Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
12. Esana Vagga
Suttas 111-120
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 111
Esanā Suttaṁ
I. Abhiññā
[111.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tisso imā bhikkhave esanā.|| ||
Katamā tisso?|| ||
Kām'esanā||
bhav'esanā||
brahma-cariy'esanā.|| ||
Imā kho bhikkhave tisso esanā.|| ||
Imāsaṇ kho bhikkhave tissannaṁ esanānaṁ abhiññāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
II. Pariññā
"Tisso imā bhikkhave esanā.|| ||
Katamā tisso?|| ||
Kām'esanā||
bhav'esanā||
brahma-cariy'esanā.|| ||
Imā kho bhikkhave tisso esanā.|| ||
Imāsaṇ kho bhikkhave tissannaṁ esanānaṁ pariññāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
III. Parikkhaya
"Tisso imā bhikkhave esanā.|| ||
Katamā tisso?|| ||
Kām'esanā||
bhav'esanā||
brahma-cariy'esanā.|| ||
Imā kho bhikkhave tisso esanā.|| ||
Imāsaṇ kho bhikkhave tissannaṁ esanānaṁ parikkhayāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
IV. Pahāna
"Tisso imā bhikkhave esanā.|| ||
Katamā tisso?|| ||
Kām'esanā||
bhav'esanā||
brahma-cariy'esanā.|| ||
Imā kho bhikkhave tisso esanā.|| ||
Imāsaṇ kho bhikkhave tissannaṁ esanānaṁ pahānāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
§
Sutta 112
Vidhā Suttaṁ
I. Abhiññā
[112.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tisso imā bhikkhave, vidhā.|| ||
Katamā tisso?|| ||
'Seyyo ham asmī' ti vidhā,||
'Sadiso ham asmī' ti vidhā,||
'hīno ham asmī' ti vidhā.|| ||
Imā kho bhikkhave, tisso vidhā.|| ||
Imāsaṇ kho bhikkhave, tissannaṁ vidhānaṁ abhiññāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
II. Pariññā
"Tisso imā bhikkhave, vidhā.|| ||
Katamā tisso?|| ||
'Seyyo ham asmī' ti vidhā,||
'Sadiso ham asmī' ti vidhā,||
'hīno ham asmī' ti vidhā.|| ||
Imā kho bhikkhave, tisso vidhā.|| ||
Imāsaṇ kho bhikkhave, tissannaṁ vidhānaṁ pariññāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
III. Parikkhaya
"Tisso imā bhikkhave, vidhā.|| ||
Katamā tisso?|| ||
'Seyyo ham asmī' ti vidhā,||
'Sadiso ham asmī' ti vidhā,||
'hīno ham asmī' ti vidhā.|| ||
Imā kho bhikkhave, tisso vidhā.|| ||
Imāsaṇ kho bhikkhave, tissannaṁ vidhānaṁ parikkhayāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
IV. Pahāna
"Tisso imā bhikkhave, vidhā.|| ||
Katamā tisso?|| ||
'Seyyo ham asmī' ti vidhā,||
'Sadiso ham asmī' ti vidhā,||
'hīno ham asmī' ti vidhā.|| ||
Imā kho bhikkhave, tisso vidhā.|| ||
Imāsaṇ kho bhikkhave, tissannaṁ vidhānaṁ pahānāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
§
Sutta 113
Āsava Suttaṁ
I. Abhiññā
[113.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tayo me bhikkhave, āsavā.|| ||
Katame tayo?|| ||
Kām'āsavo||
bhav'āsavo||
avijj-ā-savo.|| ||
Ime kho bhikkhave, tayo āsavā.|| ||
Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ abhiññāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
II. Pariññā
"Tayo me bhikkhave, āsavā.|| ||
Katame tayo?|| ||
Kām'āsavo||
bhav'āsavo||
avijj-ā-savo.|| ||
Ime kho bhikkhave, tayo āsavā.|| ||
Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ pariññāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
III. Parikkhaya
"Tayo me bhikkhave, āsavā.|| ||
Katame tayo?|| ||
Kām'āsavo||
bhav'āsavo||
avijj-ā-savo.|| ||
Ime kho bhikkhave, tayo āsavā.|| ||
Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ parikkhayāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
IV. Pahāna
"Tayo me bhikkhave, āsavā.|| ||
Katame tayo?|| ||
Kām'āsavo||
bhav'āsavo||
avijj-ā-savo.|| ||
Ime kho bhikkhave, tayo āsavā.|| ||
Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ pahānāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
§
Sutta 114
Bhava Suttaṁ
I. Abhiññā
[114.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tayo me bhikkhave, bhavā.|| ||
Katame tayo?|| ||
Kāma-bhavo||
rūpa-bhavo||
arūpa-bhavo.|| ||
Ime kho bhikkhave, tayo bhavā.|| ||
Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ abhiññāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
II. Pariññā
"Tayo me bhikkhave, bhavā.|| ||
Katame tayo?|| ||
Kāma-bhavo||
rūpa-bhavo||
arūpa-bhavo.|| ||
Ime kho bhikkhave, tayo bhavā.|| ||
Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ pariññāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
III. Parikkhaya
"Tayo me bhikkhave, bhavā.|| ||
