Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṁyutta
2. Nālandā Vagga

Sutta 19

Sedaka (or Ekaṇṭaka or Desakā) Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[168]

[1][pts][than][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sumhesu viharati Sedakaṁ nāma Sumbhānaṁ nigamo.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhūta-pubbaṁ bhikkhave,||
caṇḍāla-vaṇsiko caṇḍāla-vaṁsaṁ ussāpetvā Medakathālikaṁ antevāsiṁ āmantesi:|| ||

'Ehi tvaṁ samma Medakathālike, caṇḍāla-vaṁsaṁ abhirūhitvā mama upari-k-khandhe tiṭṭhāhī' ti.|| ||

'Evaṁ ācariyā' ti kho bhikkhave,||
Medakathālikā antevāsī caṇḍāla-vaṇsikassa paṭi-s-sutvā caṇḍāla-vaṁsaṁ abhirūhitvā ācariyassa upari-k-khandhe aṭṭhāsi.|| ||

Atha kho bhikkhave, caṇḍāla-vaṇsiko Medakathālikaṁ antevāsiṁ etad avoca:|| ||

'Tvaṁ samma Medakathālike, mamaṁ rakkha||
ahaṁ tvaṁ rakkhissāmi||
evaṁ mayaṁ [169] añña-mañña-guttā añña-mañña-rakkhitā sippāni c'eva dassessāma, lābhe ca lacchāma,||
sotthinā ca caṇḍāla-vaṇsā orohissāmā' ti.|| ||

Evaṁ vutte bhikkhave, Medakathālikā antevāsī caṇḍāla-vaṇsikaṁ etad avoca:|| ||

'Na kho pan'etaṁ ācariya,||
evaṁ bhavissati.|| ||

Tvaṁ ācariya,||
attāṇaṁ rakkha,||
ahaṁ attāṇaṁ rakkhissāmi.|| ||

Evaṁ mayaṁ attaguttā attarakkhitā sippāni c'eva dassessāma,||
lābhañ ca lacchāma,||
sotthinā ca caṇḍāla-vaṇsā orohessāmā.|| ||

So tattha ñāyo' ti" ti.|| ||

Bhagavā avoca:|| ||

"Yathā Medakathālikā antevāsī ācariyaṁ avoca.|| ||

Attānaṁ bhikkhave, 'rakkhissāmī' ti sati-paṭṭhānaṁ sevitabbaṁ.|| ||

Paraṁ 'rakkhissāmī' ti sati-paṭṭhānaṁ sevitabbaṁ.|| ||

Attānaṁ bhikkhave, rakkhanto paraṁ rakkhati.|| ||

Paraṁ rakkhanto attāṇaṁ rakkhati.|| ||

Kathañ ca bhikkhave, attāṇaṁ rakkhanto paraṁ rakkhati?|| ||

Āsevanāya||
bhāvanāya||
bahulī-kammena.|| ||

Evaṁ kho bhikkhave, attāṇaṁ rakkhanto paraṁ rakkhati.|| ||

Kathañ ca bhikkhave, paraṁ rakkhanto attāṇaṁ rakkhati?|| ||

Khantiyā avihiṁsāya||
mettatāya||
anuddayatāya.|| ||

Evaṁ kho bhikkhave, paraṁ rakkhanto attāṇaṁ rakkhati.|| ||

Attānaṁ bhikkhave, 'rakkhissāmī' ti sati-paṭṭhānaṁ sevitabbaṁ.|| ||

Paraṁ 'rakkhissāmī' ti sati-paṭṭhānaṁ sevitabbaṁ,||
attāṇaṁ bhikkhave rakkhanto paraṁ rakkhati.|| ||

Paraṁ rakkhanto attāṇaṁ rakkhatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement