Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
10. Appamāda Vagga

Suttas 89-98

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[135]

Sutta 89

Tathāgata Suttaṁ

i. Viveka

[89.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[89.2][pts] Yāvatā bhikkhave, sattā apadā vā dvipadā vā catu-p-padā vā bahu-p-padā vā rūpino vā arūpino vā saññino vā asaññino vā n'eva-saññi-nā-saññino vā nāsaññino vā||
Tathāgato tesaṁ aggam akkhāyati arahaṁ Sammā Sambuddho.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati,||
satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti||
Ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī ti.|| ||

 

§

 

ii. Rāga-vinaya

[89.3][pts] Yāvatā bhikkhave, sattā apadā vā dipadā vā catu-p-padā vā bahu-p-padā vā rūpino vā arūpino vā saññino vā asaññino vā n'evasaññino vā nāsaññino vā Tathāgato tesaṁ aggam akkhāyati arahaṁ Sammā Sambuddho.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karissatīti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

iii. Amata

[89.4][pts] Yāvatā bhikkhave, sattā apadā vā dipadā vā catu-p-padā vā bahu-p-padā vā rūpino vā arūpino vā saññino vā asaññino vā n'evasaññino vā nāsaññino vā Tathāgato tesaṁ aggam akkhāyati arahaṁ Sammā Sambuddho.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

IV. Nibbāna

[89.5][pts] Yāvatā bhikkhave, sattā apadā vā dipadā vā catu-p-padā vā bahu-p-padā vā rūpino vā arūpino vā saññino vā asaññino vā n'evasaññino vā nāsaññino vā Tathāgato tesaṁ aggam akkhāyati arahaṁ Sammā Sambuddho.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissatīti?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 


 

Sutta 90

Padam Suttaṁ

i. Viveka

[90.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[90.2][pts] Seyyathā pi bhikkhave, yāni kānici jaṅgamānaṁ pada-jātāni, sabbāni tāni hatthi-pade samodhānaṁ gacchati. Hatthipadaṁ tesaṁ aggam akkhāyati yad idaṁ mahantattena.|| ||

Evam eva kho bhikkhave, ye keci kusala-dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti. Ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī ti.|| ||

 

§

 

ii. Rāga-vinaya

[90.3][pts] Seyyathā pi bhikkhave, yāni kānici jaṅgamānaṁ pāṇānaṁ pada-jātāni, sabbāni tāni hatthi-pade samodhānaṁ gacchati.|| ||

Hatthipadaṁ tesaṁ aggam akkhāyati yad idaṁ mahantattena.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissatīti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

iii. Amata

[90.4][pts] Seyyathā pi bhikkhave, yāni kānici jaṅgamānaṁ pāṇānaṁ pada-jātāni, sabbāni tāni hatthi-pade samodhānaṁ gacchati.|| ||

Hatthipadaṁ tesaṁ aggam akkhāyati yad idaṁ mahantattena.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati. Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

IV. Nibbāna

[90.5][pts] Seyyathā pi bhikkhave, yāni kānici jaṅgamānaṁ pāṇānaṁ pada-jātāni, sabbāni tāni hatthi-pade samodhānaṁ gacchati.|| ||

Hatthipadaṁ tesaṁ aggam akkhāyati yad idaṁ mahantattena.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati. Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissatīti?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 


 

Sutta 91

Kūṭa Suttaṁ

i. Viveka

[91.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[91.2][pts] Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo sabbā tā kūṭa-ṇ-gamā kūṭa-ninnā kūṭa-samo-saraṇā, kūṭaṁ tāsaṁ aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā. Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti. Ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī ti.|| ||

 

§

 

ii. Rāga-vinaya

[91.3][pts] Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo sabbā tā kūṭa-ṇ-gamā kūṭa-ninnā kūṭa-samo-saraṇā, kūṭaṁ tāsaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

iii. Amata

[91.4][pts] Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo sabbā tā kūṭa-ṇ-gamā kūṭa-ninnā kūṭa-samo-saraṇā, kūṭaṁ tāsaṁ aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

IV. Nibbāna

[91.5][pts] Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo sabbā tā kūṭa-ṇ-gamā kūṭa-ninnā kūṭa-samo-saraṇā, kūṭaṁ tāsaṁ aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 


 

Sutta 92

Mūla Suttaṁ

i. Viveka

[92.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[92.2][pts] [44] Seyyathā pi bhikkhave, ye keci mūla-gandhā, kālānusāri tesaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā. Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti. Ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī ti.|| ||

 

§

 

ii. Rāga-vinaya

[92.3][pts] Seyyathā pi bhikkhave, ye keci mūla-gandhā, kālānusāri tesaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

iii. Amata

[92.4][pts] Seyyathā pi bhikkhave, ye keci mūla-gandhā, kālānusāri tesaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

IV. Nibbāna

[92.5][pts] Seyyathā pi bhikkhave, ye keci mūla-gandhā, kālānusāri tesaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 


 

Sutta 93

Sāra Suttaṁ

i. Viveka

[93.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[93.2][pts] Seyyathā pi bhikkhave, ye keci sāra-gandhā, lohita-candanaṁ tesaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā. Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti. Ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī ti.|| ||

 

