Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
10. Appamāda Vagga
Suttas 89-98
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 89
Tathāgata Suttaṁ
i. Viveka
[89.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
[89.2][pts] Yāvatā bhikkhave, sattā apadā vā dvipadā vā catu-p-padā vā bahu-p-padā vā rūpino vā arūpino vā saññino vā asaññino vā n'eva-saññi-nā-saññino vā nāsaññino vā||
Tathāgato tesaṁ aggam akkhāyati arahaṁ Sammā Sambuddho.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati,||
satta bojjh'aṅge bahulī-karissatī ti.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti||
Ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī ti.|| ||
§
ii. Rāga-vinaya
[89.3][pts] Yāvatā bhikkhave, sattā apadā vā dipadā vā catu-p-padā vā bahu-p-padā vā rūpino vā arūpino vā saññino vā asaññino vā n'evasaññino vā nāsaññino vā Tathāgato tesaṁ aggam akkhāyati arahaṁ Sammā Sambuddho.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karissatīti?|| ||
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
§
iii. Amata
[89.4][pts] Yāvatā bhikkhave, sattā apadā vā dipadā vā catu-p-padā vā bahu-p-padā vā rūpino vā arūpino vā saññino vā asaññino vā n'evasaññino vā nāsaññino vā Tathāgato tesaṁ aggam akkhāyati arahaṁ Sammā Sambuddho.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
§
IV. Nibbāna
[89.5][pts] Yāvatā bhikkhave, sattā apadā vā dipadā vā catu-p-padā vā bahu-p-padā vā rūpino vā arūpino vā saññino vā asaññino vā n'evasaññino vā nāsaññino vā Tathāgato tesaṁ aggam akkhāyati arahaṁ Sammā Sambuddho.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissatīti?|| ||
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
Sutta 90
Padam Suttaṁ
i. Viveka
[90.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
[90.2][pts] Seyyathā pi bhikkhave, yāni kānici jaṅgamānaṁ pada-jātāni, sabbāni tāni hatthi-pade samodhānaṁ gacchati. Hatthipadaṁ tesaṁ aggam akkhāyati yad idaṁ mahantattena.|| ||
Evam eva kho bhikkhave, ye keci kusala-dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti. Ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī ti.|| ||
§
ii. Rāga-vinaya
[90.3][pts] Seyyathā pi bhikkhave, yāni kānici jaṅgamānaṁ pāṇānaṁ pada-jātāni, sabbāni tāni hatthi-pade samodhānaṁ gacchati.|| ||
Hatthipadaṁ tesaṁ aggam akkhāyati yad idaṁ mahantattena.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissatīti?|| ||
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
§
iii. Amata
[90.4][pts] Seyyathā pi bhikkhave, yāni kānici jaṅgamānaṁ pāṇānaṁ pada-jātāni, sabbāni tāni hatthi-pade samodhānaṁ gacchati.|| ||
Hatthipadaṁ tesaṁ aggam akkhāyati yad idaṁ mahantattena.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati. Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
§
IV. Nibbāna
[90.5][pts] Seyyathā pi bhikkhave, yāni kānici jaṅgamānaṁ pāṇānaṁ pada-jātāni, sabbāni tāni hatthi-pade samodhānaṁ gacchati.|| ||
Hatthipadaṁ tesaṁ aggam akkhāyati yad idaṁ mahantattena.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati. Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissatīti?|| ||
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
Sutta 91
Kūṭa Suttaṁ
i. Viveka
[91.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
[91.2][pts] Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo sabbā tā kūṭa-ṇ-gamā kūṭa-ninnā kūṭa-samo-saraṇā, kūṭaṁ tāsaṁ aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā. Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti. Ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī ti.|| ||
§
ii. Rāga-vinaya
[91.3][pts] Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo sabbā tā kūṭa-ṇ-gamā kūṭa-ninnā kūṭa-samo-saraṇā, kūṭaṁ tāsaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
§
iii. Amata
[91.4][pts] Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo sabbā tā kūṭa-ṇ-gamā kūṭa-ninnā kūṭa-samo-saraṇā, kūṭaṁ tāsaṁ aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
§
IV. Nibbāna
[91.5][pts] Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo sabbā tā kūṭa-ṇ-gamā kūṭa-ninnā kūṭa-samo-saraṇā, kūṭaṁ tāsaṁ aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
Sutta 92
Mūla Suttaṁ
i. Viveka
[92.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
[92.2][pts] [44] Seyyathā pi bhikkhave, ye keci mūla-gandhā, kālānusāri tesaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā. Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti. Ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī ti.|| ||
§
ii. Rāga-vinaya
[92.3][pts] Seyyathā pi bhikkhave, ye keci mūla-gandhā, kālānusāri tesaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
§
iii. Amata
[92.4][pts] Seyyathā pi bhikkhave, ye keci mūla-gandhā, kālānusāri tesaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
§
IV. Nibbāna
[92.5][pts] Seyyathā pi bhikkhave, ye keci mūla-gandhā, kālānusāri tesaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
Sutta 93
Sāra Suttaṁ
i. Viveka
[93.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
[93.2][pts] Seyyathā pi bhikkhave, ye keci sāra-gandhā, lohita-candanaṁ tesaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā. Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti. Ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī ti.|| ||
§
ii. Rāga-vinaya
