Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
8. Nirodha Vagga
Sutta 70
Anabhirati (or Sabba-Loke) Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
I. Mahā Phalā Maha Nisaṁsā
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Sabba-loke anabhirati-saññā bhikkhave, bhāvitā||
bahulī-katā||
maha-p-phalā hoti||
mahā-nisaṁsā.|| ||
Kathaṁ bhāvitā ca bhikkhave,||
sabba-loke anabhirati-saññā||
kathaṁ bahulī-katā||
maha-p-phalā hoti,||
mahā-nisaṁsā?|| ||
Idha bhikkhave, Bhikkhu||
sabba-loke anabhirati-saññā-sahagatam||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ bhāvitā kho bhikkhave,||
sabba-loke anabhirati-saññā||
evaṁ bahulī-katā||
maha-p-phalā hoti||
mahā-nisaṁsā" ti.|| ||
§
II. Aññā Sati Vā
Sabba-loke anabhirati-saññāya bhikkhave, bhāvitāya||
bahulī-katāya||
dvinnaṁ phalānaṁ||
aññataraṁ phalaṁ pāṭikaṅkhaṁ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||
Kathaṁ bhāvitāya ca kho bhikkhave,||
sabba-loke anabhirati-saññāya||
kathaṁ bahulī-katāya||
dvinnaṁ phalānaṁ||
aññataraṁ phalaṁ pāṭikaṅkhaṁ,||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā?|| ||
Idha bhikkhave, Bhikkhu||
sabba-loke anabhirati-saññā-sahagatam||
||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ bhāvitāya kho bhikkhave,||
sabba-loke anabhirati-saññāya||
evaṁ bahulī-katāya||
dvinnaṁ phalānaṁ||
aññataraṁ phalaṁ pāṭikaṅkhaṁ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā" ti.|| ||
§
III. Mahato Attha
Sabba-loke anabhirati-saññā bhikkhave, bhāvitā||
bahulī-katā||
mahato atthāya saṁvaṭṭati.|| ||
Kathaṁ bhāvitā bhikkhave,||
sabba-loke anabhirati-saññā||
kathaṁ bahulī-katā||
mahato atthāya saṁvaṭṭati?|| ||
Idha bhikkhave, Bhikkhu||
sabba-loke anabhirati-saññā-sahagatam||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ bhāvitā kho bhikkhave,||
sabba-loke anabhirati-saññā||
evaṁ bahulī-katā||
mahato atthāya saṁvaṭṭatī" ti.|| ||
§
IV. Mahato Yoga Khema
Sabba-loke anabhirati-saññā bhikkhave, bhāvitā||
bahulī-katā||
mahato yoga-k-khemāya saṁvaṭṭati.|| ||
Kathaṁ bhāvitā ca bhikkhave,||
sabba-loke anabhirati-saññā||
kathaṁ bahulī-katā||
mahato yoga-k-khemāya saṁvaṭṭati?|| ||
Idha bhikkhave, Bhikkhu||
sabba-loke anabhirati-saññā-sahagatam||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ bhāvitā kho bhikkhave,||
sabba-loke anabhirati-saññā||
evaṁ bahulī-katā||
mahato yoga-k-khemāya saṁvaṭṭatī" ti.|| ||
§
V. Mahato Saṁvega
Sabba-loke anabhirati-saññā bhikkhave, bhāvitā||
bahulī-katā||
mahato saṁvegāya saṁvaṭṭati.|| ||
Kathaṁ bhāvitā ca bhikkhave,||
sabba-loke anabhirati-saññā||
kathaṁ bahulī-katā||
mahato saṁvegāya saṁvaṭṭati?|| ||
Idha bhikkhave, Bhikkhu||
sabba-loke anabhirati-saññā-sahagatam||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ bhāvitā kho bhikkhave,||
sabba-loke anabhirati-saññā||
evaṁ bahulī-katā||
mahato saṁvegāya saṁvaṭṭatī" ti.|| ||
§
VI. Phāsu-Vihāra
Sabba-loke anabhirati-saññā bhikkhave, bhāvitā||
bahulī-katā||
mahato phāsu-vihārāya saṁvaṭṭati.|| ||
Kathaṁ bhāvitā ca bhikkhave,||
sabba-loke anabhirati-saññā||
kathaṁ bahulī-katā||
mahato phāsu-vihārāya saṁvaṭṭati?|| ||
Idha bhikkhave, Bhikkhu||
sabba-loke anabhirati-saññā-sahagatam||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Sabba-loke anabhirati-saññā-sahagatam||
upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ bhāvitā kho bhikkhave,||
sabba-loke anabhirati-saññā||
evaṁ bahulī-katā||
mahato phāsu-vihārāya saṁvaṭṭatī" ti.|| ||