Katame tayo?|| ||
Kāma-bhavo||
rūpa-bhavo||
arūpa-bhavo.|| ||
Ime kho bhikkhave, tayo bhavā.|| ||
Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ parikkhayāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
IV. Pahāna
"Tayo me bhikkhave, bhavā.|| ||
Katame tayo?|| ||
Kāma-bhavo||
rūpa-bhavo||
arūpa-bhavo.|| ||
Ime kho bhikkhave, tayo bhavā.|| ||
Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ pahānāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
§
Sutta 115
Dukkhatā Suttaṁ
I. Abhiññā
[115.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tisso imā bhikkhave, dukkhatā.|| ||
Katamā tisso?|| ||
Dukkha-dukkhatā||
saṅkhāra-dukkhatā||
vipariṇāma-dukkhatā.|| ||
Imā kho bhikkhave, tisso dukkhatā.|| ||
Imāsaṇ kho bhikkhave tissannaṁ dukkhatānaṁ abhiññāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
II. Pariññā
"Tayo me bhikkhave, bhavā.|| ||
Katame tayo?|| ||
Kāma-bhavo||
rūpa-bhavo||
arūpa-bhavo.|| ||
Ime kho bhikkhave, tayo bhavā.|| ||
Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ pariññāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
III. Parikkhaya
"Tisso imā bhikkhave, dukkhatā.|| ||
Katamā tisso?|| ||
Dukkha-dukkhatā||
saṅkhāra-dukkhatā||
vipariṇāma-dukkhatā.|| ||
Imā kho bhikkhave, tisso dukkhatā.|| ||
Imāsaṇ kho bhikkhave tissannaṁ dukkhatānaṁ parikkhayāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
IV. Pahāna
"Tayo me bhikkhave, bhavā.|| ||
Katame tayo?|| ||
Kāma-bhavo||
rūpa-bhavo||
arūpa-bhavo.|| ||
Ime kho bhikkhave, tayo bhavā.|| ||
Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ pahānāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
§
Sutta 116
Khilā Suttaṁ
I. Abhiññā
[116.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tayo me bhikkhave, khīlā.|| ||
Katame tayo?|| ||
Rāgo khīlo||
doso khīlo||
moho khīlo.|| ||
Ime kho bhikkhave, tayo khīlā.|| ||
Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ abhiññāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
II. Pariññā
"Tayo me bhikkhave, khīlā.|| ||
Katame tayo?|| ||
Rāgo khīlo||
doso khīlo||
moho khīlo.|| ||
Ime kho bhikkhave, tayo khīlā.|| ||
Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pariññāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
III. Parikkhaya
"Tayo me bhikkhave, khīlā.|| ||
Katame tayo?|| ||
Rāgo khīlo||
doso khīlo||
moho khīlo.|| ||
Ime kho bhikkhave, tayo khīlā.|| ||
Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ parikkhayāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
IV. Pahāna
"Tayo me bhikkhave, khīlā.|| ||
Katame tayo?|| ||
Rāgo khīlo||
doso khīlo||
moho khīlo.|| ||
Ime kho bhikkhave, tayo khīlā.|| ||
Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pahānāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
§
Sutta 117
Mala Suttaṁ
I. Abhiññā
[117.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tīṇimāni bhikkhave, malāni.|| ||
Katamāni tīṇi?|| ||
Rāgo malaṁ||
doso malaṁ||
moho malaṁ.|| ||
Imāni kho bhikkhave, tīṇi malāni.|| ||
Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ abhiññāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
II. Pariññā
"Tīṇimāni bhikkhave, malāni.|| ||
Katamāni tīṇi?|| ||
Rāgo malaṁ||
doso malaṁ||
moho malaṁ.|| ||
Imāni kho bhikkhave, tīṇi malāni.|| ||
Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ pariññāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
III. Parikkhaya
"Tīṇimāni bhikkhave, malāni.|| ||
Katamāni tīṇi?|| ||
Rāgo malaṁ||
doso malaṁ||
moho malaṁ.|| ||
Imāni kho bhikkhave, tīṇi malāni.|| ||
Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ parikkhayāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
IV. Pahāna
"Tīṇimāni bhikkhave, malāni.|| ||
Katamāni tīṇi?|| ||
Rāgo malaṁ||
doso malaṁ||
moho malaṁ.|| ||
Imāni kho bhikkhave, tīṇi malāni.|| ||
Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ pahānāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
§
Sutta 118
Nighā Suttaṁ
I. Abhiññā
[118.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tayome bhikkhave, nīghā.|| ||
Katame tayo?|| ||
Rāgo nīgho||
doso nīgho||
moho nīgho.|| ||
Ime kho bhikkhave, tayo nīghā.|| ||
Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ abhiññāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
II. Pariññā
