Saṁyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṁyutta
1. Ambapāli Vagga
Sutta 8
Sūda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evam me sutaṁ:|| ||
"Seyyathā pi bhikkhave, bālo||
avyatto||
akusalo sūdo||
rājānaṁ vā||
rāja-mahāmattaṁ vā||
nānaccayehi sūpehi pacc'upaṭṭhito assa:|| ||
Ambila-g-gehi pi||
tittaka-g-gehi pi||
kaṭuka-g-gehi pi||
madhura-g-gehi pi||
khārikehi pi||
akhārikehi pi||
loṇikehi pi||
aloṇikehi pi.|| ||
[150] Sa kho so bhikkhave, bālo||
avyatto||
akusalo sūdo||
sakassa bhattassa nimittaṁ na uggaṇhāti:|| ||
'Idaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||
'Imassa vā abhihara' ti.|| ||
'Imassa vā bahuṁ gaṇhā' ti.|| ||
'Imassa vā vaṇṇaṁ bhāsa' ti.|| ||
■
'Ambila-g-gaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||
'Ambila-g-gassa vā abhihara' ti.|| ||
'Ambila-g-gassa vā bahuṁ gaṇhā' ti.|| ||
'Ambila-g-gassa vā vaṇṇaṁ bhāsa' ti.|| ||
■
'Tittaka-g-gaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||
'Tittaka-g-gassa vā abhiharati' ti.|| ||
'Tittaka-g-gassa vā bahuṁ gaṇhā' ti.|| ||
'Tittaka-g-gassa vā vaṇṇaṁ bhāsa' ti.|| ||
■
'Kaṭuka-g-gaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||
'Kaṭuka-g-gassa vā abhihara' ti.|| ||
'Kaṭuka-g-gassa vā bahuṁ gaṇhā' ti.|| ||
'Kaṭuka-g-gassa vā vaṇṇaṁ bhāsa' ti.|| ||
■
'Madhura-g-gaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||
'Madhura-g-gassa vā abhihara' ti.|| ||
'Madhura-g-gassa vā bahuṁ gaṇhā' ti.|| ||
'Madhura-g-gassa vā vaṇṇaṁ bhāsa' ti.|| ||
■
'Khārikaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||
'Khārikassa vā abhihara' ti.|| ||
'Khārikassa vā bahuṁ gaṇhā' ti.|| ||
'Khārikassa vā vaṇṇaṁ bhāsa' ti.|| ||
■
'Akhārikaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||
'Akhārikassa vā abhiharī' ti.|| ||
'Akhārikassa vā bahuṁ gaṇhā' ti.|| ||
'Akhārikassa vā vaṇṇaṁ bhāsa' ti.|| ||
■
'Loṇikaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||
'Loṇikassa vā abhihara' ti.|| ||
'Loṇikassa vā bahuṁ gaṇhā' ti.|| ||
'Loṇikassa vā vaṇṇaṁ bhāsa' ti.|| ||
■
'Aloṇikaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||
'Aloṇikassa vā abhihara' ti.|| ||
'Aloṇikassa vā bahuṁ gaṇhā' ti.|| ||
'Aloṇikassa vā vaṇṇaṁ bhāsa' ti.|| ||
Sa kho so bhikkhave, bālo||
avyatto||
akusalo sūdo||
na c'eva lābhī hoti acchādanassa,||
na lābhī vetanassa,||
na lābhī abhihārānaṁ.|| ||
Taṁ kissa hetu?|| ||
Tathā hi so bhikkhave, bālo||
avyatto||
akusalo sūdo||
sakassa bhattassa nimittaṁ na uggaṇhāti.|| ||
§
Evam eva kho bhikkhave, idh'ekacco bālo||
avyatto||
akusalo bhikkhu||
kāye na kāy'ānupassī viharati||
ātāpī||
sampajāno||
satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Tassa kāye na kāy'ānupassino viharato||
cittaṁ na samādhiyati,||
upakkilesā na pahīyanti.|| ||
So taṁ nimittaṁ na uggaṇhāti.|| ||
■
Vedanāsu na vedan'ānupassī viharati||
ātāpī||
sampajāno||
satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Tassa vedana na vedan'ānupassino viharato||
cittaṁ na samādhiyati,||
upakkilesā na pahīyanti.|| ||
So taṁ nimittaṁ na uggaṇhāti.|| ||
■
Citte na citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Tassa kāye na citt'ānupassino viharato||
cittaṁ na samādhiyati,||
upakkilesā na pahīyanti.|| ||
So taṁ nimittaṁ na uggaṇhāti.|| ||
■
Dhammesu na Dhamm'ānupassī viharati||
ātāpī||
sampajāno||
satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Tassa kāye na Dhamm'ānupassino viharato||
cittaṁ na samādhiyati,||
upakkilesā na pahīyanti.|| ||
So taṁ nimittaṁ na uggaṇhāti.|| ||
