Saṁyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṁyutta
5. Amata Vagga
Sutta 41
Amata Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than][olds] Evam me sutaṁ:|| ||
2. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Catusu bhikkhave, sati-paṭṭhānesu s-ū-patthika-cittā viharatha.|| ||
Mā vo amataṁ panassa.|| ||
Katamesu catusu?|| ||
Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Citte citt'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Imesu bhikkhave, catusu sati-paṭṭhānesu s-ū-patthika-cittā viharatha|| ||
Mā vo amataṁ panassā" ti.|| ||