Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
11. Bala-Karaṇīya Vagga

Suttas 99-110

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[135]

Sutta 99

Bala Suttaṁ

i. Viveka

[99.1][pts Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, ye keci bala-karaṇīyā kammantā karīyanti,||
sabbe te paṭhaviṁ nissāya paṭhaviyaṁ patiṭṭhāya evam eva te bala-karaṇīyā kammantā karīyanti.|| ||

Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karoti.|| ||

Kathañ ca Bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

"Seyyathā pi bhikkhave, ye keci bala-karaṇīyā kammantā karīyanti,||
sabbe te paṭhaviṁ nissāya paṭhaviyaṁ patiṭṭhāya evam eva te bala-karaṇīyā kammantā karīyanti.|| ||

Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karoti.|| ||

Kathañ ca Bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

"Seyyathā pi bhikkhave, ye keci bala-karaṇīyā kammantā karīyanti,||
sabbe te paṭhaviṁ nissāya paṭhaviyaṁ patiṭṭhāya evam eva te bala-karaṇīyā kammantā karīyanti.|| ||

Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karoti.|| ||

Kathañ ca Bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karotī" ti.|| ||

 

§

 

iv. Nibbāna

"Seyyathā pi bhikkhave, ye keci bala-karaṇīyā kammantā karīyanti,||
sabbe te paṭhaviṁ nissāya paṭhaviyaṁ patiṭṭhāya evam eva te bala-karaṇīyā kammantā karīyanti.|| ||

Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karoti.|| ||

Kathañ ca Bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karoti?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karotī" ti.|| ||

 


 

Sutta 100

Bīja Suttaṁ

i. Viveka

[100.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, ye keci bīja-gāma bhuta-gāmā vuddhiṁ viruḷhiṁ vepullaṁ āpajjanti.|| ||

Sabbe te paṭhaviṁ nissāya paṭhaviyāṁ patiṭṭhāya evam ete bīja-gāma bhūta-gāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti.|| ||

Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karontā||
vuddhiṁ virūḷhiṁ vepullaṁ pāpuṇāti dhammesu.|| ||

Kathañ ca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesū" ti.|| ||

 

§

 

ii. Rāga-vinaya

"Seyyathā pi bhikkhave, ye keci bīja-gāma bhuta-gāmā vuddhiṁ viruḷhiṁ vepullaṁ āpajjanti.|| ||

Sabbe te paṭhaviṁ nissāya paṭhaviyāṁ patiṭṭhāya evam ete bīja-gāma bhūta-gāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti.|| ||

Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karontā||
vuddhiṁ virūḷhiṁ vepullaṁ pāpuṇāti dhammesu.|| ||

Kathañ ca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesū" ti.|| ||

 

§

 

iii. Amata

"Seyyathā pi bhikkhave, ye keci bīja-gāma bhuta-gāmā vuddhiṁ viruḷhiṁ vepullaṁ āpajjanti.|| ||

Sabbe te paṭhaviṁ nissāya paṭhaviyāṁ patiṭṭhāya evam ete bīja-gāma bhūta-gāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti.|| ||

Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karontā||
vuddhiṁ virūḷhiṁ vepullaṁ pāpuṇāti dhammesu.|| ||

Kathañ ca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesū" ti.|| ||

 

§

 

iv. Nibbāna

"Seyyathā pi bhikkhave, ye keci bīja-gāma bhuta-gāmā vuddhiṁ viruḷhiṁ vepullaṁ āpajjanti.|| ||

Sabbe te paṭhaviṁ nissāya paṭhaviyāṁ patiṭṭhāya evam ete bīja-gāma bhūta-gāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti.|| ||

Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karontā||
vuddhiṁ virūḷhiṁ vepullaṁ pāpuṇāti dhammesu.|| ||

Kathañ ca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesū" ti.|| ||

 


 

Sutta 101

Nāga Suttaṁ

i. Viveka

[101.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, himavantaṁ pabba-tarājaṁ nissāya nāgā kāyaṁ vaḍḍhanti,||
balaṁ gāhenti.|| ||

Te tattha kāyaṁ vaḍḍhetvā balaṁ gāhetvā kussubbhe otaranti.|| ||

Kussubbhe otaritvā mahā-sobbhe otaranti.|| ||

Mahāsobbhe otaritvā kunnadiyo otaranti|| ||

Kunnadiyo otaritvā mahā-nadiyo otaranti.|| ||

Mahānadiyo otaritvā mahā-samuddaṁ sāgaraṁ otaranti.|| ||

Te tattha mahantatthaṁ vepullantaṁ āpajjanti kāyena.|| ||

Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesu.|| ||

Kathañ ca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesu?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesū" ti.|| ||

 

§

 

ii. Rāga-vinaya

"Seyyathā pi bhikkhave, himavantaṁ pabba-tarājaṁ nissāya nāgā kāyaṁ vaḍḍhanti,||
balaṁ gāhenti.|| ||

Te tattha kāyaṁ vaḍḍhetvā balaṁ gāhetvā kussubbhe otaranti.|| ||

Kussubbhe otaritvā mahā-sobbhe otaranti.|| ||

Mahāsobbhe otaritvā kunnadiyo otaranti|| ||

Kunnadiyo otaritvā mahā-nadiyo otaranti.|| ||

Mahānadiyo otaritvā mahā-samuddaṁ sāgaraṁ otaranti.|| ||

Te tattha mahantatthaṁ vepullantaṁ āpajjanti kāyena.|| ||

Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesu.|| ||

Kathañ ca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesu?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesū" ti.|| ||

