Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
2. Nālandā Vagga

Sutta 20

Janapada-Kalyāṇī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[169]

[1][pts][than][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sumhesu viharati Sedakaṃ nāma Sumhānaṃ nigamo.|| ||

[170] Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave,||
jana-pada-kalyāṇī jana-pada-kalyāṇī||
kho bhikkhave, mahā-jana-kāyo sannipateyya.|| ||

Sā kho pan'assa jana-pada-kalyāṇī parama-pāsāvinī nacce,||
parama-pāsāvinī gīte.|| ||

'Jana-pada-kalyāṇī naccati gāyatī' ti kho bhikkhave, bhiyosomattāya mahā-janakāyo santipateyya.|| ||

Atha puriso āgaccheyya jīvit-u-kāmo amarit-u-kāmo sukha-kāmo dukkha-paṭikkūlo||
tam enaṃ evaṃ vadeyyuṃ:|| ||

'Ayaṃ te ambho purisa,||
samatittiko telapatto antarena ca mahāsamajjaṃ antarena ca jana-pada-kalyāṇiṃ parihātabbo,||
puriso ca te ukkhittā-siko||
piṭṭhito piṭṭhito||
anubandhi'ssati yatth'eva naṃ thokam pi chaḍḍessati tatth'eva te siro pātessatī' ti.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Api nu so puriso amuṃ telapattaṃ a-mana-sikaritvā bahiddhā pamādaṃ āhareyyā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Upamā kho myāyaṃ bhikkhave, katā atthassa viññāpanāya.|| ||

Ayaṃ c'ev'ettha attho:|| ||

'Samatittiko telapatto' ti kho bhikkhave, kāya-gatāya etaṃ satiyā adhivacanaṃ.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ:|| ||

'Kāyagatā no sati bhāvitā bhavissati bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

Nālanda Vagga Dutiya

 


Contact:
E-mail
Copyright Statement