Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṁyutta
1. Ambapāli Vagga

Sutta 8

Sūda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[149]

[1][pts][bodh][than] Evam me sutaṁ:|| ||

"Seyyathā pi bhikkhave, bālo||
avyatto||
akusalo sūdo||
rājānaṁ vā||
rāja-mahāmattaṁ vā||
nānaccayehi sūpehi pacc'upaṭṭhito assa:|| ||

Ambila-g-gehi pi||
tittaka-g-gehi pi||
kaṭuka-g-gehi pi||
madhura-g-gehi pi||
khārikehi pi||
akhārikehi pi||
loṇikehi pi||
aloṇikehi pi.|| ||

[150] Sa kho so bhikkhave, bālo||
avyatto||
akusalo sūdo||
sakassa bhattassa nimittaṁ na uggaṇhāti:|| ||

'Idaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||

'Imassa vā abhihara' ti.|| ||

'Imassa vā bahuṁ gaṇhā' ti.|| ||

'Imassa vā vaṇṇaṁ bhāsa' ti.|| ||

'Ambila-g-gaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||

'Ambila-g-gassa vā abhihara' ti.|| ||

'Ambila-g-gassa vā bahuṁ gaṇhā' ti.|| ||

'Ambila-g-gassa vā vaṇṇaṁ bhāsa' ti.|| ||

'Tittaka-g-gaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||

'Tittaka-g-gassa vā abhiharati' ti.|| ||

'Tittaka-g-gassa vā bahuṁ gaṇhā' ti.|| ||

'Tittaka-g-gassa vā vaṇṇaṁ bhāsa' ti.|| ||

'Kaṭuka-g-gaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||

'Kaṭuka-g-gassa vā abhihara' ti.|| ||

'Kaṭuka-g-gassa vā bahuṁ gaṇhā' ti.|| ||

'Kaṭuka-g-gassa vā vaṇṇaṁ bhāsa' ti.|| ||

'Madhura-g-gaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||

'Madhura-g-gassa vā abhihara' ti.|| ||

'Madhura-g-gassa vā bahuṁ gaṇhā' ti.|| ||

'Madhura-g-gassa vā vaṇṇaṁ bhāsa' ti.|| ||

'Khārikaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||

'Khārikassa vā abhihara' ti.|| ||

'Khārikassa vā bahuṁ gaṇhā' ti.|| ||

'Khārikassa vā vaṇṇaṁ bhāsa' ti.|| ||

'Akhārikaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||

'Akhārikassa vā abhiharī' ti.|| ||

'Akhārikassa vā bahuṁ gaṇhā' ti.|| ||

'Akhārikassa vā vaṇṇaṁ bhāsa' ti.|| ||

'Loṇikaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||

'Loṇikassa vā abhihara' ti.|| ||

'Loṇikassa vā bahuṁ gaṇhā' ti.|| ||

'Loṇikassa vā vaṇṇaṁ bhāsa' ti.|| ||

'Aloṇikaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||

'Aloṇikassa vā abhihara' ti.|| ||

'Aloṇikassa vā bahuṁ gaṇhā' ti.|| ||

'Aloṇikassa vā vaṇṇaṁ bhāsa' ti.|| ||

Sa kho so bhikkhave, bālo||
avyatto||
akusalo sūdo||
na c'eva lābhī hoti acchādanassa,||
na lābhī vetanassa,||
na lābhī abhihārānaṁ.|| ||

Taṁ kissa hetu?|| ||

Tathā hi so bhikkhave, bālo||
avyatto||
akusalo sūdo||
sakassa bhattassa nimittaṁ na uggaṇhāti.|| ||

 

§

 

Evam eva kho bhikkhave, idh'ekacco bālo||
avyatto||
akusalo bhikkhu||
kāye na kāy'ānupassī viharati||
ātāpī||
sampajāno||
satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Tassa kāye na kāy'ānupassino viharato||
cittaṁ na samādhiyati,||
upakkilesā na pahīyanti.|| ||

So taṁ nimittaṁ na uggaṇhāti.|| ||

Vedanāsu na vedan'ānupassī viharati||
ātāpī||
sampajāno||
satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Tassa vedana na vedan'ānupassino viharato||
cittaṁ na samādhiyati,||
upakkilesā na pahīyanti.|| ||

So taṁ nimittaṁ na uggaṇhāti.|| ||

Citte na citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Tassa kāye na citt'ānupassino viharato||
cittaṁ na samādhiyati,||
upakkilesā na pahīyanti.|| ||

So taṁ nimittaṁ na uggaṇhāti.|| ||

Dhammesu na Dhamm'ānupassī viharati||
ātāpī||
sampajāno||
satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Tassa kāye na Dhamm'ānupassino viharato||
cittaṁ na samādhiyati,||
upakkilesā na pahīyanti.|| ||

So taṁ nimittaṁ na uggaṇhāti.|| ||

Sa kho so bhikkhave, bālo||
avyatto||
akusalo bhikkhu||
na c'eva lābhī hoti diṭṭh'eva dhamma sukha-vihārānaṁ,||
na lābhī [151] sati-sampajaññassa.|| ||

