Saṁyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṁyutta
5. Amata Vagga
Sutta 50
Āsava Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
2. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tayo'me bhikkhave āsavā.|| ||
Katame tayo?|| ||
Kām'āsavo bhav'āsavo avijj-ā-savo.|| ||
Ime kho bhikkhave, tayo āsavā.|| ||
[190] Imesaṇ kho bhikkhave tiṇṇannaṁ āsavānaṁ pahānāya||
cattāro sati-paṭṭhānā bhāvetabbā.|| ||
Katame cattāro?|| ||
Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Vedanāsu vedan'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Citte citt'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Dhammesu Dhamm'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Imesaṇ kho bhikkhave tiṇṇannaṁ āsavānaṁ pahānāya||
cattāro sati-paṭṭhānā bhāvetabbā" ti.|| ||