Saṁyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṁyutta
2. Nālandā Vagga
Sutta 14
Cela (Ukkāvela, Ukkācela) Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][nypo] Evam me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Vajjīsu viharati||
Ukkacelāyaṁ Gaṅgāya nadiyā tīre mahatā bhikkhu-saṅghena saddhiṁ||
aciraparinibbutesu Sāriputta-Moggallānesu.|| ||
Tena kho pana samayena Bhagavā bhikkhu-saṅgha-parivuto ajjhokāse nisinno hoti.|| ||
Atha kho Bhagavā tuṇbhībhūtaṁ bhikkhu-saṅghaṁ anuviloketvā bhikkhū āmantesi:|| ||
[164] "Api myāyaṁ bhikkhave, parisā suññā viya khāyati.|| ||
Parinibbutesu Sāriputta-Moggallānesu||
suññā me sā bhikkhave, parisā hoti.|| ||
Anapekkhā tassaṁ disāyaṁ hoti,||
yassaṁ disāyaṁ Sāriputta-Moggallānā viharanti.|| ||
BJT Pali:
Api ca khvāyaṁ bhikkhave, parisā suññā viya khāyati parinibbutesu Sāriputta-Moggallānesu asuññā me sā bhikkhave, parisā hoti anapekhā tassaṇ disāyaṁ hoti, yassaṇ disāyaṁ Sāriputta-Moggallānā viharanti.|| ||
Ye pi te bhikkhave, ahesuṁ atītam addhānaṁ Arahanto Sammā Sambuddhā, tesam pi Bhagavantānaṁ etaparamaṁ yeva sāvakayugaṁ ahosi, seyyathā pi mayhaṁ Sāriputta-Moggallānā.|| ||
CSCD Pali:
"Api myayaṁ, bhikkhave, parisa suñña viya khayati parinibbutesu sariputtaMoggallanesu.|| ||
Asuñña me, bhikkhave, parisa hoti, anapekkha tassaṁ disayaṁ hoti, yassaṁ disayaṁ sariputtaMoggallāna viharanti.|| ||
Ye hi te bhikkhave, ahesuṁ atītam addhānaṁ Arahanto Sammā Sambuddhā,||
tesam pi Bhagavantānaṁ etaparamaṁ yeva sāvakayugaṁ ahosi.|| ||
Seyyathā pi mayhaṁ Sāriputta-Moggallānā.|| ||
Ye pi te bhikkhave, bhavissanti anāgatam addhānaṁ Arahanto Sammā Sambuddhā,||
tesam pi Bhagavantānaṁ etaparamaṁ yeva sāvakayugaṁ bhavissati.|| ||
Seyyathā pi mayhaṁ Sāriputta-Moggallānā.|| ||
Acchariyaṁ bhikkhave, sāvakānaṁ abbhutaṁ bhikkhave,||
sāvakānaṁ Satthu cā nāmā ca sāsanakarā bhavissanti ovādapatikarā.|| ||
Catunnañ ca parisānaṁ piyā bhavissanti manāpā garu bhāvanīyā ca.|| ||
Acchariyaṁ bhikkhave, Tathāgatassa,||
abbhutaṁ bhikkhave, Tathāgatassa.|| ||
Eva-rūpe pi nāma sāvakayuge parinibbute n'atthi Tathāgatassa soko vā paridevo vā.|| ||
Taṁ kut'ettha bhikkhave, labbhā.|| ||
Yaṁ taṁ jātaṁ bhūtaṁ saṅkhataṁ paloka-dhammaṁ,||
'taṁ vata mā palujjī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
■
Seyyathā pi bhikkhave, mahato rukkhassa tiṭṭhato sāravato ye mahantarā khandhā te palujjeyyuṁ.|| ||
Evam eva kho, bhikkhave, mahato bhikkhu-saṅghassa tiṭṭhato sāravato Sāriputta-Moggallānā parinibbutā.|| ||
■
Taṁ kutettha bhikkhave labbhā, yaṁ taṁ jātaṁ bhūtaṁ saṅkhataṁ paloka-dhammaṁ,||
'taṁ vata mā palujjī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
§
Tasmātiha bhikkhave, atta-dīpā viharatha||
atta-saraṇā||
anañña-saraṇā||
dhamma-dīpā||
dhamma-saraṇā||
anañña-saraṇā.|| ||
Kathañ bhikkhave, bhikkhu, atta-dīpā viharatha||
atta-saraṇā||
anañña-saraṇā||
dhamma-dīpā||
dhamma-saraṇā||
anañña-saraṇā?|| ||
Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati,||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Vedanāsu vedan'ānupassī viharati,||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Citte citt'ānupassī viharati,||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Dhammesu Dhamm'ānupassī viharati,||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu atta-dīpo viharati||
atta-saraṇo||
anañña-saraṇo||
dhamma-dīpo||
dhamma-saraṇo||
anañña-saraṇo.|| ||
[165] Ye hi keci bhikkhave, etarahi vā mam'accaye vā atta-dīpā viharissantī||
atta-saraṇā||
anañña-saraṇā||
dhamma-dīpā||
dhamma-saraṇā||
anañña-saraṇā.|| ||
Tama-t-agge p'ete bhikkhave, bhikkhu bhavissanti||
ye keci sikkhā-kāmā" ti.|| ||