Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṁyutta
1. Ambapāli Vagga

Sutta 6

Sakuṇa-g-Ghi Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[146]

[1][pts][bodh][than] Evam me sutaṁ:|| ||

"Bhūta-pubbaṁ bhikkhave,||
sakuṇa-g-ghi lāpaṁ sakuṇaṁ sahasā ajjhappattā aggahesi.|| ||

Atha kho bhikkhave, lāpo sakuṇo sakuṇa-g-ghiyā harīyamāno evaṁ hi paridevesi:|| ||

'Mayam'evamhā alakkhikā.|| ||

Mayaṁ appapuññā, ye mayaṁ agocare carimhā paravisaye.|| ||

Sacajja mayaṁ gocare careyyāma||
sake pettike visaye,||
nac'āyaṁ sakuṇa-g-ghi||
alaṁ abhavissa||
yad idaṁ yuddhāyā' ti.|| ||

'Ko pana te lāpa gocaro sako pettiko visayo' ti?|| ||

'Yad idaṁ naṅgala-kaṭṭha-karaṇaṁ leḍḍu-ṭ-ṭhānan' ti.|| ||

[147] 5. Atha kho bhikkhave, sakuṇa-g-ghi||
sake bale apa-t-thaddhā||
sake bale avaḍḍhamānā lāpaṁ sakuṇaṁ pamuñci.|| ||

'Gaccha kho tvaṁ lāpa||
tatra pi me gantvā na mokkhasi' ti.|| ||

6. Atha kho bhikkhave, lāpo sakuṇo naṅgala-kaṭṭha-karaṇaṁ leḍḍu-ṭ-ṭhānaṁ gantvā mahantaṁ leḍḍuṁ abhirūhitvā sakuṇa-g-ghiṁ vada-māno aṭṭhāsi.|| ||

'Ehi kho dāni me sakuṇa-g-ghi,||
ehi kho dāni me sakuṇa-g-ghī' ti.|| ||

7. Atha kho sā bhikkhave,||
sakuṇa-g-ghi sake bale thaddhā||
sake bale asaṁvada-mānā||
ubho pakkhe sandhāya lāpaṁ sakuṇaṁ sahasā ajjhappattā.|| ||

Yadā kho bhikkhave, aññāsi lāpo sakuṇo bahu āgatā kho myā'yaṁ sakuṇa-g-ghī' ti.|| ||

Atha tass'eva leḍḍussa antaraṁ paccupādi.|| ||

Atha kho bhikkhave, sakuṇa-g-ghi tatth'eva uraṁ paccatā'esi.|| ||

Evaṁ he'taṁ bhikkhave, hoti||
yo agocare carati paravisaye.|| ||

Tasmātiha bhikkhave,||
mā agocare carittha paravisaye.|| ||

Agocare bhikkhave, carataṁ parivisaye lacchati Māro otāraṁ.|| ||

Lacchati Maro ārammaṇaṁ.|| ||

Ko ca bhikkhave, bhikkhuno agocaro paravisayo?|| ||

Yad idaṁ pañca kāma-guṇā.|| ||

Katame pañca?|| ||

Cakkhu-viññeyyā rūpā
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||

Sota-viññeyyā saddā
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||

Ghāna-viññeyyā gandhā
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||

Jivhā-viññeyyā rasā
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||

Kāya-viññeyyā phoṭṭhabbā
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||

Ayaṁ bhikkhave, bhikkhuno agocaro paravisayo.|| ||

Gocare bhikkhave, caratha sake pettike visaye.|| ||

Gocare bhikkhave, carataṁ sake pettike visaye||
na lacchati Māro otāraṁ,||
na lacchati Māro ārammaṇaṁ.|| ||

[148] Ko ca bhikkhave, bhikkhuno gocaro sako pettiko visayo,
yad idaṁ cattāro sati-paṭṭhānā.|| ||

Katame cattāro?|| ||

Idha bhikkhave, Bhikkhu kāye kāy'ānupassī viharati
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Vedanāsu vedan'ānupassī viharati
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Citte citt'ānupassī viharati
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Dhammesu Dhamm'ānupassī viharati
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Ayaṁ bhikkhave, bhikkhuno gocaro sako pettiko visayo" ti.|| ||

 


Contact:
E-mail
Copyright Statement