Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṁyutta
1. Ambapāli Vagga

Sutta 9

Gilāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[152]

[1][pts][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Beluvagāmake.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Etha tumhe bhikkhave, sāmantā Vesāliyā||
yathā mittaṁ||
yathās sndiṭṭhaṁ||
yathā sambhattaṁ vassaṇ upetha.|| ||

Idh'evāhaṁ Beluvagāmake vassaṇ upagacchāmī" ti.|| ||

"Evaṁ bhante" ti kho te bhikkhū Bhagavato paṭisasutvā sāmantā Vesāliyā||
yathā mittaṁ||
yathā sandiṭṭhaṁ||
yathā sambhattaṁ vassaṇ upagañchuṁ.|| ||

Bhagavā pana tatth'eva Beluvagāmake vassaṇ upagañchī.|| ||

Atha kho Bhagavato vassūpagatassa kharo ābādho uppajji.|| ||

Bāḷhā vedanā vattanti māraṇantikā.|| ||

Tatra sudaṁ Bhagavā sato sampajāno adhivāsesi avihañña-māno.|| ||

Atha kho Bhagavato etad ahosi:|| ||

"Na kho pana me taṁ patirūpaṁ yo'haṁ anāmantetvā upaṭṭhāke,||
anapaloketvā bhikkhu-saṅghaṁ parinibbāyyeṁ.|| ||

Yan nūn-ā-haṁ imaṁ ābādhaṁ viriyena paṭippaṇāmetvā jīvita-saṅkhāraṁ [153] adhiṭṭhāya vihareyyan" ti.|| ||

Atha kho Bhagavā taṁ ābādhaṁ viriyena paṭippaṇāmetvā jīvita-saṅkhāraṁ adhiṭṭhāya vihāsi.|| ||

Atha kho Bhagavā gilānā vuṭṭhito acira-vuṭṭhito gelaññā nikkhāmitvā vihārā-pacchā chāyāyam paññatte āsane nisīdi.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||

"Diṭṭhā bhante, khamanīyaṁ,||
diṭṭhaṁ bhante, Bhagavato yāpanīyaṁ.|| ||

Api me bhante, madhura-kajāto viya kāyo.|| ||

Disā pi me na pakkhāyanti.|| ||

Dhammā pi maṁ na paṭibhanti,||
Bhagavato gelaññena.|| ||

Api ca me bhante, ahosi:|| ||

'Kāci'd'eva assāsamattā.|| ||

Na tāva Bhagavā parinbbāyissati.|| ||

Na tāva Bhagavā bhikkhu-saṅghaṁ ārabbha kiñci'd'eva udāharatī'" ti.|| ||

"Kim pana dāni Ānanda bhikkhu-saṅgho mayi paccāsiṁsati?|| ||

Desito Ānanda, mayā dhammo anantaraṁ abāhiraṁ katvā.|| ||

N'atth'Ānanda, Tathāgatassa dhammesu ācariyamuṭṭhi.|| ||

Yassa nūn'Ānanda, evam assa||
'ahaṁ bhikkhu-saṅghaṁ pariharissāmī' ti vā,||
'mam'uddesikā bhikkhu-saṅgho' ti vā||
so nūn'Ānanda, bhikkhu-saṅghaṁ ārabbha kiñci'd'eva udāhareyya.|| ||

Tathāgatassa kho Ānanda, na evaṁ hoti.|| ||

'Ahaṁ bhikkhu-saṅghaṁ pariharissāmī' ti vā||
'mam'uddesiko bhikkhu-saṅgho' ti vā,||
sakiṁ Ānanda, Tathāgato bhikkhu-saṅghaṁ ārabbha kiñci'd'eva udāharissati.|| ||

Etarahi kho panāham Ānanda, jiṇṇo vuddho mahallako addhagato vayo anuppatto āsītiyo me vasso vattati.|| ||

Seyyathā pi Ānanda, jarasakaṭaṁ vedhamissakena yāpeti.|| ||

Evam eva kho Ānanda, vedhamissakena maññe Tathāgatassa kāyo yāpeti.|| ||

[154] Yasmiṁ Ānanda, samaye Tathāgato sabba-nimittānaṁ amana-sikārā eka-c-cānaṁ vedanānaṁ nirodhā a-nimittaṁ ceto-samādhiṁ upasampajja viharati.|| ||

Phāsutaraṁ Ānanda, tasmiṁ samaye Tathāgatassa kāyo hoti.|| ||

Tasmā 'ti h'Ānanda, atta-dīpā viharatha||
atta-saraṇā||
anañña-saraṇā,||
dhamma-dīpā||
dhamma-saraṇā||
anañña-saraṇā.|| ||

Kathañ c'Ānanda, bhikkhu attadīpo viharati atta-saraṇo||
anañña-saraṇo,||
dhamma-dīpo||
dhamma-saraṇo||
anañña-saraṇo?|| ||

Idh'Ānanda, bhikkhu||
kāye kāy'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Citte citt'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Evaṁ kho Ānanda, bhikkhu atta-dīpo viharati||
atta-saraṇo||
anañña-saraṇo||
dhamma-dīpo||
dhamma-saraṇo||
anañña-saraṇo.|| ||

Ye hi keci Ānanda, etarahi vā||
mam'accaye vā||
atta-dīpā viharissanti||
atta-saraṇā||
anañña-saraṇā,||
dhamma-saraṇā||
anañña-saraṇā||
tama't'agge me te Ānanda,||
bhikkhu bhavissanti ye keci sikkhā-kāmā" ti.|| ||

 


Contact:
E-mail
Copyright Statement