Saṁyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṁyutta
4. Anussuta Vagga
Sutta 33
Viraddha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Yesaṇ kesañci bhikkhave, cattāro sati-paṭṭhānā viraddhā||
viraddho tesaṇ ariyo Maggo sammā dukkha-k-khayāgāmī.|| ||
[180] Yesaṇ kesañci bhikkhave,||
cattāro sati-paṭṭhānā āraddhā,||
āraddho tesaṇ ariyo Maggo sammā dukkha-k-khaya-gāmī.|| ||
Katame cattāro?|| ||
Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Vedanāsu vedan'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Citte citt'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Dhammesu Dhamm'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
"Yesaṇ kesañci bhikkhave, cattāro sati-paṭṭhānā viraddhā||
viraddho tesaṇ ariyo1 Maggo sammā dukkha-k-khayāgāmī.|| ||
Yesaṇ kesañci bhikkhave, cattāro sati-paṭṭhānā āraddhā,||
āraddho tesaṇ ariyo Maggo sammā dukkha-k-khaya-gāmī" ti.|| ||