 

§

 

iii. Amata

"Seyyathā pi bhikkhave, himavantaṁ pabba-tarājaṁ nissāya nāgā kāyaṁ vaḍḍhanti,||
balaṁ gāhenti.|| ||

Te tattha kāyaṁ vaḍḍhetvā balaṁ gāhetvā kussubbhe otaranti.|| ||

Kussubbhe otaritvā mahā-sobbhe otaranti.|| ||

Mahāsobbhe otaritvā kunnadiyo otaranti|| ||

Kunnadiyo otaritvā mahā-nadiyo otaranti.|| ||

Mahānadiyo otaritvā mahā-samuddaṁ sāgaraṁ otaranti.|| ||

Te tattha mahantatthaṁ vepullantaṁ āpajjanti kāyena.|| ||

Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesu.|| ||

Kathañ ca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesu?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesū" ti.|| ||

 

§

 

iv. Nibbāna

"Seyyathā pi bhikkhave, himavantaṁ pabba-tarājaṁ nissāya nāgā kāyaṁ vaḍḍhanti,||
balaṁ gāhenti.|| ||

Te tattha kāyaṁ vaḍḍhetvā balaṁ gāhetvā kussubbhe otaranti.|| ||

Kussubbhe otaritvā mahā-sobbhe otaranti.|| ||

Mahāsobbhe otaritvā kunnadiyo otaranti|| ||

Kunnadiyo otaritvā mahā-nadiyo otaranti.|| ||

Mahānadiyo otaritvā mahā-samuddaṁ sāgaraṁ otaranti.|| ||

Te tattha mahantatthaṁ vepullantaṁ āpajjanti kāyena.|| ||

Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesu.|| ||

Kathañ ca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesu?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesū" ti.|| ||

 


 

Sutta 102

Rukkha Suttaṁ

i. Viveka

[102.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, rukkho pācīna-ninno pācīna poṇo pācīna-pabbhāro.|| ||

So mūle chinno katamena papātena papateyyā" ti?|| ||

"Yena bhante, ninno yena poṇo yena pabbhāro" ti.|| ||

"Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto,||
Nibbāna-ninno hoti||
Nibbāna-poṇo Nibbāna-pabbhāro" ti.|| ||

 

§

 

ii. Rāga-vinaya

"Seyyathā pi bhikkhave, rukkho pācīna-ninno pācīna poṇo pācīna-pabbhāro.|| ||

So mūle chinno katamena papātena papateyyā" ti?|| ||

"Yena bhante, ninno yena poṇo yena pabbhāro" ti.|| ||

"Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto,||
Nibbāna-ninno hoti||
Nibbāna-poṇo Nibbāna-pabbhāro" ti.|| ||

 

§

 

iii. Amata

"Seyyathā pi bhikkhave, rukkho pācīna-ninno pācīna poṇo pācīna-pabbhāro.|| ||

So mūle chinno katamena papātena papateyyā" ti?|| ||

"Yena bhante, ninno yena poṇo yena pabbhāro" ti.|| ||

"Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto,||
Nibbāna-ninno hoti||
Nibbāna-poṇo Nibbāna-pabbhāro" ti.|| ||

 

§

 

iv. Nibbāna

"Seyyathā pi bhikkhave, rukkho pācīna-ninno pācīna poṇo pācīna-pabbhāro.|| ||

So mūle chinno katamena papātena papateyyā" ti?|| ||

"Yena bhante, ninno yena poṇo yena pabbhāro" ti.|| ||

"Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo Nibbāna-pabbhāro?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto,||
Nibbāna-ninno hoti||
Nibbāna-poṇo Nibbāna-pabbhāro" ti.|| ||

 


 

Sutta 103

Kumbha Suttaṁ

i. Viveka

[103.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, kumbho nikkujjo vamat'eva udakaṁ||
no paccāvamati.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
vamat'eva pāpake akusale dhamme||
no paccāvamati.|| ||

Kathañ ca Bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
vamat'eva pāpake akusale dhamme||
no paccāvamati?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto,||
vāmateva pāpake akusale dhamme||
no paccāvamatī ti.|| ||

 

§

 

ii. Rāga-vinaya

"Seyyathā pi bhikkhave, kumbho nikkujjo vamat'eva udakaṁ||
no paccāvamati.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
vamat'eva pāpake akusale dhamme||
no paccāvamati.|| ||

Kathañ ca Bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
vamat'eva pāpake akusale dhamme||
no paccāvamati?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto,||
vāmateva pāpake akusale dhamme||
no paccāvamatī ti.|| ||

 

§

 

iii. Amata

"Seyyathā pi bhikkhave, kumbho nikkujjo vamat'eva udakaṁ||
no paccāvamati.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
vamat'eva pāpake akusale dhamme||
no paccāvamati.|| ||

Kathañ ca Bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
vamat'eva pāpake akusale dhamme||
no paccāvamati?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto,||
vāmateva pāpake akusale dhamme||
no paccāvamatī ti.|| ||

 

§

 

iv. Nibbāna

"Seyyathā pi bhikkhave, kumbho nikkujjo vamat'eva udakaṁ||
no paccāvamati.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
vamat'eva pāpake akusale dhamme||
no paccāvamati.|| ||

Kathañ ca Bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
vamat'eva pāpake akusale dhamme||
no paccāvamati?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto,||
vāmateva pāpake akusale dhamme||
no paccāvamatī ti.|| ||

 


 