Taṁ kissa hetu?|| ||

Tathā hi so bhikkhave, bālo||
avyatto||
akusalo bhikkhu||
sakassacittassa nimittaṁ na uggaṇhā" ti.|| ||

 

§

 

Seyyathā pi bhikkhave, paṇḍito||
viyatto||
kusalo sūdo||
rājānaṁ vā||
rāja-mahāmattaṁ vā||
nānaccayehi sūpehi pacc'upaṭṭhito assa:|| ||

Ambila-g-gehi pi||
tittaka-g-gehi pi||
kaṭuka-g-gehi pi||
madhura-g-gehi pi||
khārikehi pi||
akhārikehi pi||
loṇikehi pi||
aloṇikehi pi.|| ||

Sa kho so bhikkhave, paṇḍito||
viyatto||
kusalo sūdo||
sakassa bhattu nimittaṁ uggaṇhāti:|| ||

'Idaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||

'Imassa vā abhihara' ti.|| ||

'Imassa vā bahuṁ gaṇhā' ti.|| ||

'Imassa vā vaṇṇaṁ bhāsa' ti.|| ||

'Ambila-g-gaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||

'Ambila-g-gassa vā abhihara' ti.|| ||

'Ambila-g-gassa vā bahuṁ gaṇhā' ti.|| ||

'Ambila-g-gassa vā vaṇṇaṁ bhāsa' ti.|| ||

'Tittaka-g-gaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||

'Tittaka-g-gassa vā abhiharati' ti.|| ||

'Tittaka-g-gassa vā bahuṁ gaṇhā' ti.|| ||

'Tittaka-g-gassa vā vaṇṇaṁ bhāsa' ti.|| ||

'Kaṭuka-g-gaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||

'Kaṭuka-g-gassa vā abhihara' ti.|| ||

'Kaṭuka-g-gassa vā bahuṁ gaṇhā' ti.|| ||

'Kaṭuka-g-gassa vā vaṇṇaṁ bhāsa' ti.|| ||

'Madhura-g-gaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||

'Madhura-g-gassa vā abhihara' ti.|| ||

'Madhura-g-gassa vā bahuṁ gaṇhā' ti.|| ||

'Madhura-g-gassa vā vaṇṇaṁ bhāsa' ti.|| ||

'Khārikaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||

'Khārikassa vā abhihara' ti.|| ||

'Khārikassa vā bahuṁ gaṇhā' ti.|| ||

'Khārikassa vā vaṇṇaṁ bhāsa' ti.|| ||

'Akhārikaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||

'Akhārikassa vā abhiharī' ti.|| ||

'Akhārikassa vā bahuṁ gaṇhā' ti.|| ||

'Akhārikassa vā vaṇṇaṁ bhāsa' ti.|| ||

'Loṇikaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||

'Loṇikassa vā abhihara' ti.|| ||

'Loṇikassa vā bahuṁ gaṇhā' ti.|| ||

'Loṇikassa vā vaṇṇaṁ bhāsa' ti.|| ||

'Aloṇikaṁ vā me ajja bhatta-sūpeyyaṁ rucca' ti.|| ||

'Aloṇikassa vā abhihara' ti.|| ||

'Aloṇikassa vā bahuṁ gaṇhā' ti.|| ||

'Aloṇikassa vā vaṇṇaṁ bhāsa' ti.|| ||

Sa kho so bhikkhave, paṇḍito||
vyatto||
kusalo sūdo||
sakassa bhattu nimittaṁ uggaṇhāti.|| ||

Evam eva kho bhikkhave, idh'ekacco paṇḍito||
viyatto||
kusalo bhikkhu||
kāye kāy'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Tassa kāye kāy'ānupassino viharato||
cittaṁ samādhiyati,||
upakkilesā [152] pahīyanti,||
so taṁ nimittaṁ uggaṇhāti.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Tassa vedanāsu vedan'ānupassino viharato||
cittaṁ samādhiyati,||
upakkilesā pahīyanti,||
so taṁ nimittaṁ uggaṇhāti.|| ||

Citte citt'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Tassa citte citt'ānupassino viharato||
cittaṁ samādhiyati,||
upakkilesā pahīyanti,||
so taṁ nimittaṁ uggaṇhāti.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Tassa dhammesu Dhamm'ānupassino viharato||
cittaṁ samādhiyati,||
upakkilesā pahīyanti,||
so taṁ nimittaṁ uggaṇhāti.|| ||

Sa kho so bhikkhave, paṇḍito||
viyatto||
kusalo bhikkhu||
lābhī c'eva hoti||
diṭṭh'eva dhamma sukha-vihārānaṁ,||
lābhī hoti sati-sampajaññassa.|| ||

Taṁ kissa hetu?|| ||

Tathā hi so bhikkhave, paṇḍito||
vyatto||
kusalo bhikkhu||
sakassa cittassa nimittaṁ uggaṇhātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement