| ||
Evaṁ sahetu sa-p-paccayā ñāṇa-dassanaṁ hotī" ti.|| ||
■
"Ko nāmoyaṁ bhante, dhamma-pariyāyo" ti?|| ||
"'Bojjhaṅgā' nāmete rāja-kumārā" ti.|| ||
"Taggha Bhagava bojjh'aṅgā!|| ||
Taggha Sugata bojjh'aṅgā!|| ||
Eka-m-ekena pi kho bhante, bojjh'aṅgena samannāgato||
yathā-bhūtaṁ jāneyya passeyya,||
ko pana vādo sattahi bojjh'aṅgehi.|| ||
Yo pi me bhante, Gijjhakūṭapabbataṁ ārohantassa kāya-kilamatho citta-kilamatho so pi me paṭi-p-passaddho.|| ||
Dhammo ca me abhisamito" ti.|| ||
Bojjh'aṅga Vagga Paṭhama