[93.3][pts]../../../../dhamma-vinaya/bd/sn/05_mv/sn05.46.089-098.olds. Seyyathā pi bhikkhave, ye keci sāra-gandhā, lohita-candanaṁ tesaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissatīti?|| ||
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
§
iii. Amata
[93.4][pts] Seyyathā pi bhikkhave, ye keci sāra-gandhā, lohita-candanaṁ tesaṁ evam eva kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
§
IV. Nibbāna
[93.5][pts] Seyyathā pi bhikkhave, ye keci sāra-gandhā, lohita-candanaṁ tesaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
Sutta 94
Vassika Suttaṁ
i. Viveka
[94.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
[94.2][pts] Seyyathā pi bhikkhave, ye keci puppha-gandhā, vassikaṁ tesaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā. Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti. Ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī ti.|| ||
§
ii. Rāga-vinaya
[94.3][pts] Seyyathā pi bhikkhave, ye keci puppha-gandhā, vassikaṁ tesaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
§
iii. Amata
[94.4][pts] Seyyathā pi bhikkhave, ye keci puppha-gandhā, vassikaṁ tesaṁ evam eva kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
§
IV. Nibbāna
[94.5][pts] Seyyathā pi bhikkhave, ye keci puppha-gandhā, vassikaṁ tesaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
Sutta 95
Rāja Suttaṁ
i. Viveka
[95.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
[95.2][pts] Seyyathā pi bhikkhave, ye keci kuḍḍa-rājāno sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||
Rājā tesaṁ cakka-vatti aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti. Ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī ti.|| ||
§
ii. Rāga-vinaya
[95.3][pts] Seyyathā pi bhikkhave, ye keci kuḍḍa-rājāno sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||
Rājā tesaṁ cakka-vatti aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
§
iii. Amata
[95.4][pts] Seyyathā pi bhikkhave, ye keci kuḍḍa-rājāno sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||
Rājā tesaṁ cakka-vatti aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
§
IV. Nibbāna
[95.5][pts] Seyyathā pi bhikkhave, ye keci kuḍḍa-rājāno sabbe te rañño cakka-vattissa anuyantā4 bhavanti.|| ||
Rājā tesaṁ cakka-vatti aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
Sutta 96
Candima Suttaṁ
i. Viveka
[96.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
[96.2][pts] Seyyathā pi bhikkhave, yā kāci tāraka-rūpānaṁ pabhā.|| ||
Sabbā tā candimappabhāya kalaṁ nāgghati soḷasiṁ canda-p-pabhā tāsaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti. Ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī ti.|| ||
§
ii. Rāga-vinaya
[96.3][pts] Seyyathā pi bhikkhave, yā kāci tāraka-rūpānaṁ pabhā.|| ||
Sabbā tā candimappabhāya kalaṁ nāgghati soḷasiṁ canda-p-pabhā tāsaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
§
iii. Amata
[96.4][pts] Seyyathā pi bhikkhave, yā kāci tāraka-rūpānaṁ pabhā.|| ||
Sabbā tā candimappabhāya kalaṁ nāgghati soḷasiṁ canda-p-pabhā tāsaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
§
IV. Nibbāna
[96.5][pts] Seyyathā pi bhikkhave, yā kāci tāraka-rūpānaṁ pabhā.|| ||
Sabbā tā candimappabhāya5 kalaṁ nāgghati soḷasiṁ canda-p-pabhā tāsaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
Sutta 97
Suriya Suttaṁ
i. Viveka
[97.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
[97.2][pts] Seyyathā pi bhikkhave, sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṁ abbhussu-k-kamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocati ca.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti. Ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī ti.|| ||
§
ii. Rāga-vinaya
[97.3][pts] Seyyathā pi bhikkhave, sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṁ abbhussu-k-kamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocati ca.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
§
iii. Amata
[97.4][pts] Seyyathā pi bhikkhave, sarada-samaye viddho vigata-valāhake deve ādicco nabhaṁ abbhussu-k-kamāno sabbaṁ ākāsagataṁ.|| ||
Tamagataṁ abhivihacca bhāsate ca tapate ca virocati ca.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
§
IV. Nibbāna
[97.5][pts] Seyyathā pi bhikkhave, sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṁ abbhussu-k-kamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocati ca.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
Sutta 98
Vattha Suttaṁ
i. Viveka
[98.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
[98.2][pts] Seyyathā pi bhikkhave, yāni kāni ci tantāvutānaṁ vatthānaṁ kāsikaṁ vatthaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti. Ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī ti.|| ||
§
ii. Rāga-vinaya
[98.3][pts] Seyyathā pi bhikkhave, yāni kāni ci tantāvutānaṁ vatthānaṁ kāsikaṁ vatthaṁ aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissatīti?|| ||
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
§
iii. Amata
[98.4][pts] Seyyathā pi bhikkhave, yāni kāni ci tantāvutānaṁ vatthānaṁ kāsikaṁ vatthaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||
§
IV. Nibbāna
[98.5][pts] Seyyathā pi bhikkhave, yā kāni ci tantāvutānaṁ vatthānaṁ kāsikaṁ vatthaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī" ti.|| ||