Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
7. Ānāpāna Vagga
Sutta 64
Muditā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
I. Mahā Phalā Maha Nisaṁsā
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Muditā bhikkhave, bhāvitā||
bahulī-katā||
maha-p-phalā hoti||
mahā-nisaṁsā.|| ||
Kathaṁ bhāvitā ca bhikkhave,||
muditā||
kathaṁ bahulī-katā||
maha-p-phalā hoti,||
mahā-nisaṁsā?|| ||
Idha bhikkhave, Bhikkhu||
muditāya-sahagatam||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ bhāvitā kho bhikkhave,||
muditā||
evaṁ bahulī-katā||
maha-p-phalā hoti||
mahā-nisaṁsā" ti.|| ||
§
II. Aññā Sati Vā
Muditāya bhikkhave, bhāvitāya||
bahulī-katāya||
dvinnaṁ phalānaṁ||
aññataraṁ phalaṁ pāṭikaṅkhaṁ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||
Kathaṁ bhāvitāya ca kho bhikkhave,||
muditāya||
kathaṁ bahulī-katāya||
dvinnaṁ phalānaṁ||
aññataraṁ phalaṁ pāṭikaṅkhaṁ,||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā?|| ||
Idha bhikkhave, Bhikkhu||
muditāya-sahagatam||
||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ bhāvitāya kho bhikkhave,||
muditāya||
evaṁ bahulī-katāya||
dvinnaṁ phalānaṁ||
aññataraṁ phalaṁ pāṭikaṅkhaṁ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā" ti.|| ||
§
III. Mahato Attha
Muditā bhikkhave, bhāvitā||
bahulī-katā||
mahato atthāya saṁvaṭṭati.|| ||
Kathaṁ bhāvitā bhikkhave,||
muditā||
kathaṁ bahulī-katā||
mahato atthāya saṁvaṭṭati?|| ||
Idha bhikkhave, Bhikkhu||
muditāya-sahagatam||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ bhāvitā kho bhikkhave,||
muditā||
evaṁ bahulī-katā||
mahato atthāya saṁvaṭṭatī" ti.|| ||
§
IV. Mahato Yoga Khema
Muditā bhikkhave, bhāvitā||
bahulī-katā||
mahato yoga-k-khemāya saṁvaṭṭati.|| ||
Kathaṁ bhāvitā ca bhikkhave,||
muditā||
kathaṁ bahulī-katā||
mahato yoga-k-khemāya saṁvaṭṭati?|| ||
Idha bhikkhave, Bhikkhu||
muditāya-sahagatam||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ bhāvitā kho bhikkhave,||
muditā||
evaṁ bahulī-katā||
mahato yoga-k-khemāya saṁvaṭṭatī" ti.|| ||
§
V. Mahato Saṁvega
Muditā bhikkhave, bhāvitā||
bahulī-katā||
mahato saṁvegāya saṁvaṭṭati.|| ||
Kathaṁ bhāvitā ca bhikkhave,||
muditā||
kathaṁ bahulī-katā||
mahato saṁvegāya saṁvaṭṭati?|| ||
Idha bhikkhave, Bhikkhu||
muditāya-sahagatam||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ bhāvitā kho bhikkhave,||
muditā||
evaṁ bahulī-katā||
mahato saṁvegāya saṁvaṭṭatī" ti.|| ||
§
VI. Phāsu-Vihāra
Muditā bhikkhave, bhāvitā||
bahulī-katā||
mahato phāsu-vihārāya saṁvaṭṭati.|| ||
Kathaṁ bhāvitā ca bhikkhave,||
muditā||
kathaṁ bahulī-katā||
mahato phāsu-vihārāya saṁvaṭṭati?|| ||
Idha bhikkhave, Bhikkhu||
muditāya-sahagatam||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Muditāya-sahagatam||
upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ bhāvitā kho bhikkhave,||
muditā||
evaṁ bahulī-katā||
mahato phāsu-vihārāya saṁvaṭṭatī" ti.|| ||