Sa kho so bhikkhave, bālo||
avyatto||
akusalo bhikkhu||
na c'eva lābhī hoti diṭṭh'eva dhamma sukha-vihārānaṁ,||
na lābhī [151] sati-sampajaññassa.|| ||
Taṁ kissa hetu?|| ||
Tathā hi so bhikkhave, bālo||
avyatto||
akusalo bhikkhu||
sakassacittassa nimittaṁ na uggaṇhā" ti.|| ||
§
Seyyathā pi bhikkhave, paṇḍito||
viyatto||
kusalo sūdo||
rājānaṁ vā||
rāja-mahāmattaṁ vā||
nānaccayehi sūpehi pacc'upaṭṭhito assa:|| ||
Ambila-g-gehi pi||
tittaka-g-gehi pi||
kaṭuka-g-gehi pi||
madhura-g-gehi pi||
khārikehi pi||
akhārikehi pi||
loṇikehi pi||
aloṇikehi pi.|| ||
Sa kho so bhikkhave, paṇḍito||
viyatto||
kusalo sūdo||
sakassa bhattu nimittaṁ uggaṇhāti:|| ||
'Idaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||
'Imassa vā abhihara' ti.|| ||
'Imassa vā bahuṁ gaṇhā' ti.|| ||
'Imassa vā vaṇṇaṁ bhāsa' ti.|| ||
■
'Ambila-g-gaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||
'Ambila-g-gassa vā abhihara' ti.|| ||
'Ambila-g-gassa vā bahuṁ gaṇhā' ti.|| ||
'Ambila-g-gassa vā vaṇṇaṁ bhāsa' ti.|| ||
■
'Tittaka-g-gaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||
'Tittaka-g-gassa vā abhiharati' ti.|| ||
'Tittaka-g-gassa vā bahuṁ gaṇhā' ti.|| ||
'Tittaka-g-gassa vā vaṇṇaṁ bhāsa' ti.|| ||
■
'Kaṭuka-g-gaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||
'Kaṭuka-g-gassa vā abhihara' ti.|| ||
'Kaṭuka-g-gassa vā bahuṁ gaṇhā' ti.|| ||
'Kaṭuka-g-gassa vā vaṇṇaṁ bhāsa' ti.|| ||
■
'Madhura-g-gaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||
'Madhura-g-gassa vā abhihara' ti.|| ||
'Madhura-g-gassa vā bahuṁ gaṇhā' ti.|| ||
'Madhura-g-gassa vā vaṇṇaṁ bhāsa' ti.|| ||
■
'Khārikaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||
'Khārikassa vā abhihara' ti.|| ||
'Khārikassa vā bahuṁ gaṇhā' ti.|| ||
'Khārikassa vā vaṇṇaṁ bhāsa' ti.|| ||
■
'Akhārikaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||
'Akhārikassa vā abhiharī' ti.|| ||
'Akhārikassa vā bahuṁ gaṇhā' ti.|| ||
'Akhārikassa vā vaṇṇaṁ bhāsa' ti.|| ||
■
'Loṇikaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||
'Loṇikassa vā abhihara' ti.|| ||
'Loṇikassa vā bahuṁ gaṇhā' ti.|| ||
'Loṇikassa vā vaṇṇaṁ bhāsa' ti.|| ||
■
'Aloṇikaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||
'Aloṇikassa vā abhihara' ti.|| ||
'Aloṇikassa vā bahuṁ gaṇhā' ti.|| ||
'Aloṇikassa vā vaṇṇaṁ bhāsa' ti.|| ||
Sa kho so bhikkhave, paṇḍito||
vyatto||
kusalo sūdo||
sakassa bhattu nimittaṁ uggaṇhāti.|| ||
Evam eva kho bhikkhave, idh'ekacco paṇḍito||
viyatto||
kusalo bhikkhu||
kāye kāy'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Tassa kāye kāy'ānupassino viharato||
cittaṁ samādhiyati,||
upakkilesā [152] pahīyanti,||
so taṁ nimittaṁ uggaṇhāti.|| ||
Vedanāsu vedan'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Tassa vedanāsu vedan'ānupassino viharato||
cittaṁ samādhiyati,||
upakkilesā pahīyanti,||
so taṁ nimittaṁ uggaṇhāti.|| ||
■
Citte citt'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Tassa citte citt'ānupassino viharato||
cittaṁ samādhiyati,||
upakkilesā pahīyanti,||
so taṁ nimittaṁ uggaṇhāti.|| ||
■
Dhammesu Dhamm'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Tassa dhammesu Dhamm'ānupassino viharato||
cittaṁ samādhiyati,||
upakkilesā pahīyanti,||
so taṁ nimittaṁ uggaṇhāti.|| ||
Sa kho so bhikkhave, paṇḍito||
viyatto||
kusalo bhikkhu||
lābhī c'eva hoti||
diṭṭh'eva dhamma sukha-vihārānaṁ,||
lābhī hoti sati-sampajaññassa.|| ||
Taṁ kissa hetu?|| ||
Tathā hi so bhikkhave, paṇḍito||
vyatto||
kusalo bhikkhu||
sakassa cittassa nimittaṁ uggaṇhātī" ti.|| ||