Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṁyutta
1. Ambapāli Vagga

Sutta 4

Sālā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[144]

[1][pts][bodh][olds][than] Evam me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Kosalesu viharati Sālāyaṁ brāhmaṇa-gāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Ye te bhikkhave, bhikkhū navā||
acira-pabba-jitā||
adhunā-gatā||
imaṁ Dhamma-Vinayaṁ,||
te vo bhikkhave, bhikkhū catunnaṁ sati-paṭṭhānānaṁ bhāvanāya||
sam-ā-dapetabbā,||
nivesetabbā||
patipaṭṭhāpetabbā.|| ||

Katamesaṇ catunnaṁ?|| ||

'Etha tumhe āvuso, kāye kāy'ānupassino viharatha,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
kāyassa yathā-bhūtaṁ ñāṇāya.|| ||

Vedanāsu vedan'ānupassino viharatha,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
vedanānaṁ yathā-bhūtaṁ ñāṇāya.|| ||

Citte citt'ānupassino viharatha,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
cittassa yathā-bhūtaṁ ñāṇāya.|| ||

Dhammesu Dhamm'ānupassino viharatha,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
dhammānaṁ yathā-bhūtaṁ ñāṇāya.|| ||

 

§

 

[145] Ye pi te bhikkhave, bhikkhū sekhā||
appattamānasā anuttaraṁ yoga-k-khemaṁ patthayamānā viharanti.|| ||

Te pi kāye kāy'ānupassino viharanti,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
kāyassa pariññāya.|| ||

Vedanāsu vedan'ānupassino viharanti,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
vedanānaṁ pariññāya.|| ||

Citte citt'ānupassino viharanti,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
cittassa pariññāya.|| ||

Dhammesu Dhamm'ānupassino viharanti,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
dhammānaṁ pariññāya.|| ||

 

§

 

Ye pi te bhikkhave, bhikkhu Arahanto khīṇ'āsavā vusitavanto kata-karaṇīyā ohita-bhārā anuppatta-sadatthā parikkhīṇa-bhava-saṁyojanā samma-d-aññā-vimuttā.|| ||

Te pi kāye kāy'ānupassino viharanti,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
kāyena visaṁyuttā.|| ||

Vedanāsu vedan'ānupassino viharanti,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
vedanāhi visaṁyuttā.|| ||

Citte citt'ānupassino viharanti,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
cittena visaṁyuttā.|| ||

Dhammesu Dhamm'ānupassino viharanti,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
dhammehi visaṁyuttā.|| ||

 

§

 

Ye pi te bhikkhave, bhikkhu navā||
acira-pabba-jitā||
adhunā-gatā||
imaṁ Dhamma-Vinayaṁ,||
te vo bhikkhave, bhikkhū||
imesaṇ catunnaṁ sati-paṭṭhānaṁ bhāvanāya||
sam-ā-dapetabbā||
nivesetabbā||
patiṭṭhāpetabbā" ti.|| ||

 


Contact:
E-mail
Copyright Statement