Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
1. Ambapāli Vagga

Sutta 3

Bhikkhu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[142]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṅkhittena Dhammaṃ desetu||
yam ahaṃ Bhagavato Dhammaṃ sutvā||
eko||
[143] vūpakaṭṭho||
appamatto||
ātāpī||
pahit'atto vihareyyan" ti.|| ||

"Evam eva pan'idh'ekacce mogha-purisā mañ'c'eva ajjhesanti Dhamme||
ca bhāsite||
mam eva anubandhitabbaṃ maññanatī" ti!|| ||

"Desetu me bhante!

Bhagavā saṅkhittena Dhammaṃ,||
desetu Sugato saṅakhittena Dhammaṃ.|| ||

App eva nāmahaṃ Bhagavato||
bhāsitassa atthaṃ ājāneyyaṃ,||
app eva nāmahaṃ Bhagavato||
bhāsitassa dāyādo assan" ti.|| ||

"Tasmātiha tvaṃ bhikkhu ādim eva visodhehi kusalesu dhammesu.|| ||

Ko ca ādi kusalānaṃ dhammānaṃ?|| ||

Sīlañ ca su-visuddhaṃ,||
diṭṭhi ca ujukā.|| ||

Yato kho te bhikkhu, sīlaṃ su-visuddhaṃ bhavissati,||
diṭṭhi ca ujukā,||
tato tvaṃ bhikkhu,||
sīlaṃ nissāya||
sīle patiṭṭhāya||
cattāro sati-paṭṭhāne||
tividhena bhaveyyāsi.|| ||

Katame cattāro?|| ||

Idha tvaṃ bhikkhu ajjhattaṃ kāye kāy'ānupassī viharāhi||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Babhiddhā kāye kāy'ānupassī viharāhi||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ajjhatta-bahiddhā kāye kāy'ānupassī viharāhi||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ajjhattaṃ vedanāsu vedan'ānupassī viharāhi||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Bahiddhā vedanāsu vedan'ānupassī viharāhi||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ajjhatta-bahiddhā vedanāsu vedan'ānupassī viharāhi||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ajjhattaṃ citte citt'ānupassī viharāhi||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Bahiddhā citte citt'ānupassī viharāhi||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ajjhatta-bahiddhā citte citt'ānupassī viharāhi||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ajjhattaṃ dhammesu Dhamm'ānupassī viharāhi||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Bahiddhā dhammesu Dhamm'ānupassī viharāhi||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ajjhatta-bahiddhā dhammesu Dhamm'ānupassī viharāhi||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Yato kho tvaṃ bhikkhu sīlaṃ nissāya||
sīle patiṭṭhāya||
ime cattāro sati-paṭṭhāne||
evaṃ tividhena bhāvessasi,||
tato tuyhaṃ bhikkhu,||
yā ratti vā divaso vā||
āgamissati||
vuddhi yeva||
pāṭikaṅkhā kusalesu dhammesu||
no parihānī" ti.|| ||

 

§

 

Atha kho so bhikkhu Bhagavato bhāsitaṃ abhinan'ditvā [144] anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā" ti abhiññāsi.|| ||

Aññataro ca pana so bhikkhu arahataṃ ahosī.|| ||

 


Contact:
E-mail
Copyright Statement