Saṁyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṁyutta
1. Ambapāli Vagga
Sutta 4
Sālā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][olds][than] Evam me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Kosalesu viharati Sālāyaṁ brāhmaṇa-gāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Ye te bhikkhave, bhikkhū navā||
acira-pabba-jitā||
adhunā-gatā||
imaṁ Dhamma-Vinayaṁ,||
te vo bhikkhave, bhikkhū catunnaṁ sati-paṭṭhānānaṁ bhāvanāya||
sam-ā-dapetabbā,||
nivesetabbā||
patipaṭṭhāpetabbā.|| ||
Katamesaṇ catunnaṁ?|| ||
'Etha tumhe āvuso, kāye kāy'ānupassino viharatha,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
kāyassa yathā-bhūtaṁ ñāṇāya.|| ||
Vedanāsu vedan'ānupassino viharatha,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
vedanānaṁ yathā-bhūtaṁ ñāṇāya.|| ||
Citte citt'ānupassino viharatha,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
cittassa yathā-bhūtaṁ ñāṇāya.|| ||
Dhammesu Dhamm'ānupassino viharatha,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
dhammānaṁ yathā-bhūtaṁ ñāṇāya.|| ||
§
[145] Ye pi te bhikkhave, bhikkhū sekhā||
appattamānasā anuttaraṁ yoga-k-khemaṁ patthayamānā viharanti.|| ||
Te pi kāye kāy'ānupassino viharanti,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
kāyassa pariññāya.|| ||
Vedanāsu vedan'ānupassino viharanti,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
vedanānaṁ pariññāya.|| ||
Citte citt'ānupassino viharanti,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
cittassa pariññāya.|| ||
Dhammesu Dhamm'ānupassino viharanti,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
dhammānaṁ pariññāya.|| ||
§
Ye pi te bhikkhave, bhikkhu Arahanto khīṇ'āsavā vusitavanto kata-karaṇīyā ohita-bhārā anuppatta-sadatthā parikkhīṇa-bhava-saṁyojanā samma-d-aññā-vimuttā.|| ||
Te pi kāye kāy'ānupassino viharanti,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
kāyena visaṁyuttā.|| ||
Vedanāsu vedan'ānupassino viharanti,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
vedanāhi visaṁyuttā.|| ||
Citte citt'ānupassino viharanti,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
cittena visaṁyuttā.|| ||
Dhammesu Dhamm'ānupassino viharanti,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
dhammehi visaṁyuttā.|| ||
§
Ye pi te bhikkhave, bhikkhu navā||
acira-pabba-jitā||
adhunā-gatā||
imaṁ Dhamma-Vinayaṁ,||
te vo bhikkhave, bhikkhū||
imesaṇ catunnaṁ sati-paṭṭhānaṁ bhāvanāya||
sam-ā-dapetabbā||
nivesetabbā||
patiṭṭhāpetabbā" ti.|| ||