Saṁyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṁyutta
2. Nālandā Vagga
Sutta 19
Sedaka (or Ekaṇṭaka or Desakā) Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sumhesu viharati Sedakaṁ nāma Sumbhānaṁ nigamo.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhūta-pubbaṁ bhikkhave,||
caṇḍāla-vaṇsiko caṇḍāla-vaṁsaṁ ussāpetvā Medakathālikaṁ antevāsiṁ āmantesi:|| ||
'Ehi tvaṁ samma Medakathālike, caṇḍāla-vaṁsaṁ abhirūhitvā mama upari-k-khandhe tiṭṭhāhī' ti.|| ||
'Evaṁ ācariyā' ti kho bhikkhave,||
Medakathālikā antevāsī caṇḍāla-vaṇsikassa paṭi-s-sutvā caṇḍāla-vaṁsaṁ abhirūhitvā ācariyassa upari-k-khandhe aṭṭhāsi.|| ||
Atha kho bhikkhave, caṇḍāla-vaṇsiko Medakathālikaṁ antevāsiṁ etad avoca:|| ||
'Tvaṁ samma Medakathālike, mamaṁ rakkha||
ahaṁ tvaṁ rakkhissāmi||
evaṁ mayaṁ [169] añña-mañña-guttā añña-mañña-rakkhitā sippāni c'eva dassessāma, lābhe ca lacchāma,||
sotthinā ca caṇḍāla-vaṇsā orohissāmā' ti.|| ||
Evaṁ vutte bhikkhave, Medakathālikā antevāsī caṇḍāla-vaṇsikaṁ etad avoca:|| ||
'Na kho pan'etaṁ ācariya,||
evaṁ bhavissati.|| ||
Tvaṁ ācariya,||
attāṇaṁ rakkha,||
ahaṁ attāṇaṁ rakkhissāmi.|| ||
Evaṁ mayaṁ attaguttā attarakkhitā sippāni c'eva dassessāma,||
lābhañ ca lacchāma,||
sotthinā ca caṇḍāla-vaṇsā orohessāmā.|| ||
So tattha ñāyo' ti" ti.|| ||
Bhagavā avoca:|| ||
"Yathā Medakathālikā antevāsī ācariyaṁ avoca.|| ||
Attānaṁ bhikkhave, 'rakkhissāmī' ti sati-paṭṭhānaṁ sevitabbaṁ.|| ||
Paraṁ 'rakkhissāmī' ti sati-paṭṭhānaṁ sevitabbaṁ.|| ||
Attānaṁ bhikkhave, rakkhanto paraṁ rakkhati.|| ||
Paraṁ rakkhanto attāṇaṁ rakkhati.|| ||
Kathañ ca bhikkhave, attāṇaṁ rakkhanto paraṁ rakkhati?|| ||
Āsevanāya||
bhāvanāya||
bahulī-kammena.|| ||
Evaṁ kho bhikkhave, attāṇaṁ rakkhanto paraṁ rakkhati.|| ||
Kathañ ca bhikkhave, paraṁ rakkhanto attāṇaṁ rakkhati?|| ||
Khantiyā avihiṁsāya||
mettatāya||
anuddayatāya.|| ||
Evaṁ kho bhikkhave, paraṁ rakkhanto attāṇaṁ rakkhati.|| ||
Attānaṁ bhikkhave, 'rakkhissāmī' ti sati-paṭṭhānaṁ sevitabbaṁ.|| ||
Paraṁ 'rakkhissāmī' ti sati-paṭṭhānaṁ sevitabbaṁ,||
attāṇaṁ bhikkhave rakkhanto paraṁ rakkhati.|| ||
Paraṁ rakkhanto attāṇaṁ rakkhatī" ti.|| ||