Sutta 104

Sūka Suttaṁ

i. Viveka

[104.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, sālisūkaṁ vā||
yavasūkaṁ vā||
sammā paṇihitaṁ hatthena vā||
pāpadena vā||
akkantaṁ hatthaṁ vā||
pādaṁ vā||
chijjhati lohitaṁ vā||
uppādessatī ti.|| ||

Ṭhānam etaṁ vijjati.|| ||

Taṁ kissa hetu?|| ||

Sammā paṇihittatā bhikkhave, sūkassa.|| ||

Evam eva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṁ chijjhati||
vijjaṁ uppādessati||
Nibbānaṁ sacchi-karissatī ti.|| ||

Ṭhānam etaṁ vijjati.|| ||

Taṁ kissa hetu?|| ||

Sammā paṇihittatā bhikkhave diṭṭhiyā.|| ||

Kathañ ca Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṁ bhindati||
vijjaṁ uppādeti||
Nibbānaṁ sacchi-karoti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṁ bhindati||
vijjaṁ uppādeti||
Nibbānaṁ sacchi-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

"Seyyathā pi bhikkhave, sālisūkaṁ vā||
yavasūkaṁ vā||
sammā paṇihitaṁ hatthena vā||
pāpadena vā||
akkantaṁ hatthaṁ vā||
pādaṁ vā||
chijjhati lohitaṁ vā||
uppādessatī ti.|| ||

Ṭhānam etaṁ vijjati.|| ||

Taṁ kissa hetu?|| ||

Sammā paṇihittatā bhikkhave, sūkassa.|| ||

Evam eva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṁ chijjhati||
vijjaṁ uppādessati||
Nibbānaṁ sacchi-karissatī ti.|| ||

Ṭhānam etaṁ vijjati.|| ||

Taṁ kissa hetu?|| ||

Sammā paṇihittatā bhikkhave diṭṭhiyā.|| ||

Kathañ ca Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṁ bhindati||
vijjaṁ uppādeti||
Nibbānaṁ sacchi-karoti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṁ bhindati||
vijjaṁ uppādeti||
Nibbānaṁ sacchi-karotī" ti.|| ||

 

§

 

iii. Amata

"Seyyathā pi bhikkhave, sālisūkaṁ vā||
yavasūkaṁ vā||
sammā paṇihitaṁ hatthena vā||
pāpadena vā||
akkantaṁ hatthaṁ vā||
pādaṁ vā||
chijjhati lohitaṁ vā||
uppādessatī ti.|| ||

Ṭhānam etaṁ vijjati.|| ||

Taṁ kissa hetu?|| ||

Sammā paṇihittatā bhikkhave, sūkassa.|| ||

Evam eva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṁ chijjhati||
vijjaṁ uppādessati||
Nibbānaṁ sacchi-karissatī ti.|| ||

Ṭhānam etaṁ vijjati.|| ||

Taṁ kissa hetu?|| ||

Sammā paṇihittatā bhikkhave diṭṭhiyā.|| ||

Kathañ ca Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṁ bhindati||
vijjaṁ uppādeti||
Nibbānaṁ sacchi-karoti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṁ bhindati||
vijjaṁ uppādeti||
Nibbānaṁ sacchi-karotī" ti.|| ||

 

§

 

iv. Nibbāna

"Seyyathā pi bhikkhave, sālisūkaṁ vā||
yavasūkaṁ vā||
sammā paṇihitaṁ hatthena vā||
pāpadena vā||
akkantaṁ hatthaṁ vā||
pādaṁ vā||
chijjhati lohitaṁ vā||
uppādessatī ti.|| ||

Ṭhānam etaṁ vijjati.|| ||

Taṁ kissa hetu?|| ||

Sammā paṇihittatā bhikkhave, sūkassa.|| ||

Evam eva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṁ chijjhati||
vijjaṁ uppādessati||
Nibbānaṁ sacchi-karissatī ti.|| ||

Ṭhānam etaṁ vijjati.|| ||

Taṁ kissa hetu?|| ||

Sammā paṇihittatā bhikkhave diṭṭhiyā.|| ||

Kathañ ca Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṁ bhindati||
vijjaṁ uppādeti||
Nibbānaṁ sacchi-karoti?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṁ bhindati||
vijjaṁ uppādeti||
Nibbānaṁ sacchi-karotī" ti.|| ||

 


 

Sutta 105

Ākāsa Suttaṁ

i. Viveka

[105.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, ākāse vividhā vātā vāyanti.|| ||

Puratthimā pi vātā vāyanti.|| ||

Pacchimā pi vātā vāyanti.|| ||

Uttarā pi vātā vāyanti.|| ||

Dakkhiṇā pi vātā vāyanti.|| ||

Sarajā pi vātā vāyanti.|| ||

Arajā pi vātā vāyanti.|| ||

Sītā pi vātā vāyanti.|| ||

Uṇhā pi vātā vāyanti.|| ||

Parittā pi vātā vāyanti.|| ||

Adhimattā pi vātā vāyanti.|| ||

Evam eva kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṁ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti;||
pañca pi balāni bhāvanā pāripūriṁ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti.|| ||

Kathañ ca bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṁ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti;||
pañca pi balāni bhāvanā pāripūriṁ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Evaṁ kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṁ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti;||
pañca pi balāni bhāvanā pāripūriṁ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti" ti.|| ||

 

