Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
1. Ambapāli Vagga

Sutta 4

Sālā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[144]

[1][pts][bodh][olds][than] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu viharati Sālāyaṃ brāhmaṇa-gāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Ye te bhikkhave, bhikkhū navā||
acira-pabba-jitā||
adhunā-gatā||
imaṃ Dhamma-Vinayaṃ,||
te vo bhikkhave, bhikkhū catunnaṃ sati-paṭṭhānānaṃ bhāvanāya||
sam-ā-dapetabbā,||
nivesetabbā||
patipaṭṭhāpetabbā.|| ||

Katamesaṅ catunnaṃ?|| ||

'Etha tumhe āvuso, kāye kāy'ānupassino viharatha,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
kāyassa yathā-bhūtaṃ ñāṇāya.|| ||

Vedanāsu vedan'ānupassino viharatha,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
vedanānaṃ yathā-bhūtaṃ ñāṇāya.|| ||

Citte citt'ānupassino viharatha,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
cittassa yathā-bhūtaṃ ñāṇāya.|| ||

Dhammesu Dhamm'ānupassino viharatha,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
dhammānaṃ yathā-bhūtaṃ ñāṇāya.|| ||

 

§

 

[145] Ye pi te bhikkhave, bhikkhū sekhā||
appattamānasā anuttaraṃ yoga-k-khemaṃ patthayamānā viharanti.|| ||

Te pi kāye kāy'ānupassino viharanti,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
kāyassa pariññāya.|| ||

Vedanāsu vedan'ānupassino viharanti,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
vedanānaṃ pariññāya.|| ||

Citte citt'ānupassino viharanti,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
cittassa pariññāya.|| ||

Dhammesu Dhamm'ānupassino viharanti,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
dhammānaṃ pariññāya.|| ||

 

§

 

Ye pi te bhikkhave, bhikkhu Arahanto khīṇ'āsavā vusitavanto kata-karaṇīyā ohita-bhārā anuppatta-sadatthā parikkhīṇa-bhava-saṃyojanā samma-d-aññā-vimuttā.|| ||

Te pi kāye kāy'ānupassino viharanti,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
kāyena visaṃyuttā.|| ||

Vedanāsu vedan'ānupassino viharanti,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
vedanāhi visaṃyuttā.|| ||

Citte citt'ānupassino viharanti,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
cittena visaṃyuttā.|| ||

Dhammesu Dhamm'ānupassino viharanti,||
ātāpino||
sampajānā||
ekodibhūtā||
vi-p-pasanna-cittā||
samāhitā||
ek'agga-cittā||
dhammehi visaṃyuttā.|| ||

 

§

 

Ye pi te bhikkhave, bhikkhu navā||
acira-pabba-jitā||
adhunā-gatā||
imaṃ Dhamma-Vinayaṃ,||
te vo bhikkhave, bhikkhū||
imesaṅ catunnaṃ sati-paṭṭhānaṃ bhāvanāya||
sam-ā-dapetabbā||
nivesetabbā||
patiṭṭhāpetabbā" ti.|| ||

 


Contact:
E-mail
Copyright Statement