Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
8. Nirodha Vagga
Sutta 74
Pahāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
I. Mahā Phalā Maha Nisaṁsā
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pahāna-saññā bhikkhave, bhāvitā||
bahulī-katā||
maha-p-phalā hoti||
mahā-nisaṁsā.|| ||
Kathaṁ bhāvitā ca bhikkhave,||
pahāna-saññā||
kathaṁ bahulī-katā||
maha-p-phalā hoti,||
mahā-nisaṁsā?|| ||
Idha bhikkhave, Bhikkhu||
pahāna-saññā-sahagatam||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ bhāvitā kho bhikkhave,||
pahāna-saññā||
evaṁ bahulī-katā||
maha-p-phalā hoti||
mahā-nisaṁsā" ti.|| ||
§
II. Aññā Sati Vā
Pahāna-saññāya bhikkhave, bhāvitāya||
bahulī-katāya||
dvinnaṁ phalānaṁ||
aññataraṁ phalaṁ pāṭikaṅkhaṁ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||
Kathaṁ bhāvitāya ca kho bhikkhave,||
pahāna-saññāya||
kathaṁ bahulī-katāya||
dvinnaṁ phalānaṁ||
aññataraṁ phalaṁ pāṭikaṅkhaṁ,||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā?|| ||
Idha bhikkhave, Bhikkhu||
pahāna-saññā-sahagatam||
||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ bhāvitāya kho bhikkhave,||
pahāna-saññāya||
evaṁ bahulī-katāya||
dvinnaṁ phalānaṁ||
aññataraṁ phalaṁ pāṭikaṅkhaṁ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā" ti.|| ||
§
III. Mahato Attha
Pahāna-saññā bhikkhave, bhāvitā||
bahulī-katā||
mahato atthāya saṁvaṭṭati.|| ||
Kathaṁ bhāvitā bhikkhave,||
pahāna-saññā||
kathaṁ bahulī-katā||
mahato atthāya saṁvaṭṭati?|| ||
Idha bhikkhave, Bhikkhu||
pahāna-saññā-sahagatam||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ bhāvitā kho bhikkhave,||
pahāna-saññā||
evaṁ bahulī-katā||
mahato atthāya saṁvaṭṭatī" ti.|| ||
§
IV. Mahato Yoga Khema
Pahāna-saññā bhikkhave, bhāvitā||
bahulī-katā||
mahato yoga-k-khemāya saṁvaṭṭati.|| ||
Kathaṁ bhāvitā ca bhikkhave,||
pahāna-saññā||
kathaṁ bahulī-katā||
mahato yoga-k-khemāya saṁvaṭṭati?|| ||
Idha bhikkhave, Bhikkhu||
pahāna-saññā-sahagatam||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ bhāvitā kho bhikkhave,||
pahāna-saññā||
evaṁ bahulī-katā||
mahato yoga-k-khemāya saṁvaṭṭatī" ti.|| ||
§
V. Mahato Saṁvega
Pahāna-saññā bhikkhave, bhāvitā||
bahulī-katā||
mahato saṁvegāya saṁvaṭṭati.|| ||
Kathaṁ bhāvitā ca bhikkhave,||
pahāna-saññā||
kathaṁ bahulī-katā||
mahato saṁvegāya saṁvaṭṭati?|| ||
Idha bhikkhave, Bhikkhu||
pahāna-saññā-sahagatam||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ bhāvitā kho bhikkhave,||
pahāna-saññā||
evaṁ bahulī-katā||
mahato saṁvegāya saṁvaṭṭatī" ti.|| ||
§
VI. Phāsu-Vihāra
Pahāna-saññā bhikkhave, bhāvitā||
bahulī-katā||
mahato phāsu-vihārāya saṁvaṭṭati.|| ||
Kathaṁ bhāvitā ca bhikkhave,||
pahāna-saññā||
kathaṁ bahulī-katā||
mahato phāsu-vihārāya saṁvaṭṭati?|| ||
Idha bhikkhave, Bhikkhu||
pahāna-saññā-sahagatam||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pahāna-saññā-sahagatam||
upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ bhāvitā kho bhikkhave,||
pahāna-saññā||
evaṁ bahulī-katā||
mahato phāsu-vihārāya saṁvaṭṭatī" ti.|| ||