Saṁyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṁyutta
1. Ambapāli Vagga
Sutta 6
Sakuṇa-g-Ghi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evam me sutaṁ:|| ||
"Bhūta-pubbaṁ bhikkhave,||
sakuṇa-g-ghi lāpaṁ sakuṇaṁ sahasā ajjhappattā aggahesi.|| ||
Atha kho bhikkhave, lāpo sakuṇo sakuṇa-g-ghiyā harīyamāno evaṁ hi paridevesi:|| ||
'Mayam'evamhā alakkhikā.|| ||
Mayaṁ appapuññā, ye mayaṁ agocare carimhā paravisaye.|| ||
Sacajja mayaṁ gocare careyyāma||
sake pettike visaye,||
nac'āyaṁ sakuṇa-g-ghi||
alaṁ abhavissa||
yad idaṁ yuddhāyā' ti.|| ||
'Ko pana te lāpa gocaro sako pettiko visayo' ti?|| ||
'Yad idaṁ naṅgala-kaṭṭha-karaṇaṁ leḍḍu-ṭ-ṭhānan' ti.|| ||
[147] 5. Atha kho bhikkhave, sakuṇa-g-ghi||
sake bale apa-t-thaddhā||
sake bale avaḍḍhamānā lāpaṁ sakuṇaṁ pamuñci.|| ||
'Gaccha kho tvaṁ lāpa||
tatra pi me gantvā na mokkhasi' ti.|| ||
6. Atha kho bhikkhave, lāpo sakuṇo naṅgala-kaṭṭha-karaṇaṁ leḍḍu-ṭ-ṭhānaṁ gantvā mahantaṁ leḍḍuṁ abhirūhitvā sakuṇa-g-ghiṁ vada-māno aṭṭhāsi.|| ||
'Ehi kho dāni me sakuṇa-g-ghi,||
ehi kho dāni me sakuṇa-g-ghī' ti.|| ||
7. Atha kho sā bhikkhave,||
sakuṇa-g-ghi sake bale thaddhā||
sake bale asaṁvada-mānā||
ubho pakkhe sandhāya lāpaṁ sakuṇaṁ sahasā ajjhappattā.|| ||
Yadā kho bhikkhave, aññāsi lāpo sakuṇo bahu āgatā kho myā'yaṁ sakuṇa-g-ghī' ti.|| ||
Atha tass'eva leḍḍussa antaraṁ paccupādi.|| ||
Atha kho bhikkhave, sakuṇa-g-ghi tatth'eva uraṁ paccatā'esi.|| ||
Evaṁ he'taṁ bhikkhave, hoti||
yo agocare carati paravisaye.|| ||
Tasmātiha bhikkhave,||
mā agocare carittha paravisaye.|| ||
Agocare bhikkhave, carataṁ parivisaye lacchati Māro otāraṁ.|| ||
Lacchati Maro ārammaṇaṁ.|| ||
Ko ca bhikkhave, bhikkhuno agocaro paravisayo?|| ||
Yad idaṁ pañca kāma-guṇā.|| ||
Katame pañca?|| ||
Cakkhu-viññeyyā rūpā
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||
Sota-viññeyyā saddā
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||
Ghāna-viññeyyā gandhā
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||
Jivhā-viññeyyā rasā
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||
Kāya-viññeyyā phoṭṭhabbā
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||
Ayaṁ bhikkhave, bhikkhuno agocaro paravisayo.|| ||
Gocare bhikkhave, caratha sake pettike visaye.|| ||
Gocare bhikkhave, carataṁ sake pettike visaye||
na lacchati Māro otāraṁ,||
na lacchati Māro ārammaṇaṁ.|| ||
[148] Ko ca bhikkhave, bhikkhuno gocaro sako pettiko visayo,
yad idaṁ cattāro sati-paṭṭhānā.|| ||
Katame cattāro?|| ||
Idha bhikkhave, Bhikkhu kāye kāy'ānupassī viharati
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Vedanāsu vedan'ānupassī viharati
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Citte citt'ānupassī viharati
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Dhammesu Dhamm'ānupassī viharati
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Ayaṁ bhikkhave, bhikkhuno gocaro sako pettiko visayo" ti.|| ||