Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṁyutta
2. Nālandā Vagga

Sutta 14

Cela (Ukkāvela, Ukkācela) Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[163]

[1][pts][bodh][nypo] Evam me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Vajjīsu viharati||
Ukkacelāyaṁ Gaṅgāya nadiyā tīre mahatā bhikkhu-saṅghena saddhiṁ||
aciraparinibbutesu Sāriputta-Moggallānesu.|| ||

Tena kho pana samayena Bhagavā bhikkhu-saṅgha-parivuto ajjhokāse nisinno hoti.|| ||

Atha kho Bhagavā tuṇbhībhūtaṁ bhikkhu-saṅghaṁ anuviloketvā bhikkhū āmantesi:|| ||

[164] "Api myāyaṁ bhikkhave, parisā suññā viya khāyati.|| ||

Parinibbutesu Sāriputta-Moggallānesu||
suññā me sā bhikkhave, parisā hoti.|| ||

Anapekkhā tassaṁ disāyaṁ hoti,||
yassaṁ disāyaṁ Sāriputta-Moggallānā viharanti.|| ||

 

BJT Pali:

Api ca khvāyaṁ bhikkhave, parisā suññā viya khāyati parinibbutesu Sāriputta-Moggallānesu asuññā me sā bhikkhave, parisā hoti anapekhā tassaṇ disāyaṁ hoti, yassaṇ disāyaṁ Sāriputta-Moggallānā viharanti.|| ||

Ye pi te bhikkhave, ahesuṁ atītam addhānaṁ Arahanto Sammā Sambuddhā, tesam pi Bhagavantānaṁ etaparamaṁ yeva sāvakayugaṁ ahosi, seyyathā pi mayhaṁ Sāriputta-Moggallānā.|| ||

CSCD Pali:

"Api myayaṁ, bhikkhave, parisa suñña viya khayati parinibbutesu sariputtaMoggallanesu.|| ||

Asuñña me, bhikkhave, parisa hoti, anapekkha tassaṁ disayaṁ hoti, yassaṁ disayaṁ sariputtaMoggallāna viharanti.|| ||

 


 

Ye hi te bhikkhave, ahesuṁ atītam addhānaṁ Arahanto Sammā Sambuddhā,||
tesam pi Bhagavantānaṁ etaparamaṁ yeva sāvakayugaṁ ahosi.|| ||

Seyyathā pi mayhaṁ Sāriputta-Moggallānā.|| ||

Ye pi te bhikkhave, bhavissanti anāgatam addhānaṁ Arahanto Sammā Sambuddhā,||
tesam pi Bhagavantānaṁ etaparamaṁ yeva sāvakayugaṁ bhavissati.|| ||

Seyyathā pi mayhaṁ Sāriputta-Moggallānā.|| ||

Acchariyaṁ bhikkhave, sāvakānaṁ abbhutaṁ bhikkhave,||
sāvakānaṁ Satthu cā nāmā ca sāsanakarā bhavissanti ovādapatikarā.|| ||

Catunnañ ca parisānaṁ piyā bhavissanti manāpā garu bhāvanīyā ca.|| ||

Acchariyaṁ bhikkhave, Tathāgatassa,||
abbhutaṁ bhikkhave, Tathāgatassa.|| ||

Eva-rūpe pi nāma sāvakayuge parinibbute n'atthi Tathāgatassa soko vā paridevo vā.|| ||

Taṁ kut'ettha bhikkhave, labbhā.|| ||

Yaṁ taṁ jātaṁ bhūtaṁ saṅkhataṁ paloka-dhammaṁ,||
'taṁ vata mā palujjī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||

Seyyathā pi bhikkhave, mahato rukkhassa tiṭṭhato sāravato ye mahantarā khandhā te palujjeyyuṁ.|| ||

Evam eva kho, bhikkhave, mahato bhikkhu-saṅghassa tiṭṭhato sāravato Sāriputta-Moggallānā parinibbutā.|| ||

Taṁ kutettha bhikkhave labbhā, yaṁ taṁ jātaṁ bhūtaṁ saṅkhataṁ paloka-dhammaṁ,||
'taṁ vata mā palujjī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||

 

§

 

Tasmātiha bhikkhave, atta-dīpā viharatha||
atta-saraṇā||
anañña-saraṇā||
dhamma-dīpā||
dhamma-saraṇā||
anañña-saraṇā.|| ||

Kathañ bhikkhave, bhikkhu, atta-dīpā viharatha||
atta-saraṇā||
anañña-saraṇā||
dhamma-dīpā||
dhamma-saraṇā||
anañña-saraṇā?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati,||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Vedanāsu vedan'ānupassī viharati,||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Citte citt'ānupassī viharati,||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Dhammesu Dhamm'ānupassī viharati,||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu atta-dīpo viharati||
atta-saraṇo||
anañña-saraṇo||
dhamma-dīpo||
dhamma-saraṇo||
anañña-saraṇo.|| ||

[165] Ye hi keci bhikkhave, etarahi vā mam'accaye vā atta-dīpā viharissantī||
atta-saraṇā||
anañña-saraṇā||
dhamma-dīpā||
dhamma-saraṇā||
anañña-saraṇā.|| ||

Tama-t-agge p'ete bhikkhave, bhikkhu bhavissanti||
ye keci sikkhā-kāmā" ti.|| ||

 


Contact:
E-mail
Copyright Statement