§

 

ii. Rāga-vinaya

"Seyyathā pi bhikkhave, ākāse vividhā vātā vāyanti.|| ||

Puratthimā pi vātā vāyanti.|| ||

Pacchimā pi vātā vāyanti.|| ||

Uttarā pi vātā vāyanti.|| ||

Dakkhiṇā pi vātā vāyanti.|| ||

Sarajā pi vātā vāyanti.|| ||

Arajā pi vātā vāyanti.|| ||

Sītā pi vātā vāyanti.|| ||

Uṇhā pi vātā vāyanti.|| ||

Parittā pi vātā vāyanti.|| ||

Adhimattā pi vātā vāyanti.|| ||

Evam eva kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṁ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti;||
pañca pi balāni bhāvanā pāripūriṁ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti.|| ||

Kathañ ca bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṁ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti;||
pañca pi balāni bhāvanā pāripūriṁ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṁ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti;||
pañca pi balāni bhāvanā pāripūriṁ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti" ti.|| ||

 

§

 

iii. Amata

"Seyyathā pi bhikkhave, ākāse vividhā vātā vāyanti.|| ||

Puratthimā pi vātā vāyanti.|| ||

Pacchimā pi vātā vāyanti.|| ||

Uttarā pi vātā vāyanti.|| ||

Dakkhiṇā pi vātā vāyanti.|| ||

Sarajā pi vātā vāyanti.|| ||

Arajā pi vātā vāyanti.|| ||

Sītā pi vātā vāyanti.|| ||

Uṇhā pi vātā vāyanti.|| ||

Parittā pi vātā vāyanti.|| ||

Adhimattā pi vātā vāyanti.|| ||

Evam eva kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṁ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti;||
pañca pi balāni bhāvanā pāripūriṁ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti.|| ||

Kathañ ca bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṁ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti;||
pañca pi balāni bhāvanā pāripūriṁ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṁ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti;||
pañca pi balāni bhāvanā pāripūriṁ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti" ti.|| ||

 

§

 

iv. Nibbāna

"Seyyathā pi bhikkhave, ākāse vividhā vātā vāyanti.|| ||

Puratthimā pi vātā vāyanti.|| ||

Pacchimā pi vātā vāyanti.|| ||

Uttarā pi vātā vāyanti.|| ||

Dakkhiṇā pi vātā vāyanti.|| ||

Sarajā pi vātā vāyanti.|| ||

Arajā pi vātā vāyanti.|| ||

Sītā pi vātā vāyanti.|| ||

Uṇhā pi vātā vāyanti.|| ||

Parittā pi vātā vāyanti.|| ||

Adhimattā pi vātā vāyanti.|| ||

Evam eva kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṁ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti;||
pañca pi balāni bhāvanā pāripūriṁ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti.|| ||

Kathañ ca bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṁ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti;||
pañca pi balāni bhāvanā pāripūriṁ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṁ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti;||
pañca pi balāni bhāvanā pāripūriṁ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti" ti.|| ||

 


 

Sutta 106

Paṭhama Megha Suttaṁ

i. Viveka

[106.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, gimhānaṁ pacchime māse uggataṁ rajojallaṁ.|| ||

Tam enaṁ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti.|| ||

Kathañ ca bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Evaṁ kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametī" ti.|| ||

 

§

 

ii. Rāga-vinaya

"Seyyathā pi bhikkhave, gimhānaṁ pacchime māse uggataṁ rajojallaṁ.|| ||

Tam enaṁ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti.|| ||

Kathañ ca bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametī" ti.|| ||

 

§

 

iii. Amata

"Seyyathā pi bhikkhave, gimhānaṁ pacchime māse uggataṁ rajojallaṁ.|| ||

Tam enaṁ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti.|| ||

Kathañ ca bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametī" ti.|| ||

 

§

 

iv. Nibbāna

"Seyyathā pi bhikkhave, gimhānaṁ pacchime māse uggataṁ rajojallaṁ.|| ||

Tam enaṁ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti.|| ||

Kathañ ca bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametī" ti.|| ||

 


 

Sutta 107

Dutiya Megha Suttaṁ

i. Viveka

[107.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, uppannaṁ mahā-meghaṁ,||
tam enaṁ mahāvāto antarāy'eva antaradhāpeti vūpasameti.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
uppannuppanne pāpake akusale dhamme antarāy'eva antaradhāpeti, vūpasameti.|| ||

Kathañ ca Bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
uppannuppanne pāpake akusale dhamme antarāy'eva antaradhāpeti, vūpasameti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Evaṁ kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametī" ti.|| ||

 

§

 

ii. Rāga-vinaya

"Seyyathā pi bhikkhave, uppannaṁ mahā-meghaṁ,||
tam enaṁ mahāvāto antarāy'eva antaradhāpeti vūpasameti.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
uppannuppanne pāpake akusale dhamme antarāy'eva antaradhāpeti, vūpasameti.|| ||

Kathañ ca Bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
uppannuppanne pāpake akusale dhamme antarāy'eva antaradhāpeti, vūpasameti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametī" ti.|| ||

 

§

 

iii. Amata

"Seyyathā pi bhikkhave, uppannaṁ mahā-meghaṁ,||
tam enaṁ mahāvāto antarāy'eva antaradhāpeti vūpasameti.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
uppannuppanne pāpake akusale dhamme antarāy'eva antaradhāpeti, vūpasameti.|| ||

Kathañ ca Bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
uppannuppanne pāpake akusale dhamme antarāy'eva antaradhāpeti, vūpasameti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametī" ti.|| ||

 

