Saṁyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṁyutta
2. Nālandā Vagga
Sutta 11
Mahā-Purisa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Atha kho āyasmā Sāriputto yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Sāriputto Bhagavantaṁ etad avoca:|| ||
3. "'Mahā-puriso mahā-puriso' ti bhante, vuccati.|| ||
Kittāvatā nu kho:||
bhante, 'mahā-puriso' hotī" ti?|| ||
"Vimutta-cittattā kho'haṁ Sāriputta||
'mahā-puriso' ti vadāmi.|| ||
Avimutta-cittttā||
no 'mahā-puriso' ti vadāmi.|| ||
Kathañ ca Sāriputta,||
vimutta-citto hoti?|| ||
4. Idha Sāriputta, bhikkhu kāye kāy'ānupassī viharati||
atāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Tassa kāye kāy'ānupassino viharato cittaṁ virajjati,||
vimuccati,||
anupādāya āsavehi.|| ||
■
Vedanāsu vedan'ānupassī viharati||
atāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Tassa vedanāsu vedan'ānupassino viharato cittaṁ virajjati,||
vimuccati,||
anupādāya āsavehi.|| ||
■
Citte citt'ānupassī viharati||
atāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Tassa citte citt'ānupassino viharato cittaṁ virajjati,||
vimuccati,||
anupādāya āsavehi.|| ||
■
Dhammesu Dhamm'ānupassī viharati||
atāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Tassa dhammesu Dhamm'ānupassino viharato cittaṁ virajjati,||
vimuccati,||
anupādāya āsavehi.|| ||
Evaṁ kho Sāriputta, vimutta-citto hoti,||
vimutta-cittttā kho'haṁ Sāriputta,||
'mahā-puriso' ti vadāmi.|| ||
Avimutta-cittttā||
no 'mahā-puriso' ti vadāmī" ti.|| ||