"Tayome bhikkhave, nīghā.|| ||
Katame tayo?|| ||
Rāgo nīgho||
doso nīgho||
moho nīgho.|| ||
Ime kho bhikkhave, tayo nīghā.|| ||
Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pariññāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
III. Parikkhaya
"Tayome bhikkhave, nīghā.|| ||
Katame tayo?|| ||
Rāgo nīgho||
doso nīgho||
moho nīgho.|| ||
Ime kho bhikkhave, tayo nīghā.|| ||
Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ parikkhayāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
IV. Pahāna
"Tayome bhikkhave, nīghā.|| ||
Katame tayo?|| ||
Rāgo nīgho||
doso nīgho||
moho nīgho.|| ||
Ime kho bhikkhave, tayo nīghā.|| ||
Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pahānāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
§
Sutta 119
Vedanā Suttaṁ
I. Abhiññā
[119.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tisso imā bhikkhave, vedanā.|| ||
Katamā tisso?|| ||
Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||
Ime kho bhikkhave, tisso vedanā.|| ||
Imāsaṇ kho bhikkhave, tissannaṁ vedanānaṁ abhiññāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
II. Pariññā
"Tisso imā bhikkhave, vedanā.|| ||
Katamā tisso?|| ||
Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||
Ime kho bhikkhave, tisso vedanā.|| ||
Imāsaṇ kho bhikkhave, tissannaṁ vedanānaṁ pariññāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
III. Parikkhaya
"Tisso imā bhikkhave, vedanā.|| ||
Katamā tisso?|| ||
Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||
Ime kho bhikkhave, tisso vedanā.|| ||
Imāsaṇ kho bhikkhave, tissannaṁ vedanānaṁ parikkhayāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
IV. Pahāna
"Tisso imā bhikkhave, vedanā.|| ||
Katamā tisso?|| ||
Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||
Ime kho bhikkhave, tisso vedanā.|| ||
Imāsaṇ kho bhikkhave, tissannaṁ vedanānaṁ pahānāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
§
Sutta 120
Taṇhā Suttaṁ
I. Abhiññā
[120.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tisso imā bhikkhave, taṇhā.|| ||
Katamā tisso?|| ||
Kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||
Imā kho bhikkhave, tisso taṇhā.|| ||
Imāsaṇ kho bhikkhave, tissannaṁ taṇhānaṁ abhiññāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
II. Pariññā
"Tisso imā bhikkhave, taṇhā.|| ||
Katamā tisso?|| ||
Kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||
Imā kho bhikkhave, tisso taṇhā.|| ||
Imāsaṇ kho bhikkhave, tissannaṁ taṇhānaṁ pariññāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
III. Parikkhaya
"Tisso imā bhikkhave, taṇhā.|| ||
Katamā tisso?|| ||
Kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||
Imā kho bhikkhave, tisso taṇhā.|| ||
Imāsaṇ kho bhikkhave, tissannaṁ taṇhānaṁ parikkhayāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
IV. Pahāna
"Tisso imā bhikkhave, taṇhā.|| ||
Katamā tisso?|| ||
Kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||
Imā kho bhikkhave, tisso taṇhā.|| ||
Imāsaṇ kho bhikkhave, tissannaṁ taṇhānaṁ pahānāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
§
Sutta 120.2
Tasinā Suttaṁ
I. Abhiññā
[120.2.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tisso imā bhikkhave, tasinā.|| ||
Katamā tisso?|| ||
Kāma-tasinā||
bhava-tasinā||
vibhava-tasinā.|| ||
Imā kho bhikkhave, tisso tasinā.|| ||
Imāsaṇ kho bhikkhave, tissannaṁ tasinānaṁ abhiññāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
II. Pariññā
"Tisso imā bhikkhave, taṇhā.|| ||
Katamā tisso?|| ||
Kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||
Imā kho bhikkhave, tisso taṇhā.|| ||
Imāsaṇ kho bhikkhave, tissannaṁ tasinānaṁ pariññāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
III. Parikkhaya
"Tisso imā bhikkhave, taṇhā.|| ||
Katamā tisso?|| ||
Kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||
Imā kho bhikkhave, tisso taṇhā.|| ||
Imāsaṇ kho bhikkhave, tissannaṁ tasinānaṁ parikkhayāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
IV. Pahāna
"Tisso imā bhikkhave, taṇhā.|| ||
Katamā tisso?|| ||
Kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||
Imā kho bhikkhave, tisso taṇhā.|| ||
Imāsaṇ kho bhikkhave, tissannaṁ tasinānaṁ pahānāya||
satta bojjh'aṅge bhāvetabbo.|| ||
Katamo satta bojjh'aṅge?|| ||
Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||