§

 

iv. Nibbāna

"Seyyathā pi bhikkhave, uppannaṁ mahā-meghaṁ,||
tam enaṁ mahāvāto antarāy'eva antaradhāpeti vūpasameti.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
uppannuppanne pāpake akusale dhamme antarāy'eva antaradhāpeti, vūpasameti.|| ||

Kathañ ca Bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
uppannuppanne pāpake akusale dhamme antarāy'eva antaradhāpeti, vūpasameti?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametī" ti.|| ||

 


 

Sutta 108

Nāvā Suttaṁ

i. Viveka

[108.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, sāmuddikāya nāvāya vetta-bandhana-bandhāya chammāsāni udake pariyātāya hemanatikena thalaṁ ukkhitāya vāt'ātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti pūtikāni bhavanti.|| ||

Evam eva kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
appakasiren'eva saṁyojanāni paṭippassambhanti pūtikāni bhavanti.|| ||

Kathañ ca Bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
appakasiren'eva saṇyejanāni paṭippassambhanti pūtikāni bhavanti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Evaṁ kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
appakasiren'eva saṁyojanāni paṭippassambhanti pūtikāni bhavantī" ti.|| ||

 

§

 

ii. Rāga-vinaya

"Seyyathā pi bhikkhave, sāmuddikāya nāvāya vetta-bandhana-bandhāya chammāsāni udake pariyātāya hemanatikena thalaṁ ukkhitāya vāt'ātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti pūtikāni bhavanti.|| ||

Evam eva kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
appakasiren'eva saṁyojanāni paṭippassambhanti pūtikāni bhavanti.|| ||

Kathañ ca Bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
appakasiren'eva saṇyejanāni paṭippassambhanti pūtikāni bhavanti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
appakasiren'eva saṁyojanāni paṭippassambhanti pūtikāni bhavantī" ti.|| ||

 

§

 

iii. Amata

"Seyyathā pi bhikkhave, sāmuddikāya nāvāya vetta-bandhana-bandhāya chammāsāni udake pariyātāya hemanatikena thalaṁ ukkhitāya vāt'ātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti pūtikāni bhavanti.|| ||

Evam eva kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
appakasiren'eva saṁyojanāni paṭippassambhanti pūtikāni bhavanti.|| ||

Kathañ ca Bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
appakasiren'eva saṇyejanāni paṭippassambhanti pūtikāni bhavanti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
appakasiren'eva saṁyojanāni paṭippassambhanti pūtikāni bhavantī" ti.|| ||

 

§

 

iv. Nibbāna

"Seyyathā pi bhikkhave, sāmuddikāya nāvāya vetta-bandhana-bandhāya chammāsāni udake pariyātāya hemanatikena thalaṁ ukkhitāya vāt'ātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti pūtikāni bhavanti.|| ||

Evam eva kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
appakasiren'eva saṁyojanāni paṭippassambhanti pūtikāni bhavanti.|| ||

Kathañ ca Bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
appakasiren'eva saṇyejanāni paṭippassambhanti pūtikāni bhavanti?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karoto||
appakasiren'eva saṁyojanāni paṭippassambhanti pūtikāni bhavantī" ti.|| ||

 


 

Sutta 109

Āgantuka Suttaṁ

i. Viveka

[109.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, āgantukāgāraṁ,||
tattha puratthimāya disāya āgantvā vāsaṇ kappenti.|| ||

Pacchimāya pi disāya āgantā vā vāsaṇ kappenti.|| ||

Uttarāya pi disāya āgantvā vāsaṇ kappenti.|| ||

Dakkhiṇāya pi āgantvā disāya vāsaṇ kappenti.|| ||

Khattiyā pi āgantvā vāsaṇ kappenti.|| ||

Brāhmaṇā pi āgantvā vāsaṇ kappenti.|| ||

Vessā pi āgantvā vāsaṇ kappenti.|| ||

Suddā pi āgantvā vāsaṇ kappenti.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
ye dhammā abhiññā pariññeyyā||
te dhamme abhiññā parijānāti.|| ||

Ye'dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati.|| ||

Ye'dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā sacchi-karoti.|| ||

Ye'dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti.|| ||

Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā?|| ||

Pañc'upādāna-k-khandhā tissa vacanīyā.|| ||

Katame pañca?|| ||

Seyyath'īdaṁ:|| ||

Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||

Ime kho bhikkhave, dhammā abhiññā pariññeyyā.|| ||

Katame ca bhikkhave, dhammā abhiññā pahātabbā?|| ||

Avijjā ca bhava-taṇhā ca.|| ||

Ime bhikkhave, dhammā abhiññā pahātabbā.|| ||

Katame ca bhikkhave, dhammā abhiññā sacchikātabbā?|| ||

Vijjā ca vimutti ca.|| ||

Ime bhikkhave, dhammā abhiññā sacchikātabbā.|| ||

Katame ca bhikkhave, dhammā abhiññā bhāvetabbā?|| ||

Samatho ca vipassanā ca.|| ||

Ime bhikkhave, dhammā abhiññā bhāvetabbā.|| ||

Kathañ ca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
satta bojjh'aṅge bahulī-karonto||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti;||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati;||
ye dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā-sacchi-karoti;||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Evaṁ kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karonto,||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti;||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati;||
ye dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā-sacchi-karoti;||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti" ti.|| ||

 

§

 

ii. Rāga-vinaya

"Seyyathā pi bhikkhave, āgantukāgāraṁ,||
tattha puratthimāya disāya āgantvā vāsaṇ kappenti.|| ||

