Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
8. Nirodha Vagga
Sutta 75
Virāga Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
I. Mahā Phalā Maha Nisaṁsā
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Virāga-saññā bhikkhave, bhāvitā||
bahulī-katā||
maha-p-phalā hoti||
mahā-nisaṁsā.|| ||
Kathaṁ bhāvitā ca bhikkhave,||
virāga-saññā||
kathaṁ bahulī-katā||
maha-p-phalā hoti,||
mahā-nisaṁsā?|| ||
Idha bhikkhave, Bhikkhu||
virāga-saññā-sahagatam||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ bhāvitā kho bhikkhave,||
virāga-saññā||
evaṁ bahulī-katā||
maha-p-phalā hoti||
mahā-nisaṁsā" ti.|| ||
§
II. Aññā Sati Vā
Virāga-saññāya bhikkhave, bhāvitāya||
bahulī-katāya||
dvinnaṁ phalānaṁ||
aññataraṁ phalaṁ pāṭikaṅkhaṁ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||
Kathaṁ bhāvitāya ca kho bhikkhave,||
virāga-saññāya||
kathaṁ bahulī-katāya||
dvinnaṁ phalānaṁ||
aññataraṁ phalaṁ pāṭikaṅkhaṁ,||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā?|| ||
Idha bhikkhave, Bhikkhu||
virāga-saññā-sahagatam||
||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ bhāvitāya kho bhikkhave,||
virāga-saññāya||
evaṁ bahulī-katāya||
dvinnaṁ phalānaṁ||
aññataraṁ phalaṁ pāṭikaṅkhaṁ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā" ti.|| ||
§
III. Mahato Attha
Virāga-saññā bhikkhave, bhāvitā||
bahulī-katā||
mahato atthāya saṁvaṭṭati.|| ||
Kathaṁ bhāvitā bhikkhave,||
virāga-saññā||
kathaṁ bahulī-katā||
mahato atthāya saṁvaṭṭati?|| ||
Idha bhikkhave, Bhikkhu||
virāga-saññā-sahagatam||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ bhāvitā kho bhikkhave,||
virāga-saññā||
evaṁ bahulī-katā||
mahato atthāya saṁvaṭṭatī" ti.|| ||
§
IV. Mahato Yoga Khema
Virāga-saññā bhikkhave, bhāvitā||
bahulī-katā||
mahato yoga-k-khemāya saṁvaṭṭati.|| ||
Kathaṁ bhāvitā ca bhikkhave,||
virāga-saññā||
kathaṁ bahulī-katā||
mahato yoga-k-khemāya saṁvaṭṭati?|| ||
Idha bhikkhave, Bhikkhu||
virāga-saññā-sahagatam||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ bhāvitā kho bhikkhave,||
virāga-saññā||
evaṁ bahulī-katā||
mahato yoga-k-khemāya saṁvaṭṭatī" ti.|| ||
§
V. Mahato Saṁvega
Virāga-saññā bhikkhave, bhāvitā||
bahulī-katā||
mahato saṁvegāya saṁvaṭṭati.|| ||
Kathaṁ bhāvitā ca bhikkhave,||
virāga-saññā||
kathaṁ bahulī-katā||
mahato saṁvegāya saṁvaṭṭati?|| ||
Idha bhikkhave, Bhikkhu||
virāga-saññā-sahagatam||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ bhāvitā kho bhikkhave,||
virāga-saññā||
evaṁ bahulī-katā||
mahato saṁvegāya saṁvaṭṭatī" ti.|| ||
§
VI. Phāsu-Vihāra
Virāga-saññā bhikkhave, bhāvitā||
bahulī-katā||
mahato phāsu-vihārāya saṁvaṭṭati.|| ||
Kathaṁ bhāvitā ca bhikkhave,||
virāga-saññā||
kathaṁ bahulī-katā||
mahato phāsu-vihārāya saṁvaṭṭati?|| ||
Idha bhikkhave, Bhikkhu||
virāga-saññā-sahagatam||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Virāga-saññā-sahagatam||
upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ bhāvitā kho bhikkhave,||
virāga-saññā||
evaṁ bahulī-katā||
mahato phāsu-vihārāya saṁvaṭṭatī" ti.|| ||