§

 

ii. Rāga-vinaya

[93.3][pts]../../../../dhamma-vinaya/bd/sn/05_mv/sn05.46.089-098.olds. Seyyathā pi bhikkhave, ye keci sāra-gandhā, lohita-candanaṁ tesaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissatīti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

iii. Amata

[93.4][pts] Seyyathā pi bhikkhave, ye keci sāra-gandhā, lohita-candanaṁ tesaṁ evam eva kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

IV. Nibbāna

[93.5][pts] Seyyathā pi bhikkhave, ye keci sāra-gandhā, lohita-candanaṁ tesaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 


 

Sutta 94

Vassika Suttaṁ

i. Viveka

[94.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[94.2][pts] Seyyathā pi bhikkhave, ye keci puppha-gandhā, vassikaṁ tesaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā. Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti. Ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī ti.|| ||

 

§

 

ii. Rāga-vinaya

[94.3][pts] Seyyathā pi bhikkhave, ye keci puppha-gandhā, vassikaṁ tesaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

iii. Amata

[94.4][pts] Seyyathā pi bhikkhave, ye keci puppha-gandhā, vassikaṁ tesaṁ evam eva kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

IV. Nibbāna

[94.5][pts] Seyyathā pi bhikkhave, ye keci puppha-gandhā, vassikaṁ tesaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 


 

Sutta 95

Rāja Suttaṁ

i. Viveka

[95.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[95.2][pts] Seyyathā pi bhikkhave, ye keci kuḍḍa-rājāno sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||

Rājā tesaṁ cakka-vatti aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti. Ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī ti.|| ||

 

§

 

ii. Rāga-vinaya

[95.3][pts] Seyyathā pi bhikkhave, ye keci kuḍḍa-rājāno sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||

Rājā tesaṁ cakka-vatti aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

iii. Amata

[95.4][pts] Seyyathā pi bhikkhave, ye keci kuḍḍa-rājāno sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||

Rājā tesaṁ cakka-vatti aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

IV. Nibbāna

[95.5][pts] Seyyathā pi bhikkhave, ye keci kuḍḍa-rājāno sabbe te rañño cakka-vattissa anuyantā4 bhavanti.|| ||

Rājā tesaṁ cakka-vatti aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 


 

Sutta 96

Candima Suttaṁ

i. Viveka

[96.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[96.2][pts] Seyyathā pi bhikkhave, yā kāci tāraka-rūpānaṁ pabhā.|| ||

Sabbā tā candimappabhāya kalaṁ nāgghati soḷasiṁ canda-p-pabhā tāsaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti. Ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī ti.|| ||

 

§

 

ii. Rāga-vinaya

[96.3][pts] Seyyathā pi bhikkhave, yā kāci tāraka-rūpānaṁ pabhā.|| ||

Sabbā tā candimappabhāya kalaṁ nāgghati soḷasiṁ canda-p-pabhā tāsaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

iii. Amata

[96.4][pts] Seyyathā pi bhikkhave, yā kāci tāraka-rūpānaṁ pabhā.|| ||

Sabbā tā candimappabhāya kalaṁ nāgghati soḷasiṁ canda-p-pabhā tāsaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

IV. Nibbāna

[96.5][pts] Seyyathā pi bhikkhave, yā kāci tāraka-rūpānaṁ pabhā.|| ||

Sabbā tā candimappabhāya5 kalaṁ nāgghati soḷasiṁ canda-p-pabhā tāsaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 


 

Sutta 97

Suriya Suttaṁ

i. Viveka

[97.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[97.2][pts] Seyyathā pi bhikkhave, sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṁ abbhussu-k-kamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocati ca.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti. Ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī ti.|| ||

 

§

 

ii. Rāga-vinaya

[97.3][pts] Seyyathā pi bhikkhave, sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṁ abbhussu-k-kamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocati ca.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

iii. Amata

[97.4][pts] Seyyathā pi bhikkhave, sarada-samaye viddho vigata-valāhake deve ādicco nabhaṁ abbhussu-k-kamāno sabbaṁ ākāsagataṁ.|| ||

Tamagataṁ abhivihacca bhāsate ca tapate ca virocati ca.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

IV. Nibbāna

[97.5][pts] Seyyathā pi bhikkhave, sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṁ abbhussu-k-kamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocati ca.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 


 

Sutta 98

Vattha Suttaṁ

i. Viveka

[98.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[98.2][pts] Seyyathā pi bhikkhave, yāni kāni ci tantāvutānaṁ vatthānaṁ kāsikaṁ vatthaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti. Ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī ti.|| ||

 

§

 

ii. Rāga-vinaya

[98.3][pts] Seyyathā pi bhikkhave, yāni kāni ci tantāvutānaṁ vatthānaṁ kāsikaṁ vatthaṁ aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissatīti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

iii. Amata

[98.4][pts] Seyyathā pi bhikkhave, yāni kāni ci tantāvutānaṁ vatthānaṁ kāsikaṁ vatthaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

IV. Nibbāna

[98.5][pts] Seyyathā pi bhikkhave, yā kāni ci tantāvutānaṁ vatthānaṁ kāsikaṁ vatthaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī" ti.|| ||


Contact:
E-mail
Copyright Statement