Pacchimāya pi disāya āgantā vā vāsaṇ kappenti.|| ||

Uttarāya pi disāya āgantvā vāsaṇ kappenti.|| ||

Dakkhiṇāya pi āgantvā disāya vāsaṇ kappenti.|| ||

Khattiyā pi āgantvā vāsaṇ kappenti.|| ||

Brāhmaṇā pi āgantvā vāsaṇ kappenti.|| ||

Vessā pi āgantvā vāsaṇ kappenti.|| ||

Suddā pi āgantvā vāsaṇ kappenti.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
ye dhammā abhiññā pariññeyyā||
te dhamme abhiññā parijānāti.|| ||

Ye'dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati.|| ||

Ye'dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā sacchi-karoti.|| ||

Ye'dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti.|| ||

Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā?|| ||

Pañc'upādāna-k-khandhā tissa vacanīyā.|| ||

Katame pañca?|| ||

Seyyath'īdaṁ:|| ||

Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||

Ime kho bhikkhave, dhammā abhiññā pariññeyyā.|| ||

Katame ca bhikkhave, dhammā abhiññā pahātabbā?|| ||

Avijjā ca bhava-taṇhā ca.|| ||

Ime bhikkhave, dhammā abhiññā pahātabbā.|| ||

Katame ca bhikkhave, dhammā abhiññā sacchikātabbā?|| ||

Vijjā ca vimutti ca.|| ||

Ime bhikkhave, dhammā abhiññā sacchikātabbā.|| ||

Katame ca bhikkhave, dhammā abhiññā bhāvetabbā?|| ||

Samatho ca vipassanā ca.|| ||

Ime bhikkhave, dhammā abhiññā bhāvetabbā.|| ||

Kathañ ca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
satta bojjh'aṅge bahulī-karonto||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti;||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati;||
ye dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā-sacchi-karoti;||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karonto,||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti;||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati;||
ye dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā-sacchi-karoti;||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti" ti.|| ||

 

§

 

iii. Amata

"Seyyathā pi bhikkhave, āgantukāgāraṁ,||
tattha puratthimāya disāya āgantvā vāsaṇ kappenti.|| ||

Pacchimāya pi disāya āgantā vā vāsaṇ kappenti.|| ||

Uttarāya pi disāya āgantvā vāsaṇ kappenti.|| ||

Dakkhiṇāya pi āgantvā disāya vāsaṇ kappenti.|| ||

Khattiyā pi āgantvā vāsaṇ kappenti.|| ||

Brāhmaṇā pi āgantvā vāsaṇ kappenti.|| ||

Vessā pi āgantvā vāsaṇ kappenti.|| ||

Suddā pi āgantvā vāsaṇ kappenti.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
ye dhammā abhiññā pariññeyyā||
te dhamme abhiññā parijānāti.|| ||

Ye'dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati.|| ||

Ye'dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā sacchi-karoti.|| ||

Ye'dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti.|| ||

Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā?|| ||

Pañc'upādāna-k-khandhā tissa vacanīyā.|| ||

Katame pañca?|| ||

Seyyath'īdaṁ:|| ||

Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||

Ime kho bhikkhave, dhammā abhiññā pariññeyyā.|| ||

Katame ca bhikkhave, dhammā abhiññā pahātabbā?|| ||

Avijjā ca bhava-taṇhā ca.|| ||

Ime bhikkhave, dhammā abhiññā pahātabbā.|| ||

Katame ca bhikkhave, dhammā abhiññā sacchikātabbā?|| ||

Vijjā ca vimutti ca.|| ||

Ime bhikkhave, dhammā abhiññā sacchikātabbā.|| ||

Katame ca bhikkhave, dhammā abhiññā bhāvetabbā?|| ||

Samatho ca vipassanā ca.|| ||

Ime bhikkhave, dhammā abhiññā bhāvetabbā.|| ||

Kathañ ca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
satta bojjh'aṅge bahulī-karonto||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti;||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati;||
ye dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā-sacchi-karoti;||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karonto,||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti;||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati;||
ye dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā-sacchi-karoti;||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti" ti.|| ||

 

§

 

iv. Nibbāna

"Seyyathā pi bhikkhave, āgantukāgāraṁ,||
tattha puratthimāya disāya āgantvā vāsaṇ kappenti.|| ||

Pacchimāya pi disāya āgantā vā vāsaṇ kappenti.|| ||

Uttarāya pi disāya āgantvā vāsaṇ kappenti.|| ||

Dakkhiṇāya pi āgantvā disāya vāsaṇ kappenti.|| ||

Khattiyā pi āgantvā vāsaṇ kappenti.|| ||

Brāhmaṇā pi āgantvā vāsaṇ kappenti.|| ||

Vessā pi āgantvā vāsaṇ kappenti.|| ||

Suddā pi āgantvā vāsaṇ kappenti.|| ||

Evam eva kho bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
ye dhammā abhiññā pariññeyyā||
te dhamme abhiññā parijānāti.|| ||

