Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
2. Nālandā Vagga

Sutta 13

Cuṇḍa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[161]

[1][pts][bodh][than][nypo] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayen'āyasmā Sāriputto Magadhesu viharati Nālagāmake.|| ||

Ābādhiko dukkhito bāḷha-gilāno.|| ||

Cuṇḍo ca samaṇ'uddeso āyasmato Sāriputtassa upaṭṭhāko hoti.|| ||

Atha kho āyasmā Sāriputto tena ābādhena parinibbāyi.|| ||

Atha kho Cuṇḍo samaṇ'uddeso āyasmato Sāriputtassa patta-cīvaraṃ ādāya yena Sāvatthi Jetavanaṃ Anāthapiṇḍikassa ārāmo yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Ānandaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Cuṇḍo samaṇ'uddeso [162] āyasmantaṃ Ānandaṃ etad avoca:|| ||

"Āyasmā bhante, Sāriputto parinibbuto.|| ||

Idam assa patta-cīvaran" ti.|| ||

"Atthi kho idaṃ āvuso kathā-pābhataṃ Bhagavantaṃ dassanāya.|| ||

Āyām āvuso Cunda, yena Bhagavā ten'upasaṅkamissāma.|| ||

Upasaṅkamitvā Bhagavato etam atthaṃ ārocessāmā" ti.|| ||

"Evaṃ bhante" ti kho Cuṇḍo samaṇ'uddeso āyasmato Ānandassa paccassosi.|| ||

Atha kho āyasmā ca Ānando Cuṇḍo ca samaṇuddoso yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Ayaṃ bhante, Cuṇḍo samaṇ'uddeso evam āha.|| ||

'Āyasmā bhante, Sāriputto parinibbuto.|| ||

Idam assa patta-cīvaran' ti.|| ||

Api ca me bhante, madhura-kajāto viya kāyo.|| ||

Disā pi me na pakkhāyanti.|| ||

Dhammā pi me na paṭibhanti.|| ||

'Āyasmā Sāriputto parinibbuto' ti sutvā" ti.|| ||

"Kin nu te Ānanda, Sāriputto||
sīla-k-khandhaṃ vā ādāya parinibbuto,||
samādhi-k-khandhaṃ vā ādāya parinibbuto,||
paññā-k-khandhaṃ vā ādāya parinibbuto,||
vimutti-k-khandhaṃ vā ādāya parinibbuto,||
vimutti-ñāṇa-dassana-k-khandhaṃ vā ādāya parinibbuto" ti?|| ||

"Na ca kho me tam bhante Āyasmā Sāriputto||
sīla-k-khandhaṃ vā ādāya parinibbuto,||
samādhi-k-khandhaṃ vā ādāya parinibbuto,||
paññā-k-khandhaṃ vā ādāya parinibbuto,||
vimutti-k-khandhaṃ vā ādāya parinibbuto,||
vimutti-ñāṇa-dassana-k-khandhaṃ vā ādāya parinibbuto.|| ||

Api ca me bhante, āyasmā Sāriputto ovādako ahosi,||
viññapako sandassako||
samādapako||
samuttejako||
sampahaṃsako||
akilāsu dhamma-desanāya,||
anuggāhako sabrahma-cārīnaṃ.|| ||

Taṃ mayaṃ āyasmato Sāriputtassa dhammojaṃ||
dhammabhogaṃ||
dhammānuggahaṃ anussarāmā" ti.|| ||

"Nanu taṃ Ānanda, mayā paṭigacc'eva akkhātaṃ:|| ||

'Sabbehi piyehi||
manāpehi||
nānābhāvo||
vinābhāvo||
aññathā- [163] bhāvo,||
taṃ kut'ettha Ānanda, labbhā.|| ||

Yaṃ taṃ jātaṃ||
bhūtaṃ||
saṅkhataṃ||
paloka-dhammaṃ||
taṃ vata mā palujjīti,||
n'etaṃ ṭhānaṃ vijjati.|| ||

Seyyathā pi Ānanda, mahato rukkhassa tiṭṭhato sāravato||
yo mahantataro khandho so palujjeyya.|| ||

Evam eva kho Ānanda, mahato bhikkhu-saṅghassa tiṭṭhato sāravato Sāriputto parinibbuto,||
taṃ kut'ettha Ānanda, labbhā||
yaṃ taṃ jātaṃ||
bhūtaṃ||
saṅkhataṃ||
paloka-dhammaṃ||
taṃ vata mā palujjīti,||
n'etaṃ ṭhānaṃ vijjati.|| ||

Tasmā 'ti h'Ānanda, atta-dīpā viharatha,||
atta-saraṇā||
anañña-saraṇā||
dhamma-dīpā||
dhamma-saraṇā||
anañña-saraṇā.|| ||

Kathañ c'Ānanda, bhikkhu atta-dīpo viharati atta-saraṇo anañña-saraṇo||
Dhamma-dīpo dhamma-saraṇo anañña-saraṇā?|| ||

Idh'Ānanda, bhikkhu kāye kāy'ānupassī viharati,||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati,||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati,||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati,||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Evaṃ kho Ānanda, bhikkhu atta-dīpo viharati||
atta-saraṇo||
anañña-saraṇo||
dhamma-dīpo||
dhamma-saraṇo||
anañña-saraṇo.|| ||

Ye hi keci Ānanda, etarahi vā mam'accaye vā atta-dīpā viharissantī||
atta-saraṇā||
anañña-saraṇā||
dhamma-dīpā||
dhamma-saraṇā||
anañña-saraṇā.|| ||

Tama-t-agge p'ete Ānanda, bhikkhu bhavissanti||
ye keci sikkhā-kāmā" ti.|| ||

 


Contact:
E-mail
Copyright Statement