Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
9. Gaṅgā-Peyyāla

Suttas 77-88

Adapted from the 1841 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1840 Pali Text Society Saṁyutta-Nikaya, edited by M. Leon Feer

 


[134]

Sutta 77

Paṭhama Pācīna Suttaṁ

[1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Gaṅgā-nadī||
pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, Bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

 


 

Sutta 78

Dutiya Pācīna Suttaṁ

[2][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Yamunā-nadī||
pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, Bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

 


 

Sutta 79

Tatiya Pācīna Suttaṁ

[3][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Acīravatī-nadī||
pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, Bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

 


 

Sutta 80

Catuttha Pācīna Suttaṁ

[4][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Sarabhū-nadī||
pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, Bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

 


 

Sutta 81

Pañcama Pācīna Suttaṁ

[5][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Mahī-nadī||
pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, Bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

 


 

Sutta 82

Chaṭṭha Pācīna Suttaṁ

[6][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, yā kāci mahā-nadiyo,||
Gaṅgā,||
Yamunā,||
Acīravatī,||
Sarabhū,||
Mahī.|| ||

Sabbā tā pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, Bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

 

§

 

Sutta 83

Paṭhama Samudda Suttaṁ

[7][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Gaṅgā-nadī||
samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, Bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

 


 

Sutta 84

Dutiya Samudda Suttaṁ

[8][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Yamunā-nadī||
samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, Bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

 


 

Sutta 85

Tatiya Samudda Suttaṁ

[9][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Acīravatī-nadī||
samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, Bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

 


 

Sutta 86

Catuttha Samudda Suttaṁ

[10][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Sarabhū-nadī||
samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, Bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

 


 

Sutta 87

Pañcama Samudda Suttaṁ

[11][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Mahī-nadī||
samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, Bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

 


 

Sutta 88

Chaṭṭha Samudda Suttaṁ

[12][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, yā kāci mahā-nadiyo,||
Gaṅgā,||
Yamunā,||
Acīravatī,||
Sarabhū,||
Mahī.|| ||

Sabbā tā samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, Bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

 


Contact:
E-mail
Copyright Statement