Ye'dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati.|| ||

Ye'dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā sacchi-karoti.|| ||

Ye'dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti.|| ||

Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā?|| ||

Pañc'upādāna-k-khandhā tissa vacanīyā.|| ||

Katame pañca?|| ||

Seyyath'īdaṁ:|| ||

Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||

Ime kho bhikkhave, dhammā abhiññā pariññeyyā.|| ||

Katame ca bhikkhave, dhammā abhiññā pahātabbā?|| ||

Avijjā ca bhava-taṇhā ca.|| ||

Ime bhikkhave, dhammā abhiññā pahātabbā.|| ||

Katame ca bhikkhave, dhammā abhiññā sacchikātabbā?|| ||

Vijjā ca vimutti ca.|| ||

Ime bhikkhave, dhammā abhiññā sacchikātabbā.|| ||

Katame ca bhikkhave, dhammā abhiññā bhāvetabbā?|| ||

Samatho ca vipassanā ca.|| ||

Ime bhikkhave, dhammā abhiññā bhāvetabbā.|| ||

Kathañ ca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
satta bojjh'aṅge bahulī-karonto||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti;||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati;||
ye dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā-sacchi-karoti;||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhuno satta bojjh'aṅge bhāvayato||
satta bojjh'aṅge bahulī-karonto,||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti;||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati;||
ye dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā-sacchi-karoti;||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti" ti.|| ||

 


 

Sutta 110

Nadī Suttaṁ

i. Viveka

[110.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi, bhikkhave, Gaṅgā nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Atha mahā janakāyo āgaccheyya,||
kuddāla-piṭakaṁ ādāya mayaṁ imaṁ Gaṅgānadiṁ||
pacchā-ninnaṁ karissāma||
pacchā-poṇaṁ||
pacchā-pabbhāran ti.|| ||

Taṁ kim maññatha bhikkhave?|| ||

Api nu so mahā janakāyo taṁ Gaṅgānadiṁ pacchā-ninnaṁ kareyya||
pacchā-poṇaṁ pacchā-pabbhāran" ti?|| ||

"No h'etaṁ bhante.|| ||

Taṁ kissa hetu?|| ||

Gaṅgā bhante, nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Na sukarā pacchā-ninnaṁ kātuṁ||
pacchā-poṇaṁ||
pacchā-pabbhāraṁ.|| ||

Yāvadeva ca pana so mahā janakāyo kilamathassa||
vighātassa||
bhāgī assā" ti.|| ||

Evam eva kho bhikkhave, bhikkhuṁ satta bojjh'aṅge bhāventaṁ||
satta bojjh'aṅge bahulī-karontaṁ||
rājāno vā||
rāja-mahāmattā vā||
mittā vā||
amaccā vā||
ñātī vā||
sālohitā vā||
bhogehi abhihaṭṭhuṁ pavāreyyuṁ.|| ||

Ehambho purisa, kiṁ te ime kāsāvā anudahanti.|| ||

Kiṁ muṇḍo kapālam anusañcarasi.|| ||

'Ehi hīnā-yāvattitvā bhoge ca bhuñjassu,||
puññāni ca karohī' ti.|| ||

So vata bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
sikkhaṁ paccakkhāya hīnāy-āvatteyyāti.|| ||

Netaṁ ṭhānaṁ vijjati.|| ||

Taṁ kissa hetu?|| ||

Yaṁ hi taṁ bhikkhave, cittaṁ dīgha-rattaṁ viveka-ninnaṁ||
viveka-poṇaṁ||
viveka-pabbhāraṁ.|| ||

Taṁ vata hīnāyā-vattissatī ti n'etaṁ ṭhānaṁ vijjati.|| ||

Kathañ ca bhikkhave, bhikkhu satta bojjh'aṅge bhāveti||
satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu satta bojjh'aṅge bhāveti||
satta bojjh'aṅge bahulī-karoti" ti.|| ||

 

§

 

ii. Rāga-vinaya

"Seyyathā pi, bhikkhave, Gaṅgā nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Atha mahā janakāyo āgaccheyya,||
kuddāla-piṭakaṁ ādāya mayaṁ imaṁ Gaṅgānadiṁ||
pacchā-ninnaṁ karissāma||
pacchā-poṇaṁ||
pacchā-pabbhāran ti.|| ||

Taṁ kim maññatha bhikkhave?|| ||

Api nu so mahā janakāyo taṁ Gaṅgānadiṁ pacchā-ninnaṁ kareyya||
pacchā-poṇaṁ pacchā-pabbhāran" ti?|| ||

"No h'etaṁ bhante.|| ||

Taṁ kissa hetu?|| ||

Gaṅgā bhante, nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Na sukarā pacchā-ninnaṁ kātuṁ||
pacchā-poṇaṁ||
pacchā-pabbhāraṁ.|| ||

Yāvadeva ca pana so mahā janakāyo kilamathassa||
vighātassa||
bhāgī assā" ti.|| ||

Evam eva kho bhikkhave, bhikkhuṁ satta bojjh'aṅge bhāventaṁ||
satta bojjh'aṅge bahulī-karontaṁ||
rājāno vā||
rāja-mahāmattā vā||
mittā vā||
amaccā vā||
ñātī vā||
sālohitā vā||
bhogehi abhihaṭṭhuṁ pavāreyyuṁ.|| ||

Ehambho purisa, kiṁ te ime kāsāvā anudahanti.|| ||

Kiṁ muṇḍo kapālam anusañcarasi.|| ||

'Ehi hīnā-yāvattitvā bhoge ca bhuñjassu,||
puññāni ca karohī' ti.|| ||

So vata bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
sikkhaṁ paccakkhāya hīnāy-āvatteyyāti.|| ||

Netaṁ ṭhānaṁ vijjati.|| ||

Taṁ kissa hetu?|| ||

Yaṁ hi taṁ bhikkhave, cittaṁ dīgha-rattaṁ viveka-ninnaṁ||
viveka-poṇaṁ||
viveka-pabbhāraṁ.|| ||

