Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṁyutta
5. Amata Vagga

Sutta 50

Āsava Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[189]

[1][pts][bodh] Evam me sutaṁ:|| ||

2. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tayo'me bhikkhave āsavā.|| ||

Katame tayo?|| ||

Kām'āsavo bhav'āsavo avijj-ā-savo.|| ||

Ime kho bhikkhave, tayo āsavā.|| ||

[190] Imesaṇ kho bhikkhave tiṇṇannaṁ āsavānaṁ pahānāya||
cattāro sati-paṭṭhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Citte citt'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Imesaṇ kho bhikkhave tiṇṇannaṁ āsavānaṁ pahānāya||
cattāro sati-paṭṭhānā bhāvetabbā" ti.|| ||

 


Contact:
E-mail
Copyright Statement