Taṁ vata hīnāyā-vattissatī ti n'etaṁ ṭhānaṁ vijjati.|| ||

Kathañ ca bhikkhave, bhikkhu satta bojjh'aṅge bhāveti||
satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu satta bojjh'aṅge bhāveti||
satta bojjh'aṅge bahulī-karoti" ti.|| ||

 

§

 

iii. Amata

"Seyyathā pi, bhikkhave, Gaṅgā nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Atha mahā janakāyo āgaccheyya,||
kuddāla-piṭakaṁ ādāya mayaṁ imaṁ Gaṅgānadiṁ||
pacchā-ninnaṁ karissāma||
pacchā-poṇaṁ||
pacchā-pabbhāran ti.|| ||

Taṁ kim maññatha bhikkhave?|| ||

Api nu so mahā janakāyo taṁ Gaṅgānadiṁ pacchā-ninnaṁ kareyya||
pacchā-poṇaṁ pacchā-pabbhāran" ti?|| ||

"No h'etaṁ bhante.|| ||

Taṁ kissa hetu?|| ||

Gaṅgā bhante, nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Na sukarā pacchā-ninnaṁ kātuṁ||
pacchā-poṇaṁ||
pacchā-pabbhāraṁ.|| ||

Yāvadeva ca pana so mahā janakāyo kilamathassa||
vighātassa||
bhāgī assā" ti.|| ||

Evam eva kho bhikkhave, bhikkhuṁ satta bojjh'aṅge bhāventaṁ||
satta bojjh'aṅge bahulī-karontaṁ||
rājāno vā||
rāja-mahāmattā vā||
mittā vā||
amaccā vā||
ñātī vā||
sālohitā vā||
bhogehi abhihaṭṭhuṁ pavāreyyuṁ.|| ||

Ehambho purisa, kiṁ te ime kāsāvā anudahanti.|| ||

Kiṁ muṇḍo kapālam anusañcarasi.|| ||

'Ehi hīnā-yāvattitvā bhoge ca bhuñjassu,||
puññāni ca karohī' ti.|| ||

So vata bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
sikkhaṁ paccakkhāya hīnāy-āvatteyyāti.|| ||

Netaṁ ṭhānaṁ vijjati.|| ||

Taṁ kissa hetu?|| ||

Yaṁ hi taṁ bhikkhave, cittaṁ dīgha-rattaṁ viveka-ninnaṁ||
viveka-poṇaṁ||
viveka-pabbhāraṁ.|| ||

Taṁ vata hīnāyā-vattissatī ti n'etaṁ ṭhānaṁ vijjati.|| ||

Kathañ ca bhikkhave, bhikkhu satta bojjh'aṅge bhāveti||
satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu satta bojjh'aṅge bhāveti||
satta bojjh'aṅge bahulī-karoti" ti.|| ||

 

§

 

iv. Nibbāna

"Seyyathā pi, bhikkhave, Gaṅgā nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Atha mahā janakāyo āgaccheyya,||
kuddāla-piṭakaṁ ādāya mayaṁ imaṁ Gaṅgānadiṁ||
pacchā-ninnaṁ karissāma||
pacchā-poṇaṁ||
pacchā-pabbhāran ti.|| ||

Taṁ kim maññatha bhikkhave?|| ||

Api nu so mahā janakāyo taṁ Gaṅgānadiṁ pacchā-ninnaṁ kareyya||
pacchā-poṇaṁ pacchā-pabbhāran" ti?|| ||

"No h'etaṁ bhante.|| ||

Taṁ kissa hetu?|| ||

Gaṅgā bhante, nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Na sukarā pacchā-ninnaṁ kātuṁ||
pacchā-poṇaṁ||
pacchā-pabbhāraṁ.|| ||

Yāvadeva ca pana so mahā janakāyo kilamathassa||
vighātassa||
bhāgī assā" ti.|| ||

Evam eva kho bhikkhave, bhikkhuṁ satta bojjh'aṅge bhāventaṁ||
satta bojjh'aṅge bahulī-karontaṁ||
rājāno vā||
rāja-mahāmattā vā||
mittā vā||
amaccā vā||
ñātī vā||
sālohitā vā||
bhogehi abhihaṭṭhuṁ pavāreyyuṁ.|| ||

Ehambho purisa, kiṁ te ime kāsāvā anudahanti.|| ||

Kiṁ muṇḍo kapālam anusañcarasi.|| ||

'Ehi hīnā-yāvattitvā bhoge ca bhuñjassu,||
puññāni ca karohī' ti.|| ||

So vata bhikkhave, bhikkhu satta bojjh'aṅge bhāvento||
satta bojjh'aṅge bahulī-karonto||
sikkhaṁ paccakkhāya hīnāy-āvatteyyāti.|| ||

Netaṁ ṭhānaṁ vijjati.|| ||

Taṁ kissa hetu?|| ||

Yaṁ hi taṁ bhikkhave, cittaṁ dīgha-rattaṁ viveka-ninnaṁ||
viveka-poṇaṁ||
viveka-pabbhāraṁ.|| ||

Taṁ vata hīnāyā-vattissatī ti n'etaṁ ṭhānaṁ vijjati.|| ||

Kathañ ca bhikkhave, bhikkhu satta bojjh'aṅge bhāveti||
satta bojjh'aṅge bahulī-karoti?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu satta bojjh'aṅge bhāveti||
satta bojjh'aṅge bahulī-karoti" ti.|| ||


Contact:
E-mail
Copyright Statement